समाचारं

World of Warcraft Classic Server: नवीनतमाः आँकडा: दर्शयन्ति यत् २० लक्षाधिकाः सक्रियपात्राणि सन्ति, तथा च G मुद्राः अद्यापि न पतिताः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बहवः जनाः नोङ्गोङ्गं निजीरूपेण सन्देशं प्रेषितवन्तः, नोङ्गोङ्गं च पृष्टवन्तः यत् वर्ल्ड आफ् वारक्राफ्ट् WLK क्लासिक सर्वरः शीतलः भविष्यति वा इति यद्यपि बहुवारं नोङ्गोङ्गः उत्तरं दातुम् इच्छति यत् एतत् शीतलं न भविष्यति, परन्तु बहवः जनाः पृच्छन्ति, अहमपि बहवः जनाः अन्येषां ब्लोगर्-जनानाम् विश्लेषणं बहिः कृत्वा पृष्टवान् यत् वर्ल्ड आफ् वारक्राफ्ट् इत्यस्य WLK क्लासिक सर्वरः पतितः इति न कथ्यते वा किमर्थम् एतावन्तः जनाः तत् क्रीडन्ति? जनाः पृष्टवन्तः, कृषकैः श्रमिकैः च सह मिलित्वा तस्य विश्लेषणं कुर्मः ।



बिगफुट् प्लग-इन् इत्यस्मात् नवीनतम-आँकडानां अनुसारं वर्ल्ड आफ् वारक्राफ्ट् डब्ल्यूएलके क्लासिक सर्वरे कुलपात्रसङ्ख्या १६ मिलियनं यावत् अभवत् नोङ्गोङ्ग् इत्यनेन पूर्वविश्लेषणस्य तुलने कुलपात्राणां संख्या निरन्तरं वर्धते, अद्यापि वर्धयितुं शक्नोति भविष्ये अन्ततः नेटईज इत्यस्य अनुसारं क्रीडायां ४०% अधिकाः नूतनाः क्रीडकाः सन्ति, तथा च नोन्गोङ्ग इत्यस्य मतं यत् भविष्ये अपि नूतनानां क्रीडकानां संख्या निरन्तरं वर्धते इति वस्तुतः कारणम् अतीव अस्ति simple.



द्वितीयं, बहवः जनाः वदन्ति स्यात् यत् एतत् सांख्यिकी विश्वसनीयम् अस्ति? नोन्गोङ्गः वक्तुम् इच्छति यत् बिग्फुट् इत्यस्य दत्तांशः किञ्चित्पर्यन्तं विश्वसनीयः अस्ति, परन्तु एतत् केवलं वर्णसङ्ख्या एव अस्ति तथा च खातानां संख्यारूपेण गणना कर्तुं न शक्यते, यतः बिग्फुट् इत्यस्य सांख्यिकीयपद्धत्यानुसारं प्रत्येकं नूतनं वर्णं स्कैन् भवति तदा तत् यथा गण्यते 1, अतः एकः खिलाडी दश वर्णं पञ्जीकरणं करोति, ततः अस्माकं प्लग-इन् मध्ये 10 वारं इति गणितं भवितुम् अर्हति, अतः एतत् केवलं वर्णानाम् संख्यां प्रतिबिम्बयति तथा च World of Warcraft इत्यस्य WLK Classic Server इत्यस्मिन् पञ्जीकृतानां जनानां संख्यां प्रतिबिम्बयितुं न शक्नोति।

