समाचारं

शानिङ्ग् इन्टरनेशनल् : २०२४ तमस्य वर्षस्य प्रथमार्धस्य शुद्धलाभः प्रायः ११४ मिलियन युआन् अस्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं एआइ वार्ता, .शानिंग इन्टरनेशनल् (SH 600567, समापनमूल्यं: 1.42 युआन्) इत्यनेन 28 अगस्तदिनाङ्के अर्धवार्षिकं प्रदर्शनप्रतिवेदनं प्रकाशितम्, यत्र उक्तं यत् 2024 तमस्य वर्षस्य प्रथमार्धे परिचालन-आयः प्रायः 14.255 अरब युआन् आसीत्, यत् वर्षे वर्षे 3.69% वृद्धिः अभवत् सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः प्रायः १.१४ अरबं प्रतिशेयरं मूलभूतं आयं ०.०३ युआन् आसीत्; २०२३ तमस्य वर्षस्य समाने अवधिः परिचालन-आयः प्रायः १३.७४८ अरब-युआन् भविष्यति, सूचीकृतकम्पनीनां भागधारकाणां कारणं शुद्धलाभहानिः प्रायः २७१ मिलियन-युआन् भविष्यति

Daoda1997 "व्यक्तिगत स्टॉक प्रवृत्ति" स्मरण:

1. विगत 30 दिनेषु शानिंग इन्टरनेशनल् इत्यस्य उत्तरदिशि गच्छन्तीनां निधिनां भागधारकतायां 9.5998 मिलियनं भागाः न्यूनीकृताः, येन बकायाभागानाम् अनुपाते 0.21% न्यूनता अभवत्

2. विगत 30 दिवसेषु शानिंग इन्टरनेशनल् विषये कस्यापि संस्थायाः शोधं न कृतम्।

प्रत्येकं शीर्षकं (nbdtoutiao)——

(संवाददाता कै डिंग) २.

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता