"ब्लैक मिथ्: वुकोङ्ग" इत्यस्मिन् बैंगनी मोती वु यान्शु इत्यनेन "अभिनयितम्" इति निष्पन्नम्
2024-08-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९०५ तमे वर्षे अगस्तमासस्य २६ दिनाङ्के मूवी नेटवर्क् इत्यनेन एकः भिडियो प्रकाशितः यस्मिन् प्रकाशितं यत् लोकप्रियक्रीडायां "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्मिन् ज़ी झुएर् इत्यस्य भूमिकायाः मुखस्य ग्रहणस्य अभिनेता ८६ वर्षीयः राष्ट्रियप्रथमश्रेणीयाः अभिनेता वु यान्शुः अस्ति वार्तां दृष्ट्वा नेटिजनाः सन्देशान् त्यक्तवन्तः यत् "प्रथमदृष्ट्या एव दृष्टवान्, पितामही एतावता सुन्दरी अस्ति!"
वस्तुतः वु यान्शुः "पश्चिमयात्रा" इत्यस्य अतीव समीपे अस्ति
क्रीडापात्राणां ज़ी झुएर् तथा वु यान्शु इत्येतयोः चित्राणि : दृश्य चीनम्
वस्तुतः यदा "Black Myth: Wukong" इति क्रीडा अगस्तमासस्य २० दिनाङ्के वैश्विकरूपेण प्रदर्शिता, तदा आरभ्य देशे विश्वे अपि क्रीडकान् आकर्षितवान्, तत्सम्बद्धाः विषयाः च निरन्तरं उद्भवन्ति केचन जनाः निष्कर्षं गतवन्तः यत् एषः केवलं क्रीडा एव नास्ति, अपितु चीनशैल्याः परिदृश्यानां यथा वन्ध्यापर्वतेषु प्राचीनमार्गाः, पश्चिमवायुषु कृशाः अश्वाः, परिदृश्यमण्डपाः, मरुभूमिषु पीतावालुकाः, प्राचीनमन्दिराणां बोधिसत्त्वानां च उपयोगेन निर्माणं करोति "पश्चिमयात्रा" इत्यस्य मूलकार्यं तथा "पश्चिमयात्रा" इत्यस्य १९८६ तमे वर्षे नाटकसंस्करणं " तथा च स्टीफन् चाउ इत्यस्य "पश्चिमयात्रा" इत्यादीनि पश्चिमयात्रायाः साहित्यिककलाकृतयः, संयुक्तरूपेण एकां महान् काल्पनिकतां निर्मान्ति यत् केवलं चीनीयजनाः एव अवगन्तुं शक्नोति, निमग्नः च भवितुम् अर्हति।
क्रीडां क्रीडन्ते सति बहवः क्रीडकाः क्रीडापात्राणां गतिकॅप्चर-अभिनेतारः इति अपि जिज्ञासुः भवन्ति तदनन्तरं मीडिया इत्यनेन अभिनेता यिन काई इत्यस्य प्रकाशनं कृतम् यः दर्जनशः क्रीडापात्राणां प्रतिरूपणं कृतवान् यथा मङ्की किङ्ग्, टाइगर पायनियर्, तथा च मी डाओरेन्, यः ९० तमस्य दशकस्य उत्तरार्धस्य अभिनेता आसीत् यः "एर् लैङ्ग शेन्" याङ्ग इत्यस्य भूमिकायाः आदर्शं कृतवान् जियान
सम्पादक ज़ेंग क्यूई
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)