समाचारं

आगामिमासे CSI A500 सूचकाङ्कः प्रकाशितः भविष्यति, अनेके निधिकम्पनयः च सक्रियरूपेण सज्जतां कुर्वन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यः कोरः व्यापक-आधारितः सूचकाङ्कः अत्र अस्ति!

२०२४ तमस्य वर्षस्य अगस्तमासस्य २७ दिनाङ्के CSI Index Co., Ltd. इत्यनेन CSI A500 Index इत्यस्य विमोचनव्यवस्थायाः घोषणा कृता । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के आधिकारिकतया अस्य सूचकाङ्कस्य प्रकाशनं भविष्यति । ज्ञातं यत् सूचकाङ्कः उद्योगस्य संतुलितनमूनाकरणपद्धतिं स्वीकुर्वति तथा च प्रत्येकस्मात् उद्योगात् बृहत्तरबाजारपूञ्जीयुक्तानि ५०० प्रतिभूतिनि च सूचकाङ्कनमूनरूपेण चयनं करिष्यति , तथा उदयमानक्षेत्रेषु अधिकान् नेतारः समावेशयन्तु।

दलाली चीनस्य संवाददातृणां मते, वर्तमानकाले बहवः निधिकम्पनयः सक्रियरूपेण सम्बन्धित-ईटीएफ-निधि-उत्पादानाम् सूचनां ददति ये सूचकाङ्कस्य निरीक्षणं कुर्वन्ति, उद्योगस्य अन्तःस्थजनाः च तम् "पुनः रोल-अप" इति वदन्ति

आगामिमासे CSI A500 Index इति सूचकाङ्कः प्रकाशितः भविष्यति

२०२४ तमस्य वर्षस्य अगस्तमासस्य २७ दिनाङ्के CSI Index Co., Ltd. इत्यनेन CSI A500 Index इत्यस्य विमोचनव्यवस्थायाः घोषणा कृता । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के आधिकारिकतया अस्य सूचकाङ्कस्य प्रकाशनं भविष्यति ।

चीन प्रतिभूतिसूचकाङ्ककम्पनी लिमिटेड् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु मम देशस्य उच्चगुणवत्तायुक्तः आर्थिकविकासः निरन्तरं गहनः अभवत्, पुरातननवीनचालकशक्तयोः परिवर्तनं त्वरितम् अभवत्, औद्योगिकसंरचनायाः च अधिकं अनुकूलनं कृतम्, येन पूंजीबाजारे उत्पादकतासम्बद्धानां नूतनानां उद्योगानां निरन्तरं वृद्धिः भविष्यति। बहुआयामात् विभिन्नेषु उद्योगेषु प्रतिनिधिकम्पनीनां समग्रप्रदर्शनं प्रतिबिम्बयितुं तथा च विविधप्रदर्शनमापदण्डान् निवेशलक्ष्यान् च विपण्यं प्रदातुं सूचकाङ्ककम्पनी CSI A500 सूचकाङ्कस्य शोधं कृत्वा प्रारम्भं कृतवती।

CSI A500 सूचकाङ्कः उद्योगसन्तुलितनमूनाकरणपद्धतिं स्वीकरोति, प्रत्येकं उद्योगात् बृहत्तरबाजारपूञ्जीकरणयुक्तानि 500 ​​प्रतिभूतिनि सूचकाङ्कनमूनारूपेण चयनं करोति, तथा च सूचकाङ्कनमूनाउद्योगस्य बाजारपूञ्जीकरणवितरणं नमूनास्थानं च यथासम्भवं सुसंगतं स्थापयति येन प्रतिभूतिषु प्रतिबिम्बं भवति प्रत्येकस्मिन् उद्योगे अधिकांशप्रतिनिधिसूचीकृतकम्पनयः समग्रप्रदर्शनम्। तस्मिन् एव काले सूचकाङ्कसंकलने अन्तरसंयोजनं, ईएसजी इत्यादीनां परीक्षणशर्तानाम् संयोजनं कृत्वा घरेलुविदेशीयमध्यमदीर्घकालीननिधिभिः ए-शेयरसम्पत्त्याः आवंटनस्य सुविधा भवति

CSI A500 सूचकाङ्कनमूनानि बाजारपूञ्जीकरणप्रतिनिधित्वं उद्योगसन्तुलनं च द्वयमपि गृह्णन्ति । २०२४ तमस्य वर्षस्य जुलैमासपर्यन्तं सूचकाङ्कनमूनानां कुलविपण्यमूल्यं प्रायः ४० खरब युआन्, तथा च मध्यमविपण्यमूल्यं प्रायः ३२ अरब युआन् अस्ति । सूचकाङ्क-उद्योगस्य वितरणं तुल्यकालिकरूपेण संतुलितं भवति, तथा च उदयमानक्षेत्रेषु अधिकाः नेतारः समाविष्टाः सन्ति उद्योगस्य, सूचनाप्रौद्योगिक्याः, संचारसेवानां, चिकित्सा-स्वास्थ्य-उद्योगानाम् च कुलभारः प्रायः ५०% अस्ति, यत् तुलनीयव्यापक-आधारित-सूचकाङ्कात् अधिकम् अस्ति . नमूनाकम्पनीनां मौलिकं प्रदर्शनं उत्तमं भवति, यत्र विगतवर्षे शुद्धसम्पत्त्याः प्रतिफलनस्य अथवा राजस्ववृद्धेः दरस्य दृष्ट्या ७०% नमूनानां स्थानं समानस्य उद्योगस्य शीर्ष ३०% मध्ये अस्ति

व्यापक-आधारित-विन्यासं मुख्यरेखारूपेण गृहीत्वा, उद्योगसन्तुलनं उच्चगुणवत्तायुक्तानि अग्रणीकम्पनीनि च एकीकृत्य

CSI A500 तथा पूर्वमेव प्रारब्धस्य CSI 500 सूचकाङ्कस्य मध्ये अन्तरस्य विषये एकः उद्योगस्य अन्तःस्थः अवदत् यत् CSI 500 Index इत्यनेन CSI 300 इत्यस्य अतिरिक्तं 500 स्टॉक् चयनं भवति, यदा CSI A500 The सूचकाङ्कः शीर्ष 500 इत्यस्य चयनं करोति बाजारपूञ्जीकरणे स्टॉक्स्, अत्र च घटकसमूहाः CSI 300 सूचकाङ्कस्य घटकसमूहेन सह अतिव्याप्ताः भवितुम् अर्हन्ति ।

पवनदत्तांशैः ज्ञायते यत् सम्प्रति २६ सीएसआई ५०० ईटीएफ-इत्येतत् विपण्यां सन्ति, अगस्त-मासस्य २७ दिनाङ्कपर्यन्तं कुल-आकारः ११० अरब-युआन्-अधिकः अभवत् । तेषु दक्षिणी सीएसआई ५०० ईटीएफ इत्यस्य परिमाणं ८३.३८२ अरब युआन् यावत् अभवत्, यदा च चीनएएमसी सीएसआई ५०० ईटीएफ तथा हार्वेस्ट सीएसआई ५०० ईटीएफ इत्येतयोः द्वयोः अपि १० अरब युआन् अतिक्रान्तम्

तदतिरिक्तं CSI A श्रृङ्खलायां सूचकाङ्केषु अन्यतमत्वेन CSI A500 सूचकाङ्कस्य संकलनपद्धतिः CSI A50 सूचकाङ्कस्य समाने क्रमे भवितुम् अर्हति । "CSI A50 सूचकाङ्कं उदाहरणरूपेण गृह्यताम्। अस्मिन् सूचकाङ्के सूचकाङ्कनमूनानां उद्योगवितरणं तुल्यकालिकरूपेण संतुलितं भवति, यत्र कुलम् 30 CSI माध्यमिक-उद्योगाः 50 CSI तृतीयक-उद्योगाः च समाविष्टाः सन्ति, तथा च न्यूनातिन्यूनं एकं द्वितीयक-उद्योगं चयनितं निर्वाहयति, परिचयं कुर्वन् ईएसजी स्थायिनिवेशसंकल्पनाः, अन्तरसंयोजनपरीक्षणं च इत्यादयः तत्त्वानि घरेलुविदेशीयनिधिभिः ए-शेयर-कोरसम्पत्त्याः आवंटनं सुलभं करिष्यन्ति एते संकलनविचाराः सीएसआई ए५०० सूचकाङ्के अपि प्रतिबिम्बिताः भवितुम् अर्हन्ति" इति अन्यः उद्योगस्य अन्तःस्थः अवदत्

