समाचारं

एतेषां त्रयाणां प्रमुखानां देशानाम् साहाय्येन विना चीनस्य द्रुतगतिना उदयः न सम्भवति? तेषु एकः आश्चर्यजनकः अस्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं देशः पूर्वे द्रुतगत्या वर्धमानः बृहत् देशः अस्ति तस्य व्यापकं बलं निरन्तरं वर्धमानं वर्तते, अमेरिकादेशस्य पश्चात् विश्वस्य द्वितीयः बृहत्तमः आर्थिकसङ्कुलः अपि अभवत् । चीनस्य तीव्रविकासः वस्तुतः त्रयाणां देशानाम् साहाय्यात् अविभाज्यः अस्ति तेषु एकस्य उल्लेखं कृत्वा बहवः जनाः आश्चर्यचकिताः भवेयुः।

चीनदेशः विकसितः भवितुं प्रतीक्षमाणात् निर्जनभूमितः द्रुतविकासाय गन्तुं, पाश्चात्यप्रौद्योगिकीएकाधिकारं, अनेकक्षेत्रेषु अटन् इति दुविधां च भङ्गयित्वा, स्वतन्त्रं पेटन्ट-अनुसन्धानं विकासं च प्राप्तुं, अनेकेषु वैज्ञानिकेषु फलप्रदं परिणामं प्राप्तुं च सप्ततिवर्षेभ्यः अधिकं समयः अभवत् शोधं, अर्थव्यवस्थायां वा व्यापारे वा , उद्योगे, विनिर्माणे, एयरोस्पेस् तथा अत्याधुनिकप्रौद्योगिक्याः, सर्वे एतादृशेन प्रकारेण उड्डीयन्ते येन विश्वं स्तब्धं जातम्।

अस्मिन् क्रमे महत्त्वपूर्णः देशः स्वजनं आत्मसुधारार्थं प्रयत्नार्थं नेतवान् तस्मिन् एव काले आव्हानानां सामना कर्तुं, कठिनतानां सामना कर्तुं, कठिनतानां बाधानां च अतिक्रमणं कर्तुं, अन्ते च चीनस्य चमत्कारस्य निर्माणे अपि उत्तमः अस्ति विकासः।

विकासप्रक्रियायां अस्माकं देशस्य कृते सहायकाः देशाः अपि सन्ति एतेषां देशानाम् अपि चीनस्य द्रुतविकासस्य प्रवर्धने निश्चिता भूमिका अस्ति।

प्रथमः देशः युक्रेनदेशः अस्ति