समाचारं

"सद्गुणः स्वस्थजीवनशैली च" Liangtang Town, Guan County "हृदये पर्यावरणसंरक्षणं, हस्ते क्रिया" इति विषयेण प्रचार-अभियानस्य आरम्भं कृतवान् ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dazhong.com इति वृत्तपत्रस्य संवाददाता गाओ याङ्गः लियाओचेङ्गतः वृत्तान्तं ददाति
पर्यावरणसंरक्षणज्ञानं लोकप्रियं कर्तुं, हरितजीवनशैल्याः वकालतम् कर्तुं, जनसमुदायस्य पर्यावरणजागरूकतायाः उन्नयनार्थं च अगस्तमासस्य १५ दिनाङ्के गुआन् काउण्टीनगरस्य लिआङ्गटाङ्गनगरस्य नवयुगसभ्य अभ्यासकार्यालयेन "हृदये पर्यावरणसंरक्षणं, कार्यवाही" इति विषयेण प्रचार-अभियानस्य आयोजनं कृतम् हस्ते" इति ।
प्रचारप्रक्रियायाः कालखण्डे नवयुगसभ्यताभ्याससंस्थायाः स्वयंसेवकाः राहगीराणां कृते पर्यावरणसंरक्षणपत्राणि वितरितवन्तः, येषु दैनन्दिनजीवने जलस्य रक्षणं, भूसादाहस्य प्रतिबन्धः, पर्यावरणस्य परिचर्या, न्यूनता इत्यादीनां स्वस्थनवीनजीवनशैल्याः चित्राणि पाठाः च दृश्यन्ते स्म -कार्बनजीवनं, येन पर्यावरणसंरक्षणं ज्ञानं भवतः अङ्गुलीयपुटे अस्ति। धैर्यपूर्णव्याख्यानद्वारा स्वयंसेवकाः जनसमूहं दैनन्दिनजीवनात् आरभ्य, डिस्पोजेबलप्लास्टिक-उत्पादानाम् उपयोगं न्यूनीकर्तुं, जलं विद्युत् च रक्षितुं, सार्वजनिकयानं वा सायकलयानं वा चयनं कर्तुं प्रोत्साहितवन्तः, तथा च जनसमूहं सक्रियरूपेण पर्यावरणसंरक्षणस्य प्रसारकाः, अभ्यासकाः च भवितुम् आह्वयन्ति स्म
अस्य प्रचार-अभियानस्य प्रारम्भेन लिआङ्गताङ्ग-नगरे हरित-कम्-कार्बन-सभ्य-स्वस्थ-जीवनशैली निर्मितवती, येन पारिस्थितिक-पर्यावरण-संरक्षणस्य अवधारणा जनानां हृदयेषु गभीररूपेण जडः अभवत्, तथा च जनानां वैचारिक-जागरूकतां, कार्य-जागरूकतां च वर्धयति पारिस्थितिक वातावरण। अग्रिमे चरणे लिआङ्गटाङ्ग-नगरं क्रियाकलापानाम् रूपं सामग्रीं च नवीनीकरणं निरन्तरं करिष्यति, प्रचारं प्रचारप्रयासान् च वर्धयिष्यति, पर्यावरणसंरक्षणकार्येषु भागं ग्रहीतुं अधिकान् जनान् आकर्षयिष्यति, सुन्दरं गृहं निर्मातुं च संयुक्तरूपेण योगदानं करिष्यति।
प्रतिवेदन/प्रतिक्रिया