समाचारं

केन्द्रीयमौसमवेधशाला तीव्रसंवहनीमौसमस्य नीलवर्णीयचेतावनी जारीयति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त २७.केन्द्रीयमौसमवेधशालायाः जालपुटे अनुसारं केन्द्रीयमौसमवेधशालायाः २७ अगस्तदिनाङ्के ६:०० वादने तीव्रसंवहनीमौसमस्य नीलवर्णीयं चेतावनी जारीकृता यत् अपेक्षा अस्ति यत् २७ अगस्तदिनाङ्के ८:०० वादनतः ८:०० वादनपर्यन्तं भविष्यति :00 २८ तमे दिनाङ्के ईशान-आन्तरिक-मङ्गोलिया-क्षेत्रे पूर्वी-जिआङ्गहुआइ-नद्याः च , ईशान-दक्षिण-जिआङ्गनान्, दक्षिणपूर्व-दक्षिण-पश्चिम-आदिषु स्थानेषु ८ स्तरस्य वा ततः परं वा वज्रपातः भविष्यति वा केषुचित् क्षेत्रेषु पूर्वी-हुआंगहुआई, पश्चिमे जियाङ्घन-नगरे, दक्षिणपश्चिमे पूर्वीये च जियांगहुआई, मध्यपूर्वी जियाङ्गनान्, दक्षिणदक्षिणपश्चिम, दक्षिणचीन च अल्पकालिकं प्रचण्डवृष्टिः भविष्यति यत्र केषुचित् क्षेत्रेषु २० मिलीमीटर् अधिकं वर्षा भवति तेषु उत्तरे दक्षिणे च झेजियांग तथा उत्तरे फुजियान् इत्यत्र केषुचित् क्षेत्रेषु प्रतिघण्टां वर्षा भविष्यति ५० मिलीमीटर् अधिकं भविष्यति, अधिकतमं च ८० मिलीमीटर् अधिकं प्राप्तुं शक्नोति ।

प्रबलसंवहनस्य मुख्यः प्रभावकालः अद्यात् रात्रौ यावत् भविष्यति इति अपेक्षा अस्ति।

चित्रस्य स्रोतः : केन्द्रीयमौसमवेधशालायाः जालपुटम्

चित्रस्य स्रोतः : केन्द्रीयमौसमवेधशालायाः जालपुटम्

रक्षामार्गदर्शिका : १.

1. सर्वकारः सम्बन्धितविभागश्च स्वकर्तव्यानुसारं अल्पकालीनप्रचण्डवृष्टेः, विद्युत्संरक्षणस्य, प्रबलवायुनिवारणस्य च सज्जतां करिष्यति, मौसमविभागः च हस्तचलितरूपेण ओलानिवारणकार्यक्रमस्य सज्जतां करिष्यति

2. बहिः पदयात्रिकाः, कर्मचारिणः च बहिः क्रियाकलापं न्यूनीकर्तुं मचाः, विज्ञापनफलकादिभ्यः संरचनाभ्यः दूरं तिष्ठेयुः;

3. कुक्कुटपालनं पशुपालनं च आच्छादितस्थानेषु चालयन्तु, द्वाराणि खिडकयः च पिधाय शालाः सुदृढाः कुर्वन्तु;

4. प्रासंगिकजलक्षेत्रेषु जलसञ्चालनस्य कृते सक्रियप्रतिक्रियापरिहाराः करणीयाः तथा च गच्छन्तीनां जहाजानां कृते बन्दरगाहं प्रति प्रत्यागन्तुं परिहरितुं वा परितः गन्तुं वा, निर्माणस्थले निर्माणसामग्रीणां आच्छादने ध्यानं दातव्यं, तथा च बहिः वस्तूनि सम्यक् स्थापयितव्यानि ये भारीभिः सहजतया प्रभाविताः भवन्ति वर्षा अश्मपातः च;

5. नगरानां, कृषिभूमिनां, मत्स्यतडागानां च जलनिकासीव्यवस्थानां जाँचं कुर्वन्तु, तथा च आकस्मिकजलप्रलयः, भूस्खलनं, पङ्कस्खलनं च इत्यादीनां आपदानां विरुद्धं जलनिकासीयाः, रक्षणस्य च सज्जतां कुर्वन्तु