समाचारं

अमेरिकी-स्टॉक-अर्न-सीजनस्य "सुपर-बाउल्"-प्रहारः भवितुं प्रवृत्तः अस्ति, किं मुद्रावृत्तेन एनविडिया-कृते हाँ-रूपेण मतदानं कृतम् अस्ति वा?

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनवीडिया इत्यस्य बहुप्रतीक्षिता अर्जनप्रतिवेदनं बुधवासरे अमेरिकी-शेयर-बजारस्य बन्दीकरणानन्तरं महतीं पदार्पणं करिष्यति। एनवीडिया इत्यस्य वित्तीयप्रतिवेदनं उद्योगे बहवः बहुवर्षेषु महत्त्वपूर्णा प्रौद्योगिकी-स्टॉक-वित्तीय-रिपोर्ट् इति मन्यन्ते, एषा वित्तीय-रिपोर्टिंग्-ऋतुकाले अमेरिकन-वसन्त-महोत्सव-गाला-क्रीडायाः "सुपर-बाउल्" अस्ति तथा च अद्य कालः।

केचन विश्लेषकाः दर्शितवन्तः यत् एआइ-टोकनस्य हाले कृतप्रदर्शनात् न्याय्यं कृत्वा मुद्रावृत्तेन एनवीडिया-वित्तीयप्रतिवेदनाय सकारात्मकरूपेण मतदानं कृतम् इव दृश्यते

उल्लेखनीयं यत् केचन वालस्ट्रीट् व्यापारिणः बिटकॉइनस्य दिशि निकटतया ध्यानं ददति यत् अनुमानं वर्धते वा इति चिह्नरूपेण, यत् तेषां मतं यत् मार्केट् भावनायाः बैरोमीटर् अस्ति। मोर्गन स्टैन्ले इत्यनेन दर्शितं यत् बिटकॉइनं बहुमूल्यं प्रमुखं सूचकं जातम् अस्ति। "न्यू बाण्ड् किङ्ग्" जेफ्री गुण्डलाच् इत्यनेन अपि एतादृशाः विचाराः प्रकटिताः ।

विगतसप्ताहे एआइ क्रिप्टो टोकनस्य उदयः अभवत् । Niar Protocol, FET, Bittensor (TAO), Render (RENDER) इत्यादीनां AI टोकनानाम् लाभः समग्ररूपेण क्रिप्टोमुद्राबाजारात् स्पष्टतया अधिकं प्रदर्शनं कृतवान् अधिकांशः प्रमुखः AI टोकनः अगस्तमासस्य आरम्भे मार्केट्-दुर्घटनातः पूर्णतया पुनः स्वस्थः अभवत्

  • प्रूफ-ऑफ-स्टेक प्रथमस्तरस्य जालस्य नियर इत्यस्य देशी टोकनः विगतसप्ताहे ३५% वर्धितः, अगस्तमासस्य २५ दिनाङ्के चतुर्सप्ताहस्य उच्चतमं मूल्यं ५.२० डॉलरं प्राप्तवान्
  • आर्टिफिशियल सुपरइन्टेलिजेन्स् एलायन्स् FET टोकन् इत्यनेन अपि अधिकं लाभः दृष्टः, एकसप्ताहे ७०% इत्येव वृद्धिः अभवत्, अगस्तमासस्य २६ दिनाङ्के $१.३९ यावत् अभवत् ।
  • रेण्डर् विगतसप्तदिनेषु प्रायः ४०% वर्धितः, अगस्तमासस्य २६ दिनाङ्के ६.४५ डॉलरपर्यन्तं वर्धितः ।
  • टीएओ अपि उत्तमं प्रदर्शनं कृतवान्, विगतसप्ताहे २६% वर्धमानः, अगस्तमासस्य २६ दिनाङ्के ३५० डॉलरं यावत् अभवत् ।

दीर्घकालं यावत् दृष्ट्वा एआइ क्रिप्टोमुद्राटोकनस्य विपण्यमूल्यं विगतत्रिसप्ताहेषु प्रायः ८०% उच्छ्रितम् अस्ति, एषा आश्चर्यजनकवृद्धिः क्रिप्टोमुद्रानिवेशकानां नवीनविश्वासं प्रकाशयति।

२६ अगस्त दिनाङ्के X मञ्चे पोस्ट् कृत्वा विश्लेषणमञ्चे Lookonchain इत्यनेन विशालवृद्धिः अवलोकिता, FET इत्यस्मिन् विचित्रं तिमिङ्गलव्यापारव्यवहारं च सूचितम्:

एकः तिमिङ्गलः न्यूनमूल्येन विक्रयणं कृत्वा खेदं अनुभवति इव आसीत्, अगस्तमासस्य २५ दिनाङ्के १.३३ डॉलरस्य उच्चमूल्येन बाइनान्स् इत्यस्मात् १.७९ मिलियन FET टोकन्स् पुनः क्रेतुं २.३८५ मिलियन डॉलर USDT (Tether) व्ययितवान्

तिमिङ्गलः अगस्तमासस्य ११ तः अगस्तमासस्य २३ पर्यन्तं १.०२ डॉलरं यावत् २३३ मिलियन FET टोकन विक्रीतवान्, USDT (Tether) इत्यत्र २३८५ मिलियन डॉलरं अर्जितवान् ।


अगस्तमासस्य ६ दिनाङ्के पश्चाद् दृष्ट्वा एआइ क्रिप्टो टोकनस्य कुलविपण्यमूल्यं १८.२१ अरब अमेरिकीडॉलर् यावत् पतितम्, येन नूतनं वार्षिकं न्यूनतमं स्तरं स्थापितं, यत् समग्रस्य डिजिटलमुद्राविपण्यस्य दुर्बलप्रदर्शनेन सह सम्बद्धम् आसीत् तस्मिन् दिने बिटकॉइनस्य मूल्यं तीव्ररूपेण पतितम्, एकदा च $५०,००० चिह्नात् अधः पतितम् ।

ए.आइ. एतादृशाः क्रिप्टोमुद्राः एआइ-सम्बद्धानां विविधानां कार्याणां समर्थनं कुर्वन्ति ।

परन्तु ज्ञातव्यं यत् मुद्रामण्डले सामान्यतया मंगलवासरे सङ्घटनं विरामितम्। गतशुक्रवासरे वैश्विककेन्द्रीयबैङ्कानां जैक्सनहोल् वार्षिकसभायां पावेलस्य बृहत्भाषणात् पूर्वं बिटकॉइन पतितः, पुनः स्तरं प्रति पतितः च। मंगलवासरे अमेरिकी-शेयर-बजारस्य बन्दीकरणानन्तरं ५ निमेषेषु १,०५९ डॉलर-मूल्येन बिटकॉइन-रूप्यकाणां न्यूनता ६०,२०३ डॉलर-रूप्यकाणि अभवत् । एआइ टोकन्स् सम्पूर्णे बोर्डे क्षयस्य अनन्तरं अभवन्, येन सूचितं यत् एनवीडिया इत्यस्य वित्तीयपरिणामानां विमोचनात् पूर्वं मार्केट् इत्यनेन किञ्चित् सावधानी दर्शिता।


एनवीडिया इत्यस्य वित्तीयप्रतिवेदनस्य विषये मोर्गन स्टैन्ले इत्यस्य मतं यत् वित्तीयप्रतिवेदनं अपेक्षां अतिक्रमितुं शक्यते, आगामित्रिमासे कम्पनीयाः राजस्वमार्गदर्शनस्य विषये विपण्यस्य अपेक्षाः अपि पुनः वर्धिताः सन्ति। परन्तु तस्मात् महत्त्वपूर्णं यत् एनवीडिया इत्यनेन निवेशकानां चिन्ता शान्तयितुं आवश्यकता अस्ति यत् ब्लैकवेल् विलम्बः भविष्यति वा इति।

बैंक् आफ् अमेरिका इत्यस्य मतं यत् एनवीडिया इत्यस्य निराशाजनकप्रदर्शनस्य जोखिमं मार्केट् इत्यनेन न्यूनीकृतं स्यात्। एनवीडिया विकल्पानां निहितं स्टॉकमूल्यं अस्थिरता १०% अस्ति, यस्य अर्थः अस्ति यत् स्टॉकमूल्यं १०% उभयदिशि गन्तुं शक्नोति ।

वालस्ट्रीट्-नगरस्य प्रभावशालिनः प्रौद्योगिकी-स्टॉक-वृषभेषु अन्यतमः वेडबुश-सिक्योरिटीज-संस्थायाः दान-इव्स्-इत्यनेन उक्तं यत् सः मन्यते यत् अमेरिकी-प्रौद्योगिकी-स्टॉक-मध्ये वृषभ-बाजारः नूतन-दत्तांश-केन्द्र-क्षमतायाः आवश्यकतायाः कारणेन चालितः अस्ति, यत् हाल-वर्षेषु ए.आइ.-चैटबोट्-प्रसारं चालयति . "विश्वस्य एकः कम्पनी अस्ति या एआइ-क्रान्तेः आधारः अस्ति, सा च एनवीडिया इति।"