समाचारं

एप्पल् गुप्तरूपेण डेस्कटॉप् रोबोट् विकसितं करोति यस्य लक्ष्यमूल्यं प्रायः $१,००० भवति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल्-कम्पन्योः प्रथमः रोबोट्-परीक्षण-नमूना J595 इति कोड-नामकः अस्ति ।
यथा वैश्विकप्रौद्योगिकीदिग्गजाः रोबोटिक्सक्षेत्रे प्रवेशार्थं त्वरन्ति तथा एप्पल् गुप्तरूपेण गृहरोबोटविपण्ये प्रवेशस्य योजनां कुर्वन् इव दृश्यते। २५ अगस्तदिनाङ्के ब्लूमबर्ग्-संस्थायाः प्रतिवेदनानुसारं एप्पल् रोबोटिक्स-क्षेत्रस्य अन्वेषणं कुर्वन् अस्ति, यत् स्वस्य वर्तमान-उत्पाद-पारिस्थितिकीतन्त्रस्य कृते "क्रांतिकारी-नवीनीकरणं" अन्वेष्टुं आशास्ति इदानीं बहुधा चर्चां क्रियमाणानां मानवरूपेषु रोबोट्-इत्यस्य विपरीतम्, एप्पल्-संस्थायाः ध्यानं उपभोक्तृगृह-परिदृश्यानां कृते उपयुक्तं डेस्कटॉप्-रोबोट्-विकासे एव वर्तते इति कथ्यते
एप्पल्-कम्पन्योः प्रथमः रोबोट्-परीक्षण-नमूना J595 इति कोड-नामकः अस्ति । उपर्युक्तानि प्रतिवेदनानि भविष्यवाणीं कुर्वन्ति यत् एतत् उत्पादं २०२६ अथवा २०२७ तमे वर्षे उपलभ्यते, एप्पल् अद्यापि आगामिदशके अन्तः चलरोबोट् अपि च मानवरूपिणः रोबोट् अपि प्रक्षेपणं कर्तुं शक्नोति प्रतिवेदने उक्तं यत् एप्पल् मूल्यं प्रायः $१,००० यावत् न्यूनीकर्तुं आशास्ति, परन्तु अपेक्षितं विमोचनं अद्यापि कतिपयवर्षेभ्यः दूरम् अस्ति, अतः एषा योजना सैद्धान्तिकरूपेण परिवर्तयितुं शक्नोति।
एप्पल् इत्यस्य मतं यत् डेस्कटॉप् रोबोटिक्स प्रौद्योगिक्याः गृहदृश्यसमस्यानां श्रृङ्खलायाः समाधानं कर्तुं शक्यते । यथा, iPad-मध्ये रोबोट्-बाहुं योजयित्वा जनाः स्वयमेव फोटोग्राफं ग्रहीतुं, जालपुटं ब्राउज् कर्तुं, अथवा रोबोट्-माध्यमेन वीडियो-कॉल-प्रारम्भं कर्तुं शक्नुवन्ति यदा ते यन्त्रं न धारयन्ति वा प्रत्यक्षतया यन्त्रस्य पुरतः उपविष्टाः सन्ति गृहे एव उपकरणानां उपयोगं कर्तुं यदा ते बहिः गच्छन्ति।
एप्पल् इत्येतत् डेस्कटॉप् रोबोट् उत्पादं कल्पयति यत् अतः अपि अधिकं गन्तुं शक्नोति, तथा च एतादृशानि यन्त्राणि कल्पयति ये गृहकार्यं कर्तुं शक्नुवन्ति, यथा धूपपात्रं लोड् करणं वा मलिनपात्राणि स्क्रबं कर्तुं वा, परन्तु ते अद्यापि भविष्यस्य विचाराः सन्ति इदानीं कृते एप्पल् अद्यापि रोबोटिक्सक्षेत्रस्य अन्वेषणस्य प्रारम्भिकपदे एव अस्ति, केवलं एकः परीक्षणनमूना अस्ति, परन्तु सफलं रोबोटिकयन्त्रं एप्पल् इत्यस्य अन्ते स्मार्टहोमक्षेत्रे प्रवेशं कर्तुं साहाय्यं कर्तुं शक्नोति