CSI A500 सूचकाङ्कस्य विषये J.P.Morgan Asset Management इत्यनेन उक्तं यत् CSI A500 सूचकाङ्कः अनुक्रमितनिवेशस्य विकासं प्रवर्धयितुं नूतनानां "नवराष्ट्रीयविनियमानाम्" प्रासंगिकानां आवश्यकतानां निकटतया अनुसरणं करोति, व्यापक-आधारितसूचकाङ्कानां चयनं समृद्धं करोति, 500 घटकानां चयनं च करोति प्रत्येकस्मिन् उद्योगे बृहत्तमं विपण्यपुञ्जीकरणं सूचकाङ्करूपेण युक्ताः स्टॉकाः। अन्येषां मुख्यधारासूचकाङ्कानां तुलने ये उद्योगनेतृषु निवेशं कर्तुं केन्द्रीक्रियन्ते, CSI A500 सूचकाङ्कः चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासपदे निवेशस्य अवसरेषु केन्द्रितः अस्ति, व्यापकरूपेण विकासक्षमतायुक्तानां कम्पनीनां कवरं करोति, तथा च नूतनजीवनशक्तिं निवेशविकल्पान् च आनयिष्यति इति अपेक्षा अस्ति पूंजीविपणनम् । सीएसआई ए५०० सूचकाङ्कः व्यापक-आधारित-विन्यासं स्वस्य मुख्यरेखारूपेण गृह्णाति, उद्योगस्य संतुलनं उच्चगुणवत्तायुक्तानि च अग्रणीकम्पनीनि एकीकृत्य चीनीय-अर्थव्यवस्थायाः भविष्यस्य क्षमतां प्रदर्शयति, ईटीएफ-विकासे नूतनं अध्यायं उद्घाटयति, नूतनं दृष्टिकोणं च उद्घाटयति चीनदेशे निवेशस्य कृते।

अनेकाः निधिकम्पनयः सक्रियरूपेण सज्जतां कुर्वन्ति

कथ्यते यत् यदा अस्मिन् वर्षे एप्रिलमासे विपण्यां अफवाः अभवन् यत् सीएसआई सूचकाङ्ककम्पनी सीएसआई ए श्रृङ्खलायाः अन्यस्य व्यापक-आधारित-सूचकाङ्कस्य, सीएसआई ए५०० सूचकाङ्कस्य, प्रारम्भं कर्तुं योजनां कुर्वती भवेत्, तदा बहवः निधि-कम्पनयः अस्य प्रगतेः विषये निकटतया ध्यानं दत्तवन्तः the index Currently, there are अनेके निधिकम्पनयः निधिउत्पादानाम् सूचनां दातुं इच्छन्ति यथा ETFs ये सूचकाङ्कस्य निरीक्षणं कुर्वन्ति।

"सीएसआई ५०० सूचकाङ्कस्य तुलने सीएसआई ए५०० सूचकाङ्कस्य वित्तीय-अचल-सम्पत्-उद्योगेषु न्यूनं भारं भवति तथा च उद्योगस्य संतुलनं प्रति अधिकं ध्यानं ददाति वर्तमान समये सक्रियरूपेण सामग्रीं सज्जीकरोति।

तदतिरिक्तं विगतवर्षे व्यापक-आधारित-ईटीएफ-संस्थाः धनं आकर्षयितुं मुख्यशक्तिः अभवन्, तथा च पूर्वं प्रारब्धस्य व्यापक-आधारितस्य CSI A50 ETF-इत्यस्य सफलतायाः कारणात् अनेकेषां निधि-कम्पनीनां नेतृत्वं कृतम् अस्ति CSI A500 ETF इत्यस्य अपेक्षया महतीं आशां स्थापयितुं विन्यासे भागं न गृहीतवान्। CSI A50 सूचकाङ्कस्य तुलने CSI A500 सूचकाङ्कस्य अधिका संख्यायां स्टॉक्, व्यापकं कवरेजं, भविष्ये उत्पादस्य अधिका क्षमता भवितुम् अर्हति परन्तु अन्ततः तस्य अनुमोदनं कर्तुं शक्यते वा इति नियामक-अनुमोदनस्य उपरि निर्भरं भवति ।

ए५० ईटीएफस्य आकारस्य उल्लेखं कुर्वन् अगस्तमासस्य २७ दिनाङ्कपर्यन्तं चतुर्मासाभ्यधिकं यावत् स्थापितानां १० सीएसआई ए५० ईटीएफानाम् कुल आकारः ३० अरब युआन् अधिकः अस्ति तेषु Ping An CSI A50 ETF, Morgan CSI A50 ETF, Yinhua CSI A50 ETF च आकारेण सर्वाधिकं बृहत् अस्ति, यत्र क्रमशः ५.०९ अरब युआन्, ४.१९८ अरब युआन्, ४.१६६ अरब युआन् च सन्ति