2024-08-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव हू मेइ इत्यनेन निर्देशितं "ए ड्रीम आफ् रेड मैनशन्स्" इति चलच्चित्रं प्रदर्शितस्य अनन्तरं बक्स् आफिस, प्रतिष्ठा च विफलतां प्राप्नोत् । तेषु लिन् दैयु इत्यस्य भूमिकां निर्वहति झाङ्ग मियाओयी इत्यस्याः उपरि "कुरूपः" इति आरोपः आसीत्, तस्याः स्वभावः रूपं च लिन् दैयु इत्यस्य भूमिकायाः अनुकूलं नासीत् २० अगस्त दिनाङ्के तस्य प्रतिक्रियारूपेण झाङ्ग मियाओयी इत्यनेन दीर्घं पदं स्थापितं ।
लिन् दैयुः झाङ्ग मियाओयी इत्यनेन अभिनीतः, निर्देशकस्य हू मेइ इत्यस्य वेइबो इत्यस्मात् चित्रम्
झाङ्ग मियाओयी इत्यस्य दीर्घलेखस्य विषयवस्तु निम्नलिखितम् अस्ति ।
चलचित्रं सर्वेषां कृते प्रदर्शितम् अस्ति, "दैयु" इति भूमिकायाः विषये मया विविधाः आलोचनाः प्राप्ताः ।
यद्यपि अहं मानसिकरूपेण सज्जः अभवम् तथापि एते कतिचन दिवसाः कठिनाः अभवन् ।
मनोदशा अतीव जटिला अस्ति। सर्वेषां ताडने दुःखं भविष्यति, परन्तु सुजीवनं जीवितुं इच्छन्तस्य कस्यचित् लज्जायाः भावः नास्ति । परन्तु स्वयमेव पृच्छन्तु, यदि भवन्तः सप्तवर्षेभ्यः परं गच्छन्ति तर्हि अपि भवन्तः एतां भूमिकां स्वीकुर्वन्ति वा? अहं आत्मानं वञ्चयितुं न शक्नोमि। अहं अवश्यमेव तत् उद्धृत्य स्थापयिष्यामि।
अज्ञानं निर्भयं जनयति। उद्योगे नवीनस्य कृते "ड्रीम आफ् रेड मैनशन्स्" तथा "लिन् दैयु" इत्येतयोः सम्मुखीकरणे किं भवन्तः प्रलोभिताः न भविष्यन्ति? तत् अवश्यं मया मृषावादिना।
तस्मिन् समये यदि अहं "पश्चिमयात्रा" इत्यस्मिन् झू बाजी इत्यस्य भूमिकां कर्तुं प्रार्थयिष्यामि तर्हि अहं गमिष्यामि।
मम अज्ञानस्य कारणात् अहं सहस्राणि जनानां सह अडिशन-पी.के प्रक्रिया, अहं निर्देशकस्य अनुसरणं कृतवान् तथा च सर्वैः मुख्यनिर्मातृभिः सह कार्यं कर्तुं अनुभवस्य प्रशंसा करोमि, पोषयामि च।
मम अज्ञानस्य कारणात् यद्यपि अहं मूलग्रन्थं पठितवान्, पटकथां च परिचितः आसम् तथापि चलचित्रस्य मूलं पात्राणि एव सन्ति । "लिन् दैयु" इति वास्तविकपात्रस्य विषये अहं स्वीकुर्वन् अस्मि यत् अहं Xiaoxu इत्यस्य शिक्षकस्य Zhuyu इत्यस्य सङ्गतिं कर्तुं न शक्नोमि।
न कुरूपं वदसि, तव रूपं किमपि भवता सह जन्म प्राप्य परिवर्तनं कर्तुं न शक्यते । तदा अहं कोऽभवम्।
जीवनस्य अनुभवेन एव त्वं वर्धयितुं शक्नोषि यदि मां उपरितनं वदसि तर्हि तस्य महत्त्वं नास्ति। जीवनस्य संयमः मां वर्धयिष्यति।