एप्पल् कृत्रिमबुद्धेः क्षेत्रे अमेजन डॉट कॉम्, गूगल इत्येतयोः दिग्गजयोः पृष्ठतः अस्ति । डेस्कटॉप्-यन्त्राणि एप्पल्-इत्यस्य गृह-उत्पाद-पारिस्थितिकीतन्त्रे विशिष्टतां प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति । सम्प्रति टेस्ला मानवरूपिणां रोबोट्-माध्यमेन औद्योगिकक्षेत्रे शीघ्रं प्रवेशं कर्तुं प्रवृत्तः अस्ति, यदा एप्पल्-कम्पनी गृह-परिदृश्येषु उपयोक्तृणां अनुभवं वर्धयितुं विद्यमान-उपभोक्तृ-उत्पादैः सह रोबोटिक्स-प्रौद्योगिकीम् संयोजयितुं चयनं करोति
एप्पल् इत्यस्य रोबोट् इत्यस्य मुख्यकार्यस्य नेतृत्वं एप्पल् इत्यस्य प्रौद्योगिक्याः उपाध्यक्षः केविन् लिन्च् इत्यनेन क्रियते, यः पूर्वं कारदलस्य, घड़ीसॉफ्टवेयर-इञ्जिनीयरिङ्गस्य च संचालनं करोति स्म । हार्डवेयर-इञ्जिनीयरिङ्ग-समूहः अपि अत्र सम्मिलितः अस्ति, यत्र एप्पल्-कम्पन्योः होमपॉड्-स्मार्ट-स्पीकर-विकासस्य नेतृत्वं कृतवान् कार्यकारी-मैट्-कोस्टेलो-महोदयः परियोजनायाः हार्डवेयर-पक्षस्य निरीक्षणं करोति
कतिपयवर्षेभ्यः पूर्वं एप्पल्-कम्पन्योः एम एण्ड ए-प्रमुखः एड्रीयन पेरिका वैश्विकरोबोटिक्स-विशालकायेन बोस्टन्-डायनामिक्स-संस्थायाः सह मिलित्वा सम्भाव्य-अधिग्रहणस्य विषये चर्चां कृतवान् । एप्पल्-कम्पन्योः रोबोटिक्स-प्रयासेषु सम्बद्धाः तु एतत् क्षेत्रं आशाजनकं किन्तु संशयस्य कारणानि अपि बहु सन्ति इति वदन्ति । एप्पल् स्वयमेव चालयितुं कारपरियोजने असफलः अभवत्, अपि च संवर्धितवास्तविकताचक्षुषः (Vision Pro) विकासः अपि कष्टे अस्ति । रोबोटिक्स-उत्पादानाम् विपण्यं प्रति आनेतुं एप्पल्-संस्थायाः प्रतिबद्धतायाः विस्तारः अस्पष्टः अस्ति ।
एप्पल् १० सितम्बर् दिनाङ्के बीजिंगसमये प्रातः १ वादने "Its Glowtime" इति विषये पत्रकारसम्मेलनं करिष्यति इति सूचना अस्ति, ततः iPhone 16 श्रृङ्खला, Apple Watch, नूतनानि AirPods च प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति। अस्य रोबोट् उत्पादपङ्क्तिः अपि उल्लिखिता भवेत् । यद्यपि एप्पल् इत्यस्य J595 परियोजना अद्यापि आधिकारिकविमोचनपदं न प्राप्तवती तथापि एप्पल् इत्यस्य अन्वेषणं नूतनक्षेत्रेषु प्रवेशाय महत्त्वपूर्णः संकेतः इति निःसंदेहम्।
एप्पल् इत्यस्य विषये चिरकालात् ध्यानं दत्तवान् मार्क गुर्मन् इत्यस्य मतं यत् एप्पल् इत्यस्य रोबोटिक्सक्षेत्रे अन्वेषणं नूतनराजस्वस्रोतानां निर्माणस्य कतिपयेषु उपायासु अन्यतमम् अस्ति परन्तु निश्चयेन एप्पल्-सङ्घस्य शेषस्य च रोबोटिक्स-उद्योगस्य अद्यापि बहुकालः अस्ति । "सत्यं वक्तुं शक्यते यत् अद्यत्वे विपण्यां रोबोट् महत् मूल्यं धारयति, अतीव स्मार्टः नास्ति, क्षमतायाः अभावः च अस्ति। इदानीं कृते एप्पल् इत्यस्य निर्माणार्थं उपभोक्तृणां च कृते एषा प्रौद्योगिकी अतीव महती भविष्यति।
प्रशिक्षु वाङ्ग चुन, द पेपर रिपोर्टर यू यान
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया