समाचारं

ध्यानं मातापितरः ! अस्मिन् वर्षे सेप्टेम्बर्-मासस्य प्रथमे दिने कक्षाः न भविष्यन्ति!

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमे सितम्बर् दिनाङ्के कक्षाः न भविष्यन्ति!
प्रथमे सितम्बर् दिनाङ्के कक्षाः न भविष्यन्ति! !
प्रथमे सितम्बर् दिनाङ्के कक्षाः न भविष्यन्ति! ! !
महत्त्वपूर्णानि वस्तूनि त्रिवारं वदन्तु!
अधुना एव फुजियान्-नगरस्य अनेकस्थानेषु शिक्षा-ब्यूरो-संस्थाः जारीकृतवन्तः
२०२४-२०२५ विद्यालयवर्षस्य प्राथमिकं माध्यमिकं च विद्यालयस्य पञ्चाङ्गम्
कक्षा द्वितीयं सितम्बरं यावत् स्थगितम्!
(सेप्टेम्बर्-मासस्य प्रथमदिनाङ्कः रविवासरे पतति)
फुझौ
ज़ियामेन्
विद्यालयस्य आरम्भसमयः : प्राथमिकविद्यालयाः, कनिष्ठ उच्चविद्यालयाः, साधारणाः उच्चविद्यालयाः, माध्यमिकव्यावसायिकविद्यालयाः च १ सितम्बर् २०२४ दिनाङ्के आरभ्य (पञ्जीकरणं) भविष्यन्ति, तथा च कक्षाः आधिकारिकतया २ सितम्बर् दिनाङ्के आरभ्यन्ते।
शिशिरस्य अवकाशस्य समयः : १.
प्राथमिक-कनिष्ठ-उच्चविद्यालयानाम् सत्रस्य समाप्तिः २०२५ तमस्य वर्षस्य जनवरी-मासस्य १७ दिनाङ्के भविष्यति, शिशिरस्य अवकाशः च जनवरी-मासस्य १८ दिनाङ्कात् (द्वादशचन्द्रमासस्य १९ दिनाङ्कात्) फरवरी-मासस्य १६ दिनाङ्कपर्यन्तं (प्रथमचन्द्रमासस्य १९ दिनाङ्कपर्यन्तं) भविष्यति
साधारण उच्चविद्यालयानाम् सत्रं २०२५ जनवरी २४ दिनाङ्के समाप्तं भवति, शिशिरस्य अवकाशः २५ जनवरीतः (द्वादशचन्द्रमासस्य द्वादशदिनम्) १६ फरवरी (प्रथमचन्द्रमासस्य नवदशदिनम्) पर्यन्तं भवतिमाध्यमिकव्यावसायिकविद्यालयानाम् सत्रं २०२५ तमस्य वर्षस्य जनवरीमासे १७ दिनाङ्के समाप्तं भविष्यति, शिशिरस्य अवकाशः १८ जनवरीतः (१२ चन्द्रमासस्य १९ दिनाङ्कात्) १६ फरवरी (प्रथमचन्द्रमासस्य १९ दिनाङ्कपर्यन्तं) यावत् भविष्यति
क्वान्झौ
झाङ्गझौ
प्राथमिक विद्यालयः १.
साधारणमध्यविद्यालयः : १.
सनमिंग्
बालवाड़ी तथा अनिवार्यशिक्षाविद्यालयाः : १.
प्रथमः सत्रः : विद्यालयः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनाङ्के (रविवासरे), आधिकारिकतया २ सितम्बर्-दिनाङ्के (सोमवासरे) कक्षाः आरभ्यते, २०२५ तमस्य वर्षस्य जनवरी-मासस्य १४ दिनाङ्के (मङ्गलवासरे) समाप्तः भविष्यति अस्य सत्रस्य शिक्षणसमयः (समूहशिक्षाक्रियाकलापाः समीक्षापरीक्षासमयः च समाविष्टाः) १९ सप्ताहाः सन्ति । 15 जनवरी (बुधवासर) तः 12 फरवरी (बुधवासर), 2025 पर्यन्तं शीतकालस्य अवकाशः।
द्वितीयः सत्रः : विद्यालयः २०२५ तमस्य वर्षस्य फरवरी-मासस्य १३ दिनाङ्के (गुरुवासरे) आरभ्यते, आधिकारिकतया १४ फरवरी दिनाङ्के (शुक्रवासरे) कक्षाः आरभ्यते, जुलाई-मासस्य २ दिनाङ्के (बुधवासरे) च समाप्ताः भविष्यन्ति । अस्य सत्रस्य शिक्षणसमयः (समूहशिक्षाक्रियाकलापाः समीक्षापरीक्षासमयः च समाविष्टाः) २० सप्ताहाः सन्ति । ३ जुलै (गुरुवासर) तः अगस्त ३१ (रविवासर) पर्यन्तं ग्रीष्मकालस्य अवकाशः।
साधारण उच्चविद्यालयः : १.
प्रथमः सत्रः : विद्यालयः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनाङ्के (रविवासरे), आधिकारिकतया २ सितम्बर्-दिनाङ्के (सोमवासरे) कक्षाः आरभ्यते, २०२५ तमस्य वर्षस्य जनवरी-मासस्य २३ दिनाङ्के (गुरुवासरे) समाप्तः भविष्यति अस्य सत्रस्य शिक्षणसमयः (समूहशिक्षाक्रियाकलापाः समीक्षापरीक्षासमयः च समाविष्टाः) २० सप्ताहाः सन्ति । २०२५ जनवरी २४ (शुक्रवासर) तः १२ फरवरी (बुधवासर) पर्यन्तं शीतकालस्य अवकाशः ।
द्वितीयः सत्रः : विद्यालयः २०२५ तमस्य वर्षस्य फरवरी-मासस्य १३ दिनाङ्के (गुरुवासरे) आरभ्यते, आधिकारिकतया १४ फरवरी दिनाङ्के (शुक्रवासरे) कक्षाः आरभ्यते, १२ जुलै (शनिवासरे) च समाप्ताः भविष्यन्ति । अस्य सत्रस्य शिक्षणसमयः (समूहशिक्षाक्रियाकलापाः समीक्षापरीक्षासमयः च समाविष्टाः) २१ सप्ताहाः सन्ति । 13 जुलाई (रविवासर) तः अगस्त 31 (रविवासर) पर्यन्तं ग्रीष्मकालस्य अवकाशः।
पुटियनः
बालवाड़ी, प्राथमिकविद्यालयः, कनिष्ठा उच्चविद्यालयः च : १.
प्रथमः सत्रः : १.
विद्यालयः २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के आरभ्यते, आधिकारिकतया २ सितम्बर् दिनाङ्के कक्षाः आरभ्यन्ते ।
२०२५ तमस्य वर्षस्य जनवरी-मासस्य १९ दिनाङ्के (द्वादशचन्द्रमासस्य विंशतितमे दिने) अस्य सत्रस्य समाप्तिः भवति ।
शिशिरस्य अवकाशः २०२५ जनवरी २० (द्वादशचन्द्रमासस्य २१ दिनाङ्कः) - ११ फरवरी (प्रथमचन्द्रमासस्य चतुर्दशदिनम्), २०२५
द्वितीयः सत्रः : १.
विद्यालयः २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य १२ दिनाङ्के आरभ्यते, कक्षाः आधिकारिकतया १३ फेब्रुवरी-दिनाङ्के (प्रथमचन्द्रमासस्य षोडशदिने) आरभ्यन्ते ।
२०२५ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के अस्य सत्रस्य समाप्तिः भवति ।
ग्रीष्मकालीन अवकाशः २०२५ जुलै १ - २०२५ अगस्त २९
साधारण उच्चविद्यालयः : १.
प्रथमः सत्रः : १.
विद्यालयः २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के आरभ्यते, आधिकारिकतया २ सितम्बर् दिनाङ्के कक्षाः आरभ्यन्ते ।
२०२५ तमस्य वर्षस्य जनवरी-मासस्य १९ दिनाङ्के (द्वादशचन्द्रमासस्य विंशतितमे दिने) अस्य सत्रस्य समाप्तिः भवति ।
शिशिरावकाशः २०२५ जनवरी २० (द्वादशचन्द्रमासस्य २१ दिनाङ्कः) - फेब्रुवरी ११ (प्रथमचन्द्रमासस्य चतुर्दशदिनम्)
द्वितीयः सत्रः : १.
विद्यालयः २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य १२ दिनाङ्के आरभ्यते, कक्षाः आधिकारिकतया १३ फेब्रुवरी-दिनाङ्के (प्रथमचन्द्रमासस्य षोडशदिने) आरभ्यन्ते ।
२०२५ तमस्य वर्षस्य जुलै-मासस्य १४ दिनाङ्के अस्य सत्रस्य समाप्तिः भवति ।
ग्रीष्मकालीन अवकाश July 15, 2025 - August 29, 2025
माध्यमिकव्यावसायिकविद्यालयः : १.
प्रथमः सत्रः : १.
विद्यालयः २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के आरभ्यते, आधिकारिकतया २ सितम्बर् दिनाङ्के कक्षाः आरभ्यन्ते ।
२०२५ तमस्य वर्षस्य जनवरी-मासस्य १९ दिनाङ्के (द्वादशचन्द्रमासस्य विंशतितमे दिने) अस्य सत्रस्य समाप्तिः भवति ।
शिशिरावकाशः २०२५ जनवरी २० (द्वादशचन्द्रमासस्य २१ दिनाङ्कः) - फेब्रुवरी ११ (प्रथमचन्द्रमासस्य चतुर्दशदिनम्)
द्वितीयः सत्रः : १.
विद्यालयः २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य १२ दिनाङ्के आरभ्यते, कक्षाः आधिकारिकतया १३ फेब्रुवरी-दिनाङ्के (प्रथमचन्द्रमासस्य षोडशदिने) आरभ्यन्ते ।
२०२५ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के अस्य सत्रस्य समाप्तिः भवति ।
ग्रीष्मकालीन अवकाशः जुलाई १, २०२५ - अगस्त २९, २०२५
नानपिंग
बालवाड़ी, प्राथमिक विद्यालय, कनिष्ठ उच्च विद्यालय : १.
1. प्रथमसत्र
1. सत्रम् : सत्रस्य आधिकारिकतया आरम्भः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्के (रविवासरे) भवति, २०२५ तमस्य वर्षस्य जनवरी-मासस्य २१ दिनाङ्के (मङ्गलवासरे) च समाप्तः भवति ।
2. शिशिरस्य अवकाशः : 22 जनवरी, 2025 (बुधवासर) तः 12 फरवरी, 2025 (बुधवासर) पर्यन्तं शीतकालस्य अवकाशः भविष्यति।
2. द्वितीयः सत्रः
1. सेमेस्टर : सेमेस्टरः आधिकारिकतया 13 फरवरी 2025 (गुरुवासरे) आरभ्य 3 जुलाई, 2025 (गुरुवासरे) समाप्तः भवति।
2. ग्रीष्मकालीनावकाशः : ग्रीष्मकालीनावकाशः 4 जुलाई 2025 (शुक्रवासर) तः 31 अगस्त 2025 (रविवासर) यावत्।
अनिवार्यशिक्षापदे स्थितानां विद्यालयानां सन्दर्भेण विशेषशिक्षाविद्यालयाः बालवाड़ीः च कार्यान्विताः भवन्ति ।
साधारण उच्चविद्यालयः : १.
1. प्रथमसत्र
1. सत्रम् : सत्रस्य आधिकारिकतया आरम्भः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्के (रविवासरे) भवति, २०२५ तमस्य वर्षस्य जनवरी-मासस्य २१ दिनाङ्के (मङ्गलवासरे) च समाप्तः भवति ।
2. शिशिरस्य अवकाशः : 22 जनवरी 2025 (बुधवासर) तः 7 फरवरी, 2025 (शुक्रवासर) पर्यन्तं शीतकालस्य अवकाशः भविष्यति।
2. द्वितीयः सत्रः
1. सेमेस्टर : सेमेस्टरस्य आधिकारिकतया आरम्भः 8 फरवरी 2025 (शनिवासरः) दिनाङ्के भवति, ततः 11 जुलाई, 2025 (शुक्रवासरे) समाप्तः भवति।
2. ग्रीष्मकालीनावकाशः : 12 जुलाई 2025 (शनिवासर) तः 31 अगस्त 2025 (रविवासर) पर्यन्तं ग्रीष्मकालीन अवकाशः।
लोंग्यान्
प्राथमिकविद्यालयः कनिष्ठ उच्चविद्यालयः च : १.