विगतसप्तवर्षेषु अधिकानि भूमिकानि कृत्वा अहं ज्ञातवान् यत् मम समस्या का अस्ति। अहम् अपि मन्ये यत् अहं सुस्थः अस्मि, अहं च उत्तमं कर्तुं परिश्रमं करिष्यामि।
अत्र अहं मन्ये यस्य व्यक्तिस्य विषये मम अधिकं दुःखं भवति सः निर्देशकः हू मेइ अस्ति। निर्देशकः हू मेइ अस्मिन् चलच्चित्रे सर्वाधिकं परिश्रमं कृतवान् । सर्वे जानन्ति यत् "ड्रीम् आफ् रेड मैनशन्स्" इति चलच्चित्रं निर्मातुं कठिनम् अस्ति, परन्तु निर्देशकः तदपि तस्य निर्माणस्य आग्रहं कृतवान् ।
सप्त वर्षाणि, जीवने च बहु सप्तवर्षाणि न सन्ति निर्देशकः चीनीय-इतिहासस्य चलच्चित्रस्य दूरदर्शनस्य च कृते स्वजीवनं समर्पितवान्, "योङ्गझेङ्गवंशः", "हानवंशस्य सम्राट् वू", "कियाओ परिवारस्य प्राङ्गणम्", "कन्फ्यूशियस"। .. सा अधिकं बहु सम्मानं अर्हति।
अहं मन्ये "A Dream of Red Mansions" इत्यनेन महत् विवादं जातम्, महत् ध्यानं च आकर्षितम् यदि अधिकाः जनाः मूलपुस्तकं क्रीणन्ति, पुरातनं शास्त्रीयं च अन्वेषयन्ति तर्हि चीनीयशास्त्रीयग्रन्थानां विकासे अपि एतस्य गहनः प्रभावः भविष्यति साधु वस्तु।
अहं "लिन् दैयु" इत्यस्य भूमिकां सर्वदा स्मरिष्यामि, सर्वदा आत्मानं धक्कायिष्यामि च।
झाङ्ग मियाओयी इत्यस्य "कुरूपः" इति उपहासस्य प्रतिक्रियारूपेण निर्देशकः हू मेइ इत्यनेन अभिनेतुः समर्थनार्थं बहुवारं स्थिरचित्रं स्थापितं तथा च कश्चन दुर्भावनापूर्वकं झाङ्ग मियाओयी इत्यस्य बदनामीं करोति इति दावान् कृतवान्
सार्वजनिकसूचनाः दर्शयति यत् "ए ड्रीम आफ् रेड मैनशन्स्: ए गुड मैरिज" इत्यस्य निर्देशनं हू मेइ इत्यनेन कृतम् अस्ति तथा च हे यान्जियाङ्ग इत्यनेन लिखितम् अस्ति अस्मिन् बियान चेङ्ग (जिआ बाओयू इत्यस्य भूमिकां निर्वहति), झाङ्ग मियाओयी (लिन दाइयू इत्यस्य भूमिकां निर्वहति), हुआङ्ग जियारोन्ग् (जूए बाओचाई इत्यस्य भूमिकां निर्वहति ).
१९९८ तमे वर्षे जन्म प्राप्य "When I Run to You", "Exclusive Fairy Tale" इत्यादिषु अनेकेषु युवापरिसरनाटकेषु अभिनयं कृतवती अस्ति । २०१८ तमे वर्षे झाङ्ग मियाओयी हू मेई इत्यनेन निर्देशितस्य वेषभूषचलच्चित्रस्य "ए ड्रीम आफ् रेड मैनशन्स्" इत्यस्य अभिनेताचयनकार्यक्रमे भागं गृहीतवती, अन्ततः तस्मिन् आयोजने लिन् दैयुरूपेण उद्भूतवती, अतः तस्याः अभिनयवृत्तिः आरब्धा
[स्रोतः जिउपाई न्यूजः सम्बन्धितपक्षस्य व्यापकसामाजिकलेखाः]
कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]