समाचारं

सृजनात्मकतापूर्वकं प्रफुल्लितः हृदयेन च परिपूर्णः... पूर्वोत्तरसामान्यविश्वविद्यालयेन (समृद्धिपरिसरेन) सम्बद्धस्य प्राथमिकविद्यालयस्य नूतनसत्रविषयस्य उद्घाटनसमारोहः असाधारणः अस्ति!

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : सृजनशीलतायाः उफानात् हृदयेन च परिपूर्णः... पूर्वोत्तरसामान्यविश्वविद्यालयेन (समृद्धिपरिसरेन) सम्बद्धस्य प्राथमिकविद्यालयस्य नूतनसत्रविषयस्य उद्घाटनसमारोहः असाधारणः अस्ति!

मनः बोधयितुं सिंहं जागृत्य, अधिकारिणां परिधानं कृत्वा, किझिद्वारेण गत्वा, सूर्यस्य हस्तचित्रणं, एकत्र वर्धमानवृक्षाणां रोपणं च... 27 अगस्तस्य प्रातःकाले पूर्वोत्तरसामान्यविश्वविद्यालयेन (समृद्धिः) सम्बद्धः प्राथमिकविद्यालयः परिसरः) "बालसदृशाः हृदयाः एकत्र नूतनयात्रायां भविष्यं प्रति गच्छन्ति" इति विषयस्य उपयोगं कृतवान् , २०२४-२०२५ शैक्षणिकवर्षस्य प्रथमद्वितीयसत्रयोः विषयगतं उद्घाटनसमारोहं कृतवान्

प्रत्येकं अनुभवात्मककार्यक्रमेषु उत्साहितविस्मयादिषु च विद्यालयस्य शिक्षकाः छात्राः च आशापूर्णस्य नूतनस्य विद्यालयवर्षस्य आरम्भं कृतवन्तः।

ग्रीष्मकाले भव्यपुष्पैः सह मा वसतु, शरदस्य शान्ततां गच्छतु । अस्मिन् वर्षे उद्घाटनसमारोहः सृजनशीलताभिः विस्फोटितः, हृदयपूर्णः च इति वक्तुं शक्यते ।

रङ्गिणः गुब्बारे निर्मितस्य किझीद्वारस्य सम्मुखे पूर्वोत्तरसामान्यविश्वविद्यालयस्य सिंहनृत्यप्रदर्शनदलेन सर्वेभ्यः अद्भुतं "सिंहजागरणकिझी" इति प्रदर्शनं कृतम्।

द्वौ भव्यौ "बृहत् पूर्वसिंहौ" हर्षितढोलकस्पन्दनानां मध्ये कूर्दन्तौ, लुठितवन्तौ च कदाचित् पराक्रमी वीरौ च आस्ताम्, कदाचित् लीलामयौ प्रियौ च आस्ताम्। बृहत् पूर्वसिंहस्य लघुपूर्वसिंहस्य च समागमः डोङ्गशीसंस्कृतेः भावनायाः च पीढीतः पीढीं यावत् उत्तराधिकारस्य प्रतीकं भवति । अद्भुतं प्रदर्शनं प्रेक्षकाणां मध्ये शिक्षकाणां, छात्राणां, अभिभावकानां च तालीवादनस्य दौरं जित्वा अहं कामये यत् प्रत्येकं लघु पूर्वसिंहस्य महतीं महत्त्वाकांक्षाः सन्ति, तेषां राष्ट्रियभावना च दर्शयति।

प्रथमं वस्त्रं सम्यक् कुर्वन्तु, ततः स्वकार्याणि स्पष्टीकरोतु।

क्रीडाङ्गणे उद्घाटनसमारोहे उपस्थिताः प्रथमश्रेणीयाः "लिटिल् ईस्ट् लायन्स्" इत्यस्य मातापितरः स्वसन्ततिं परिधाय स्वस्य आशां आशीर्वादं च प्रेषितवन्तः।

शिक्षकस्य नेतृत्वे छात्राः एकैकशः किझीद्वारं प्रविष्टवन्तः। तस्मिन् क्षणे तेषां नेत्राणि आत्मविश्वासेन, अपेक्षायाः च परिपूर्णानि आसन्, यस्य अर्थः आसीत् यत् नूतने सत्रे छात्राः प्रज्ञायाः द्वारं उद्घाट्य ज्ञानस्य अन्वेषणस्य नूतनयात्रायाः आरम्भं करिष्यन्ति इति

विषयगत उद्घाटनसमारोहः आधिकारिकतया आरब्धः, राष्ट्रध्वजः वादितः, गायितः च, सर्वे शिक्षकाः छात्राः च राष्ट्रध्वजस्य नमस्कारं कृतवन्तः!

