समाचारं

"नमस्ते, चाङ्गशा!"

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशा इवनिङ्ग् न्यूज, चाङ्गशा, अगस्त २७ (सर्वमाध्यम संवाददाता निङ्ग शाउ) "नमस्ते, चाङ्गशा!" पोपः मध्यविद्यालयस्य बास्केटबॉलदलस्य तस्य प्रतिद्वन्द्वीनां च मध्ये मेलनं पश्यति स्म, युवाभिः क्रीडकैः सह त्रि-पॉइण्टर्-इत्यत्र स्पर्धां च करोति स्म ।
चाङ्गशा-नगरस्य याओडोङ्ग-बास्केटबॉल-उद्याने जनानां समूहः आसीत्, प्रशंसकाः च पोप्-इत्यस्य आगमनस्य उत्सुकतापूर्वकं प्रतीक्षां कुर्वन्ति स्म । न्यायालये मिंगडे मध्यविद्यालयस्य बास्केटबॉलदलस्य अन्तर्जालसेलिब्रिटी खिलाडी तथा सीबीए-तारकः याङ्ग झेङ्ग् इत्यनेन नेतृत्वे यंग ईगल प्रोजेक्ट् बास्केटबॉल-दलेन सह अद्भुतः द्वन्द्वः अभवत् क्रीडायाः मध्यक्षेत्रविरामसमये पोपः बास्केटबॉल-क्रीडाङ्गणे "आक्रमणं" कृत्वा युवानां क्रीडकानां त्रिबिन्दु-द्वन्द्वयुद्धं पश्यति स्म । पोपः अस्मिन् समये ३६१° बास्केटबॉलवर्गस्य प्रवक्तारूपेण बास्केटबॉलस्य प्रचारं कुर्वन् अस्ति । एकः प्रतियोगी क्रमशः शॉट् मारितवान्, पोप् च बहुधा शिरः न्यस्य । सः अपि स्वहस्तं प्रयत्नार्थं युद्धं गतः, परन्तु भवतु सः पर्याप्तं न चलति स्म, तस्य सटीकता च किञ्चित् दूरम् आसीत् । पश्चात् पोपः द्वयोः दलयोः मध्ये क्रीडायाः उत्तरार्धं बहु रुचिपूर्वकं पश्यति स्म ।
आयोजनस्य समये पोपरः सर्वेषां चीनीभाषायां अभिवादनं कृतवान् यत् "नमस्ते, चाङ्गशा!"
पोपः एनबीए-क्रीडायां बहुवर्षेभ्यः क्रीडितः अस्ति, लॉस एन्जल्स-लेकर्स्, डेन्वर्-नगेट्स्-क्लबयोः सह एनबीए-विजेतृत्वं च प्राप्तवान् ।
प्रतिवेदन/प्रतिक्रिया