समाचारं

युक्रेनदेशस्य अनेकस्थानेषु रूसदेशः बृहत् आक्रमणं कृतवान्, रूसी-युक्रेन-सैनिकाः एकस्मिन् दिने १७० युद्धानि कृतवन्तः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, मास्को/कीव, अगस्त २७ : रूसीसेना युक्रेनदेशस्य अनेकस्थानेषु २७ दिनाङ्के बृहत्प्रमाणेन आक्रमणानि कृतवती। युक्रेनसेनायाः जनरल् स्टाफ् इत्यनेन २७ दिनाङ्के प्रातःकाले सामाजिकमाध्यमेषु समाचारः कृतः यत् विगत २४ घण्टेषु युक्रेन-रूसयोः मध्ये कुलम् १७० युद्धानि अभवन्

रूसस्य रक्षामन्त्रालयेन २७ तमे दिनाङ्के एकं प्रतिवेदनं जारीकृतं यत् रूसीसैन्येन दीर्घदूरपर्यन्तं अन्तरिक्ष-आधारित-उच्च-सटीक-शस्त्राणि, ड्रोन्-यानानि च उपयुज्यन्ते, यत्र "Dagger" hypersonic missile अपि अस्ति, येन 1990 तमे वर्षे बहुषु विमानस्थानकेषु प्रमुखसुविधासु समूह-आक्रमणं भवति स्म तस्य दिवसस्य प्रातःकाले युक्रेनदेशः सर्वे निर्धारितलक्ष्याः आहताः आसन्।

युक्रेनदेशस्य वायुसेना २७ दिनाङ्के प्रातःकाले सामाजिकमाध्यमेषु प्रकाशितवती यत् रूसीसेना पुनः तस्मिन् एव दिने प्रातःकाले युक्रेनदेशे बृहत्रूपेण वायुप्रहारं कृतवती, यत्र कुलम् १० क्षेपणास्त्राः ८१ ड्रोन् च प्रक्षेपिताः वायुरक्षाबलाः ५ क्षेपणास्त्राः ६० ड्रोन् च पातयन्ति स्म । युक्रेन-राज्यस्य विद्युत्-विद्युत्-कम्पनी २७ दिनाङ्के एकं वक्तव्यं प्रकाशितवती यत् २६ तमे दिनाङ्के रूस-युक्रेन-सङ्घर्षात् परं रूसीसैन्येन युक्रेन-देशस्य ऊर्जा-व्यवस्थायां गम्भीरतम-आक्रमणात् युक्रेन-देशेन २७ तमे दिनाङ्के देशे सर्वत्र विद्युत्-प्रतिबन्धाः कार्यान्विताः इति

युक्रेनसेनायाः जनरल् स्टाफ् इत्यनेन २७ दिनाङ्के प्रातःकाले सामाजिकमाध्यमेषु समाचारः कृतः यत् विगत २४ घण्टेषु युक्रेन-रूसयोः मध्ये कुलम् १७० युद्धानि अभवन्

युक्रेन-सेनायाः मुख्यसेनापतिः सेर्स्की २७ दिनाङ्के "युक्रेन २०२४·स्वतन्त्रता" इति मञ्चे उक्तवान् यत् तस्मिन् दिने यावत् युक्रेन-सेना रूसस्य कुर्स्क-प्रान्तस्य १०० आवासीयक्षेत्राणि नियन्त्रितवती, यत्र कुलम् १,२०० वर्गकिलोमीटर्-अधिकं भूमिः अस्ति .युक्रेनदेशात् कुर्स्कदेशं प्रति प्रायः ३०,००० सैनिकाः स्थानान्तरिताः भविष्यन्ति । उज्बेकिस्तानस्य राष्ट्रपतिः जेलेन्स्की तस्मिन् दिने मञ्चे अवदत् यत् उज्बेकिस्तानदेशः सुरक्षाप्रतिश्रुतिरूपेण क्षेत्रस्य आदानप्रदानं कर्तुं सज्जः नास्ति।

रूसीसशस्त्रसेनायाः विकिरण-रासायनिक-जैविक-संरक्षण-सेनायाः सेनापतिः किरिलोवः २७ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् रूस-देशेन बहुविध-सामग्री प्राप्ता यत् दर्शयति यत् युक्रेन-सेना विषाक्त-रसायन-युक्तानि गोला-बारूदस्य उपयोगं कृतवती, तथा च रूस-देशेन युक्रेन-देशेन उल्लङ्घनस्य सूचना दत्ता the " रासायनिकशस्त्रनिषेधसन्धितः सामग्रीः रासायनिकशस्त्रनिषेधसङ्गठने स्थानान्तरिता भवति।"

अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकः ग्रोस्सी इत्यनेन २७ दिनाङ्के कुर्स्कपरमाणुविद्युत्संस्थानस्य निरीक्षणं सम्पन्नं कृत्वा पत्रकारसम्मेलने उक्तं यत् परमाणुविद्युत्संस्थानं कस्यापि परिस्थितौ सैन्यकार्यक्रमस्य लक्ष्यं न भवेत् कुर्स्क परमाणुविद्युत्संस्थानस्य समीपे निशानानि सन्ति, परन्तु परमाणुविद्युत्संस्थानं सम्प्रति "सामान्यस्थितेः अत्यन्तं समीपे" कार्यं कुर्वन् अस्ति । सः अवदत् यत् कुर्स्क-परमाणुविद्युत्संस्थाने यत्किमपि "बाह्यप्रभावः" भवति तस्य गम्भीराः परिणामाः भवितुम् अर्हन्ति । ग्रोस्सी आगामिसप्ताहे युक्रेनदेशं गमिष्यति इति प्रकटितवान्, ज़ेलेन्स्की इत्यनेन सह जापोरोझ्ये परमाणुविद्युत्संस्थानस्य स्थितिविषये चर्चां कर्तुं योजनां करोति। सः अवदत् यत् अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः युक्रेनदेशस्य सर्वेषां परमाणुविद्युत्संस्थानानां निरीक्षणं कृत्वा "मलिनबम्ब"निर्माणार्थं सामग्रीनां लीकं न प्राप्तम्। (उपरि)