नूतनस्य आरम्भबिन्दुस्य आधारेण नूतनानां लक्ष्याणां योजनां कृत्वा नूतनयात्राम् आरभत।

विषयगत उद्घाटनसमारोहे प्राचार्यः वाङ्ग यू नूतनसत्रस्य कृते भाषणं दत्तवती सा विद्यालयस्य शिक्षकान् छात्रान् च, तथैव नूतनवर्षे अभिभावकान् मित्राणि च स्वस्य आशीर्वादं अपेक्षां च प्रकटितवती।

प्राचार्यः वाङ्ग यू इत्यनेन उक्तं यत् नूतने सत्रे सः आशास्ति यत् छात्राः ३३ तमे पेरिस् ओलम्पिकक्रीडायाः कृते सर्वेभ्यः दत्तानां "देशभक्तिं प्रथमं", "विद्यालयं गृहवत् प्रेम्णा", "विशेषज्ञरूपेण स्वं प्रेम्णा" इति त्रीणि बीजानि कटयित्वा संरक्षितुं शक्नुवन्ति नूतनस्य भविष्यस्य स्वागतं कर्तुं .

"विद्यालये समृद्धं सांस्कृतिकविरासतां, सक्रियवृद्धिवातावरणं, उन्नतपरिसरवातावरणं, मुक्तविद्यालयसंरचना च अस्ति। मम विश्वासः अस्ति यत् अस्मिन् सीधा स्वर्गे सर्वेषां स्वामित्वस्य भावः, सुखं च प्राप्स्यति" इति सा अवदत्, अग्रे गच्छामः मातृभूमिना सह, कालस्य तालमेलं स्थापयितुं, प्रयत्नपूर्वकं अध्ययनं कुर्वन् उत्कृष्टतां अनुसृत्य, परिश्रमेण कौशलं विकसितुं, सहकार्यं कृत्वा अग्रे गच्छतु, संलग्नस्य प्राथमिकविद्यालयस्य गीतेन च कालस्य प्रबलस्वरं वादयति।

फलप्रदं अवकाशजीवनं छात्राणां विकासाय पूर्णं प्रेरणाम् अयच्छत् । तदनन्तरं छात्रप्रतिनिधिभिः क्रमेण मञ्चं गत्वा अवकाशदिनेषु स्ववृद्धिः कथाः च साझाः कृताः ।

एकं पत्रं, किञ्चित् हरितं, लघुवृक्षः, आशा।

बालकानां कृते अन्तरक्रियाशीलं प्रभावशालीं च उद्घाटनसमारोहं दातुं विद्यालयेन पूर्वमेव योजनां कृत्वा "वृद्धिवृक्षः" सावधानीपूर्वकं सज्जीकृतः ।

लघु पूर्वसिंहाः पत्रलक्ष्यपत्रेषु नूतनसत्रस्य लक्ष्यं लिखन्ति स्म "वृद्धिवृक्षाः" उच्छ्रिताः, लसत् च आसन्, तेषां शाखाः छात्राणां इच्छाभिः, लक्ष्यैः च आच्छादिताः आसन् छात्राः आशायाः बीजानि रोपयन्ति इव वृक्षे ताशपत्राणि सावधानीपूर्वकं चिनोति स्म । एषः "वृद्धिवृक्षः" छात्राणां स्वप्नान् आशां च वहति नूतनसत्रे छात्राणां प्रयत्नानाम्, संघर्षाणां च साक्षी भविष्यति। छात्राः सर्वे अवदन् यत् ते स्वलक्ष्यं प्राप्तुं परिश्रमं करिष्यामः, "वृद्धिवृक्षः" फलप्रदं परिणामं दातुं च दद्युः।

तदनन्तरं शिक्षकाः छात्राः च प्रतिनिधिभिः विद्यालयनेतारः च कैनवासस्य उपरि सुन्दरं सूर्यं चित्रितवन्तः, सर्वे मिलित्वा, एकाग्रतापूर्वकं गम्भीरतापूर्वकं च कार्यं कृतवन्तः, प्रत्येकं आघातं च नूतनसत्रस्य कृते उत्तमाः अपेक्षाभिः परिपूर्णाः आसन्। किञ्चित्कालानन्तरं कैनवासस्य उपरि एकः दीप्तिमान् आशावान् च सूर्यः आविर्भूतः यत् नूतनसत्रे शिक्षकाः छात्राः च ज्ञानस्य सूर्यप्रकाशेन स्नानं कृत्वा एकत्र समृद्धाः भविष्यन्ति इति सूचयति स्म ।

बालसदृशाः हृदयाः भविष्यं प्रति पश्यन्ति, एकत्र नूतनयात्राम् आरभन्ते च।

नूतनसत्रस्य शृङ्गं ध्वनितम्, तेषां पारं गन्तुं नूतना यात्रा प्रतीक्षते।

चीन जिलिन नेट जिके एप्प

संवाददाता युए मिंग

फोटोग्राफी लुओ हाओ

प्रतिवेदन/प्रतिक्रिया