समाचारं

सैमसंग गैलेक्सी एफ०५ मोबाईलफोन रेण्डरिंग् उजागरितम् : इन्फिनिटी-यू जलबिन्दुस्क्रीन्, सादा चर्मपृष्ठपटलः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २८ दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन ९१मोबाइल इत्यनेन कालमेव (अगस्तमासस्य २७ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र सैमसंग गैलेक्सी एफ०५ स्मार्टफोनस्य रेण्डरिंग् साझां कृतम्।

प्ररचन

उजागरितानां रेण्डरिंग्-अनुसारं सैमसंग गैलेक्सी एफ०५ स्मार्टफोनस्य अग्रे Infinity-U water drop screen design इत्यस्य उपयोगः भवति ।पृष्ठीयसामग्री प्लास्टिकस्य स्थाने साधारणचर्मणा निर्मितं भवति, येन धारणानुभवः वर्धते, मोबाईलफोनस्य गुणवत्ता च उन्नतिः भवति ।

अद्यापि द्वयात्मकाः पृष्ठीयकॅमेराः दूरभाषस्य उपरि वामकोणे लम्बवत् स्थापिताः सन्ति, पार्श्वे एलईडी-फ्लैशः अस्ति । शक्तिकुंजी, मात्राकुंजी च दक्षिणपार्श्वे सन्ति ।

वर्ण

अस्मिन् समये केवलं नीलवर्णीयः एव उजागरः भवति, परन्तु सूत्राणि वदन्ति यत् सैमसंग उपभोक्तृभ्यः चयनार्थं न्यूनातिन्यूनं २ वर्णाः प्रक्षेपयिष्यति।

विनिर्देशः

स्रोतः अवदत् यत् सम्प्रति गैलेक्सी एफ०५ मोबाईलफोनस्य विनिर्देशानां विषये कोऽपि सूचना नास्ति, पूर्वपीढीयाः गैलेक्सी एफ०४ इत्यस्य सदृशं भविष्यति इति अपेक्षा अस्ति

गैलेक्सी एफ०४ इति प्रवेशस्तरीयः फ़ोन् ७,४९९ रुप्यकाणां मूल्ये अस्ति तथा च एच् डी+ डिस्प्ले, मीडियाटेक हेलियो पी३५ चिपसेट्, १३ मेगापिक्सेल मुख्यकॅमेरा, ५०००एमएएच बैटरी च अस्ति स्मार्टफोने 4GB रैम्, 64GB भण्डारणं च अस्ति ।

IT Home इत्यनेन प्रासंगिकानि चित्राणि निम्नलिखितरूपेण संलग्नं भवति।