समाचारं

Juncheng वित्तीय व्यवसाय |. उपरि आकर्षयतु ? अपराह्णे ए-शेयरस्य प्रवृत्तिः स्थिरः भविष्यति इति अपेक्षा अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य जुन्चेङ्ग वित्तसंस्थायाः ज्ञातं यत् ए-शेयर-विपण्ये महत्त्वपूर्णाः उतार-चढावः अभवत् । व्यापारस्य समाप्तेः समीपे ५००ईटीएफ तथा १०००ईटीएफ इत्येतयोः व्यापारस्य मात्रायां महती वृद्धिः अभवत्, येन फोटोवोल्टिक्, मद्य इत्यादिषु क्षेत्रेषु महत्त्वपूर्णं पुनरुत्थानम् अभवत्, तदनुसारं बहवः स्टॉक्स् अपि वर्धिताः

इदं विपण्यस्य उतार-चढावः मुख्यतया हुइजिन् इत्यनेन नियन्त्रितम् आसीत्, न तु खुदरानिवेशकानां वा नियमितसंस्थागतनिवेशकानां वा । बाजारसञ्चालनरणनीतिः 300ETF इत्यस्य रक्षणात् 500ETF तथा 1000ETF इत्यस्य धारणावर्धनं प्रति परिवर्तिता अस्ति एतेन रणनीतिकसमायोजनेन परोक्षरूपेण शेयरबजारस्य पुनर्प्राप्तिः प्रवर्धिता अस्ति। यद्यपि ईटीएफ-सम्बद्धानां व्यापारः बहुधा भवति तथापि ईटीएफ-मध्ये निवेशितं धनं अनुपातेन सम्बन्धित-घटक-समूहेषु अपि आवंटितं भविष्यति, यस्य विपण्यस्य समग्र-प्रदर्शने महत्त्वपूर्णः प्रभावः भविष्यति

Juncheng वित्तीय व्यवसाय |. उपरि आकर्षयतु ? अपराह्णे ए-शेयरस्य प्रवृत्तिः स्थिरः भविष्यति इति अपेक्षा अस्ति

बृहत् गच्छतु! उपरि आकर्षयतु ?

जुन्चेङ्ग इत्यनेन ज्ञातं यत् व्यापारस्य मात्रायां महती वृद्धिः सूचयति यत् विपण्यं सक्रियरूपेण वर्धमानम् अस्ति, तस्य परिणामेण केषाञ्चन निवेशकानां चिप्स् पुनः एकत्रिताः अस्मिन् वर्षे किमर्थं विशेषतया विपण्यं सक्रियम् अस्ति, परन्तु गतवर्षे वा ततः पूर्ववर्षे वा न? जुन्चेङ्ग फाइनेन्स् इत्यनेन दर्शितं यत् अस्मिन् वर्षे बोनकालः अस्ति यद्यपि भिन्नाः मताः सन्ति तथापि हुइजिन् इत्यस्य निवेशरणनीतिः उपेक्षितुं न शक्यते, तथा च विपण्यस्य मूलशक्तिः अधिकाधिकं स्पष्टा भवति।

मद्यस्य, प्रकाशविद्युत्क्षेत्रस्य च पुनरुत्थानेन ज्ञायते यत् पटल-भण्डारः भविष्ये पुनः उत्थानस्य मुख्यदिशा भवितुम् अर्हति । सम्प्रति ५००ईटीएफ तथा १०००ईटीएफ इत्येतयोः सर्वाधिकं न्यूनता अस्ति, एतेषु निधिषु च बहूनां ट्रैक-स्टॉक्-आच्छादनं भवति । प्रकाशविद्युत्-चिकित्साक्षेत्राणां विपण्यमूल्यं शतशः कोटिभ्यः अथवा दशकोटिभ्यः अपि न्यूनीकृतम् अस्ति, यत् ८०% तः ९०% यावत् न्यूनम् अस्ति