समाचारं

प्रायोजितपरियोजनायाः सूचीकृते एव वर्षे हानिः अभवत्, प्रतिभूतिसंस्थाद्वयं च चेतावनी दत्ता

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु आईपीओ-परियोजनानां कृते कार्यप्रदर्शन-परिवर्तनस्य कारणेन नियामक-दण्डः भवति इति असामान्यं नासीत्

अगस्तमासस्य २७ दिनाङ्के बीजिंग-स्टॉक-एक्सचेंजस्य आधिकारिकजालस्थले नियामक-उपायानां विषये निर्णयपत्रद्वयं प्रकाशितम् । निर्णयपत्रे ज्ञायते यत् CITIC Securities द्वारा प्रायोजित Anda Technology तथा Guosen Securities द्वारा प्रायोजित Lierda इत्येतयोः सूचीकरणवर्षे (2023) हानिः अभवत् अस्य कारणात् द्वयोः प्रतिभूतिसंस्थायोः सम्बन्धितबीमाएजेण्टयोः च पर्यवेक्षणीयपरिहारः कृतः अस्ति चेतावनीपत्राणि निर्गन्तुं।

डोङ्गकै चिओसे इत्यस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे बीजिंग-स्टॉक-एक्सचेंजे कुलम् ७७ कम्पनयः सूचीकृताः आसन्, येषु केवलं ४ कम्पनयः गैर-शुद्धलाभस्य कटौतीं कृत्वा हानिम् अनुभवन्ति स्म, येषां भागः प्रायः ५% भवति अण्डा टेक्नोलॉजी तथा लिएर्डा इत्येतयोः अतिरिक्तं अन्ये द्वे कम्पनी Parallel Technology तथा Kangyue TV सन्ति तथापि यतः उत्तरद्वयेन चयनितसूचीकरणमानकेषु शुद्धलाभसूचकाः न सन्ति, तेषां कार्यप्रदर्शनहानिः दण्डः न अभवत्

सूचीकरणात् पूर्वं वर्षे ८० कोटिभ्यः अधिकं लाभः अभवत्

सार्वजनिकरूपेण गत्वा तस्मिन् वर्षे ६० कोटिभ्यः अधिकं हानिः अभवत् ।

अन्वेषणानन्तरं ज्ञातं यत् CITIC Securities इत्यनेन प्रायोजितं Guizhou Anda Technology Energy Co., Ltd. (Anda Technology इति संक्षिप्तप्रतिभूतिः) तथा च परियोजनाप्रायोजकप्रतिनिधिद्वयं 23 मार्च 2023 दिनाङ्के Beijing Stock Exchange इत्यत्र सूचीबद्धम् अस्ति, तथा च चयनितसूचीमानकाः शुद्धलाभमानकं समावेशितम्। परन्तु अस्मिन् वर्षे अप्रैलमासे २९ दिनाङ्के प्रकटितस्य अण्डा टेक्नोलॉजी इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य अनुसारं अण्डा टेक्नोलॉजी इत्यस्य शुद्धहानिः २०२३ तमे वर्षे अपुनरावृत्तिलाभहानियोः कटौतीं कृत्वा सूचीकृतकम्पनीभागधारकाणां कृते प्रायः ६३४ मिलियन युआन् आसीत्, तथा च सूचीकरणवर्षे एव हानिः अभवत् .

उपर्युक्ततथ्यान् दृष्ट्वा तथा च प्रासंगिकविनियमानाम् अनुरूपं बीजिंग-स्टॉक-एक्सचेंजेन सीआईटीआईसी सिक्योरिटीज-परियोजनाय प्रायोजकप्रतिनिधिभ्यः चेन् जियान्जियान्, झाओ कियान् च चेतावनीपत्राणि निर्गत्य स्व-नियामकपरिहाराः कृताः

अण्डा प्रौद्योगिक्याः विभिन्नवित्तीयप्रतिवेदनानुसारं २०२१ तमे वर्षे तस्य अशुद्धलाभः २३३ मिलियन युआन् आसीत्, २०२२ तमे वर्षे तस्य अशुद्धलाभः अनेकवारं वर्धितः, ८१६ मिलियन युआन् यावत् अभवत् तथापि मया अपेक्षा नासीत् यत् तस्य महत् दुःखं भविष्यति २०२३ तमे वर्षे सूचीकरणं सम्पन्नं कृत्वा तत्क्षणमेव ६.३४ इत्यस्य हानिः अभवत् ।अर्बः ।

अण्डा टेक्नोलॉजी इत्यस्य मुख्यव्यापारः आयरन फॉस्फेट्, लिथियम आयरन फॉस्फेट्, लिथियम-आयन बैटरी च अस्ति । कम्पनी अवदत् यत् २०२३ तः कम्पनी यस्मिन् लिथियम-बैटरी-सामग्री-उद्योगे कार्यं करोति तस्य वातावरणे प्रमुखाः परिवर्तनाः अभवन्, तथा च लिथियम-लोह-फॉस्फेट्-उद्योगस्य आपूर्ति-माङ्ग-संरचनायाः चक्रीय-असङ्गतिः गम्भीर-अति-क्षमतां जनयति तदतिरिक्तं लिथियमकार्बोनेट्, अपस्ट्रीम कच्चामालस्य मूल्ये तीव्रक्षयः, नूतन ऊर्जावाहनानां अन्त्यप्रयोगमागधायां च मन्दता च लिथियमलोहफॉस्फेट् उद्योगस्य महतीनां आव्हानानां सामनां कृतवान्

अण्डा टेक्नोलॉजी इत्यस्य नवीनतमं विपण्यमूल्यं केवलं प्रायः २.१ अर्ब युआन् अस्ति, अस्मिन् वर्षे प्रथमत्रिमासे अन्ते कम्पनीयाः भागधारकाणां संख्या १८,३०० आसीत्

लिएर्डा अपि सार्वजनिकरूपेण गत्वा मुखं परिवर्तयति स्म

सीआईटीआईसी सिक्योरिटीज इत्यनेन सह बीजिंग-स्टॉक-एक्सचेंज इत्यनेन स्व-नियामक-उपायाः कृताः, तथैव गुओसेन्-प्रतिभूति-प्रतिनिधिद्वयं च कारणम् अपि आसीत् यत् प्रायोजित-परियोजनानां सूचीकृते वर्षे हानिः अभवत्

अन्वेषणस्य अनन्तरं गुओसेन् सिक्योरिटीज तथा प्रायोजकप्रतिनिधिभिः लियू होङ्ग्झी तथा झू ज़िंगचेन् इत्यनेन प्रायोजितं लिएर्डा टेक्नोलॉजी ग्रुप् कम्पनी लिमिटेड् (प्रतिभूतिसंक्षेपः लिएर्डा) इत्यस्य सूचीकरणं १७ फरवरी २०२३ दिनाङ्के बीजिंग-स्टॉक-एक्सचेंज-मध्ये कृतम्, चयनित-सूची-मानकेषु शुद्धलाभः अपि अन्तर्भवति स्म स्तरीय। परन्तु २६ एप्रिल दिनाङ्के प्रकटितस्य लिएर्डा इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य अनुसारं २०२३ तमे वर्षे अपुनरावृत्तिलाभहानियोः कटौतीं कृत्वा सूचीकृतकम्पनीनां भागधारकाणां कृते लिएर्डा इत्यस्य शुद्धलाभः -१८.३१७१ मिलियन युआन् आसीत्, यत् लिएर्डा इत्यस्य सूचीकृतवर्षे अभवत्

उपर्युक्ततथ्यानि दृष्ट्वा तथा च प्रासंगिकविनियमानाम् अनुरूपं बीजिंग-स्टॉक-एक्सचेंजेन गुओसेन् सिक्योरिटीज, लियू होङ्ग्झी, झू ज़िंग्चेन् च इत्येतयोः कृते चेतावनीपत्राणि निर्गत्य स्व-नियामकपरिहाराः कृताः

लिएर्डा इत्यस्य विभिन्नवित्तीयप्रतिवेदनानुसारं २०२० तः २०२२ पर्यन्तं कम्पनीयाः अशुद्धलाभः क्रमशः ४३.५८६९ मिलियन युआन्, १७ कोटि युआन्, ९१.५ मिलियन युआन् च आसीत्

लिएर्डा इत्यस्य मुख्यव्यापारः IC मूल्यवर्धितवितरणव्यापारः तथा च IoT मॉड्यूलस्य IoT प्रणालीसमाधानस्य च अनुसंधानविकासः, उत्पादनं विक्रयणं च अस्ति । कम्पनीयाः नवीनतमं विपण्यमूल्यं प्रायः १.८ अर्ब युआन् अस्ति, प्रथमत्रिमासिकस्य अन्ते भागधारकाणां संख्या केवलं ५,००३ आसीत् ।