प्रथमसत्रम् : पञ्जीकरणं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनाङ्के (रविवासरे, सप्तमचन्द्रमासस्य २९ तमे दिने) आरभ्यते, तथा च कक्षाः आधिकारिकतया २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २ दिनाङ्के (सोमवासरे, सप्तमचन्द्रमासस्य ३० दिनाङ्के) आरभ्यन्ते २०२५ तमस्य वर्षस्य जनवरी-मासस्य २० दिनाङ्के (सोमवासरः, द्वादशचन्द्रमासस्य २१ तमे दिने) अस्य सत्रस्य समाप्तिः भवति । २०२५ तमस्य वर्षस्य जनवरी-मासस्य २१ दिनाङ्कात् (द्वादशचन्द्रमासस्य २२ दिनाङ्कः मंगलवासरः) २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य १२ दिनाङ्कपर्यन्तं (प्रथमचन्द्रमासस्य १५ दिनाङ्कः बुधवासरः) यावत् शिशिरस्य अवकाशः भविष्यति ।
द्वितीयः सत्रः : पञ्जीकरणं २०२५ तमस्य वर्षस्य फरवरी-मासस्य १३ दिनाङ्के (प्रथमचन्द्रमासस्य गुरुवासरे) आरभ्यते, औपचारिकवर्गाः २०२५ तमस्य वर्षस्य फरवरी-मासस्य १४ दिनाङ्के (प्रथमचन्द्रमासस्य सप्तदशदिने शुक्रवासरे), जूनमासस्य ३० दिनाङ्के, २०२५ तमे वर्षे आरभ्यन्ते (षष्ठचन्द्रमासस्य षष्ठदिवसः सोमवासरः) अस्मिन् सत्रे कुलम् १९ सप्ताहाः ३ दिवसाः च सन्ति । ग्रीष्मकालीनावकाशः २०२५ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्कात् (षष्ठचन्द्रमासस्य सप्तमदिनात् मंगलवासरात्) २०२५ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं (सप्तमचन्द्रमासस्य नवमदिनस्य रविवासरस्य) पर्यन्तं भविष्यति ।
साधारण उच्चविद्यालयः : १.
प्रथमसत्रम् : पञ्जीकरणं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनाङ्के (रविवासरे, सप्तमचन्द्रमासस्य २९ तमे दिने) आरभ्यते, तथा च कक्षाः आधिकारिकतया २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २ दिनाङ्के (सोमवासरे, सप्तमचन्द्रमासस्य ३० दिनाङ्के) आरभ्यन्ते २०२५ तमस्य वर्षस्य जनवरी-मासस्य २० दिनाङ्के (सोमवासरः, द्वादशचन्द्रमासस्य २१ तमे दिने) अस्य सत्रस्य समाप्तिः भवति । २०२५ तमस्य वर्षस्य जनवरी-मासस्य २१ दिनाङ्कात् (द्वादशचन्द्रमासस्य २२ दिनाङ्कात् मंगलवासरात्) २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य ४ दिनाङ्कपर्यन्तं (प्रथमचन्द्रमासस्य सप्तमदिनस्य मंगलवासरस्य) यावत् शिशिरस्य अवकाशः भविष्यति ।
द्वितीयः सत्रः : पञ्जीकरणं २०२५ तमस्य वर्षस्य फरवरी-मासस्य ५ दिनाङ्के (प्रथमचन्द्रमासस्य अष्टमदिने बुधवासरे) आरभ्यते, औपचारिकवर्गाः २०२५ तमस्य वर्षस्य फरवरी-मासस्य ६ दिनाङ्के (प्रथमचन्द्रमासस्य नवमदिने गुरुवासरे), जुलाई-मासस्य ४ दिनाङ्के, २०२५ तमे वर्षे आरभ्यन्ते (षष्ठस्य चन्द्रमासस्य दशमदिवसः शुक्रवासरः) अस्मिन् सत्रे कुलम् २१ सप्ताहाः ३ दिवसाः च सन्ति । ग्रीष्मकालीनावकाशः २०२५ तमस्य वर्षस्य जुलै-मासस्य ५ दिनाङ्कात् (शनिवासरः, षष्ठस्य चन्द्रमासस्य एकादशदिनम्) तः २०२५ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं (रविवासरः, सप्तमचन्द्रमासस्य नवमदिनम्) यावत् भविष्यति ।
निङदे
२०२४-२०२५ विद्यालयवर्षस्य पूर्वस्कूलीशिक्षा, अनिवार्यशिक्षा तथा माध्यमिकव्यावसायिकविद्यालयस्य शैक्षणिकपञ्चाङ्गः : १.
(1) प्रथमसत्र
1. सेमेस्टर : पञ्जीकरणं 1 सितम्बर 2024 (रविवासरः) आरभ्यते, कक्षाः आधिकारिकतया 2 सितम्बर् (सोमवासरे) आरभ्यन्ते, सेमेस्टरः च 19 जनवरी, 2025 (रविवासरः, द्वादशचन्द्रमासस्य 20 दिनाङ्के) समाप्तः भवति।
2. शिशिरस्य अवकाशः : शिशिरस्य अवकाशः 20 जनवरी 2025 (सोमवासरः, द्वादशचन्द्रमासस्य 21 दिनाङ्के) आरभ्य 15 फरवरी (प्रथमचन्द्रमासस्य अष्टादशदिने, शनिवासरः) समाप्तः भवति
(2) द्वितीयः सत्रः
1. सेमेस्टर : पञ्जीकरणं 16 फरवरी 2025 (रविवासरः, प्रथमचन्द्रमासस्य 19 दिनाङ्के) भविष्यति, कक्षाः आधिकारिकतया 17 फरवरी (सोमवासरे) आरभ्यन्ते, सेमेस्टरस्य समाप्तिः 30 जून 2025 (सोमवासरे) भविष्यति।
2. ग्रीष्मकालीनावकाशः : ग्रीष्मकालीनावकाशः २०२५ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्के (मङ्गलवासरे) आरभ्य ३० अगस्तदिनाङ्के (शनिवासरे) समाप्तः भवति ।
२०२४-२०२५ विद्यालयवर्षस्य नियमितं उच्चविद्यालयस्य शैक्षणिकपञ्चाङ्गम् : १.
(1) प्रथमसत्र
1. सेमेस्टर : पञ्जीकरणं 1 सितम्बर 2024 (रविवासरः) आरभ्यते, कक्षाः आधिकारिकतया 2 सितम्बर् (सोमवासरे) आरभ्यन्ते, सेमेस्टरः च 19 जनवरी, 2025 (रविवासरः, द्वादशचन्द्रमासस्य 20 दिनाङ्के) समाप्तः भवति।
2. शिशिरस्य अवकाशः : शिशिरस्य अवकाशः २०२५ तमस्य वर्षस्य जनवरी-मासस्य २० दिनाङ्के (सोमवासरः, द्वादशचन्द्रमासस्य २१ दिनाङ्के) आरभ्य ८ फरवरी दिनाङ्के (शनिवासरः, प्रथमचन्द्रमासस्य ११ दिनाङ्कः) समाप्तः भवति
(2) द्वितीयः सत्रः
1. सेमेस्टर : पञ्जीकरणं 9 फरवरी 2025 दिनाङ्के आरभ्यते (रविवासरः, प्रथमचन्द्रमासस्य द्वादशदिनम्) कक्षाः आधिकारिकतया 10 फरवरी (सोमवासरे, प्रथमचन्द्रमासस्य त्रयोदशदिने) आरभ्यन्ते। २०२५ (रविवार)।
2. ग्रीष्मकालीनावकाशः : ग्रीष्मकालीनावकाशः २०२५ तमस्य वर्षस्य जुलै-मासस्य ७ दिनाङ्के (सोमवासरे) आरभ्य ३० अगस्तदिनाङ्के (शनिवासरे) समाप्तः भवति ।
अनिवार्यशिक्षापदे माध्यमिकव्यावसायिकविद्यालयस्य शैक्षणिकवर्षस्य शिक्षणसमयः ३९ सप्ताहाः (वैधानिकविरामदिनानि च) भवति, सामान्य उच्चविद्यालयस्य शैक्षणिकवर्षं च ४१ सप्ताहाः (वैधानिकविरामदिनानि च) भवति
पिंगटन व्यापक प्रयोग क्षेत्र
प्रतिवेदन/प्रतिक्रिया