समाचारं

एप्पल्-कम्पन्योः शरद-सम्मेलनस्य उत्पाद-परिचये नूतनाः दूरभाषाः, घडिकाः, हेडफोनाः च प्रकाशिताः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४-०८-२७ १७:१६:१६ लेखकः याओ लिवेई

एप्पल् इत्यनेन अद्यैव पुष्टिः कृता यत् सः ९ सितम्बर् दिनाङ्के वार्षिकं विशेषं कार्यक्रमं करिष्यति, यस्य विषयः "इट् ग्लोटाइम्" इति । अस्मिन् सम्मेलने प्रौद्योगिकीसमुदायस्य बहु ध्यानं आकर्षितम्, सर्वाधिकं दृष्टिगोचरं च iPhone 16 श्रृङ्खलायाः विमोचनम् आसीत् ।

iPhone 16 श्रृङ्खलायाः अतिरिक्तं उपभोक्तारः Apple Watch, AirPods इत्यादीनां नूतनानां हार्डवेयर-उत्पादानाम् अपि स्वागतं करिष्यन्ति । तस्मिन् एव काले नवीनतमं iOS 18 ऑपरेटिंग् सिस्टम् अपि अनावरणं भविष्यति। समाचारानुसारं iPhone 16 तथा iPhone 16 Plus इत्येतयोः नूतनेन A18 चिप् इत्यनेन सुसज्जितं भविष्यति तथा च 8GB RAM इत्यनेन सुसज्जितं भविष्यति, यत् पूर्वपीढीयाः तुलने महत्त्वपूर्णं सुधारम् अस्ति। तदतिरिक्तं डिजाइनस्य दृष्ट्या iPhone 16 म्यूट् स्विच् रद्दं कृत्वा प्रोग्रामेबल Action बटनं स्वीकुर्यात्, यत् गतवर्षस्य iPhone 15 Pro इत्यस्य अभिनवस्य डिजाइनस्य सदृशं भवति प्रमुखस्य iPhone 16 Pro तथा Pro Max इत्येतयोः स्क्रीन आकारः अपि 6.3 इञ्च् 6.9 इञ्च् यावत् विस्तारितः भविष्यति, यत्र नूतनं Capture बटनं, उन्नतं 48MP अल्ट्रा-वाइड्-एङ्गल् कैमरा, उत्तमं तापविसर्जनं, Wi-Fi 7 इत्यस्य समर्थनं च भवति .

एप्पल् वॉच श्रृङ्खलायाः कृते नवीनतमं मॉडल् एप्पल् वॉच सीरीज १० बृहत्तरं केस-आकारं प्रक्षेपणं करिष्यति, यत्र ४१ मि.मी.संस्करणं ४५मि.मी.पर्यन्तं वर्धते, ४५ मि.मी.संस्करणं ४९मि.मी. नूतनं मॉडलं पतलतरं डिजाइनं दर्शयिष्यति तथा च स्लीप एपनिया डिटेक्शन्, उच्चरक्तचाप डिटेक्शन् इत्यादीनि नवीनाः स्वास्थ्यनिरीक्षणविशेषताः अपि समाविष्टाः भवितुम् अर्हन्ति।

तदतिरिक्तं हेडफोनस्य दृष्ट्या एयरपोड्स् श्रृङ्खला अपि प्रमुखाणि अपडेट् प्राप्स्यन्ति । एप्पल् एयरपोड्स् २, एयरपोड्स् ३ च विच्छिद्य नूतनद्वयं एयरपोड् ४ प्रक्षेपयिष्यति । एतयोः हेडफोनयोः AirPods 3 तथा AirPods Pro इत्येतयोः डिजाइन-तत्त्वानि समाविष्टानि भविष्यन्ति, यत्र कर्ण-काण्डाः लघुतराः भविष्यन्ति, परन्तु पुनः प्रतिस्थापनीय-कर्ण-अग्रभागाः न प्रदास्यन्ति तेषु उच्चस्तरीयसंस्करणं सक्रियशब्दनिवृत्तिकार्यं समर्थयिष्यति, निम्नस्तरीयसंस्करणे तु एतत् कार्यं नास्ति ।

ज्ञातव्यं यत् अस्मिन् सम्मेलने एप्पल्-कम्पनी macOS Sequoia ऑपरेटिंग् सिस्टम् इत्यस्य विमोचनदिनम् अपि घोषयितुं योजनां करोति ।