दत्तांशतः एकं वस्तु द्रष्टुं शक्यते यत् पुरातनः सर्वरः रुबी मन्दिरः वस्तुतः समग्रतया तुल्यकालिकः अस्ति यद्यपि माणिक्यमन्दिरस्य सर्वरे जनानां संख्या आरम्भे नूतनसर्वरस्य जैना इव उत्तमः नासीत् the period and the number of old players Returning, माणिक्यमन्दिरे वर्तमानजनसंख्या जैनाम् अतिक्रान्तवती अस्ति तथा च ड्रैगनफङ्गं अतिक्रम्य सर्वाधिकसङ्ख्यायां पञ्जीकृतपात्राणां सर्वरः अभवत् समग्रतया, एतत् तुल्यकालिकरूपेण संतुलितं भवति, यत् स्य बलं दर्शयति पुरातनः सर्वरः अवश्यं, केचन पुरातनाः सर्वराः पूर्वमेव भूतसूटः अभवन् ।



तथापि, अन्यस्य आँकडानां समुच्चयात् न्याय्यं चेत्, माणिक्यमन्दिरं तुल्यकालिकरूपेण दुर्बलम् अस्ति, जैना, लोङ्ग्या च द्वौ नूतनौ सर्वरौ वस्तुतः पुरातनसर्वरात् दूरम् अग्रे स्तः अतीव सरलं नूतनाः खिलाडयः निरन्तरं पातयन्ति, अतः ऑनलाइनक्रीडकानां संख्या तुल्यकालिकरूपेण अधिका भविष्यति, प्रायः केचन खिलाडयः सन्ति ये एएफके चयनं कुर्वन्ति तथा च अनुभवन्ति यत् संख्या निरन्तरं न्यूनीभवति, अतः सक्रियक्रीडकानां संख्या नूतने सर्वरे तुल्यकालिकरूपेण उच्चं भवति तत्र केचन लाभाः भविष्यन्ति।



अन्यत् कारणं वस्तुतः उल्दुआर-अभियानस्य अधिकं दुर्बलीकरणेन सह, पुरातन-क्रीडकानां कृते उल्दुआर-अभियानस्य आकर्षणं वस्तुतः निरन्तरं क्षीणं भवति अन्ततः, बहवः पुरातनाः खिलाडयः पूर्वमेव BIS-उपकरणं प्राप्तवन्तः , तर्हि तत् निरर्थकम् अस्ति अस्मिन् समये क्रीडनं निरन्तरं कुर्वन्ति, एतावन्तः क्रीडकाः नूतनमञ्चस्य उद्घाटनानन्तरं पुनः प्रत्यागन्तुं चयनं कर्तुं शक्नुवन्ति अतः नूतनसर्वरस्य सक्रियक्रीडकानां संख्या अल्पकालीनरूपेण अग्रणीः एव भविष्यति इति भासते, परन्तु नूतनमञ्चस्य उद्घाटनानन्तरं। पुरातनः सर्वरः उत्थितः भवेत्।

अन्यः विषयः समयस्य बिल्लाः विषये अस्ति वस्तुतः एकं वस्तु यत् अद्यतनकाले बहवः खिलाडयः वदन्ति स्म यत् वर्ल्ड आफ् वारक्राफ्ट् WLK Classic इत्यस्मिन् G मुद्राः पतन्ति परन्तु वस्तुतः अधिकांशस्य खिलाडयः कृते G मुद्राणां पतनस्य परवाहं न कुर्वन्ति तेषां सह किमपि सम्बन्धः नास्ति, यतः ते अधिकतया एनपीसी मॉलं गत्वा धनं व्ययितुं क्रीडायाः जी मुद्राः प्राप्नुवन्ति, अतः परिवर्तनं किमपि न भवतु, वर्तमानकाले, समयस्य स्थिरः उदयः तस्य बहु प्रभावः न भविष्यति बिल्लाः वस्तुतः अतीव सामान्यस्य विषयः अस्ति।



अतः नोन्गोङ्गः सूचयति यत् खिलाडयः गपशपं न श्रोतव्यं बहुवारं, गपशपं वस्तुतः स्टूडियो वा केषाञ्चन सुचिन्तितानां जनानां कारणेन भवति ये सर्वान् भ्रामकाः सन्ति continues to rise अतीव सक्रियः, अतः आरामं कुर्वन्तु।