समाचारं

सनोफी फ्लू-टीका तत्कालं स्थगितम्, कम्पनी अवदत् यत् एतत् केवलं निवारक-उपायः एव अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजालस्य संवाददाता झाङ्ग लिंग अगस्तमासस्य २७ दिनाङ्के सानोफी पाश्चर् इत्यनेन निर्मितयोः इन्फ्लूएन्जा-टीकयोः टीकाकरणं स्थगितम् आसीत् एतयोः टीकयोः शङ्घाई-क्षेत्रे प्रायः दशदिनानि यावत् टीकाकरणं कृतम् आसीत् ।

एषा वार्ता प्रथमवारं ग्राहकानाम् कृते उच्चस्तरीयनिजीचिकित्सासंस्थायाः जियाहुइ मेडिकल इत्यनेन अगस्तमासस्य २६ दिनाङ्के सायं सूचिता। जियाहुइ मेडिकल इत्यस्य ग्राहकसेवाकर्मचारिणः सदस्यः इकोनॉमिक ऑब्जर्वर इत्यस्मै अवदत् यत् २६ दिनाङ्के रात्रौ ८ वादने शङ्घाई-रोगनियन्त्रण-निवारण-केन्द्रात् चिकित्सालये आपत्कालीन-सूचना प्राप्ता, यत्र चिकित्सालये सर्वाणि पाश्चर् इन्फ्लूएन्जा-टीका (त्रिसंयोजकं चतुष्कं च) तत्क्षणमेव निलम्बयितुं आवश्यकम् आसीत् ) टीकाकरणं कृतम् । सम्प्रति शाङ्घाई-नगरस्य सर्वेषु चिकित्सालयेषु पाश्चर्-इन्फ्लूएन्जा-टीकायाः ​​सर्वाणि टीकाकरणं स्थगितम् अस्ति ।

२७ अगस्त दिनाङ्के सनोफी इत्यनेन आर्थिकपर्यवेक्षकजालस्य प्रतिक्रियारूपेण उक्तं यत्, तस्य सततं स्थिरता अन्वेषणस्य समये २०२४-२०२५ इन्फ्लूएन्जा ऋतुकाले त्रिसंयोजक इन्फ्लूएन्जा टीकायाः ​​वर्गा इत्यस्य च प्रभावशीलता अवलोकिता टीकस्य अपेक्षितः जैविकः प्रभावः) अधोगतिप्रवृत्तिं दर्शयति । एतत् पूर्वानुमानं करोति यत् उत्पादस्य वैधताकालस्य समाप्तेः पूर्वं टीकस्य प्रभावशीलता प्रभाविता भवितुम् अर्हति । सावधानतारूपेण चीनदेशे एतेषां टीकानां आपूर्तिविक्रयणं अस्थायीरूपेण स्थगयितुं निश्चयं कृतवान् ।

स्थगितयोः फ्लू-टीकयोः ग्राहकानाम् एकः बृहत् भागः बालकाः एव सन्ति । वर्लिंग् ३६ मासाधिकानां प्रौढानां बालकानां च कृते उपयुक्तम् अस्ति, वर्जिया ६ मासाधिकानां जनानां कृते उपयुक्तम् अस्ति ।