समाचारं

रूस-युक्रेन-देशयोः परस्परं विरुद्धं विशालं वायु-आक्रमणं भवति!

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः २६ तमे दिनाङ्के परस्परं बृहत्-प्रमाणेन वायु-आक्रमणानि अभवन् । अस्मिन् आक्रमणे युक्रेनदेशे जलस्य विद्युत्विच्छेदः च अभवत्, रूसदेशस्य अनेकस्थानेषु आधारभूतसंरचनायाः क्षतिः अभवत् ।

रूसस्य रक्षामन्त्रालयेन २६ तमे दिनाङ्के ज्ञापितं यत् वायुरक्षासेनाभिः साराटोव्, कुर्स्क्, बेल्गोरोड्, ब्रायनस्क्, तुला, ओरेल्, रियाजान्, यारोस्लाव्ल् ओब्लास्ट् इत्येतयोः उपरि २२ जनान् पातितम्।

साराटोवक्षेत्रस्य स्थानीयस्वास्थ्यविभागेन उक्तं यत् तस्मिन् दिने राज्ये युक्रेनदेशस्य ड्रोन्-आक्रमणेन चत्वारः जनाः घातिताः। यारोस्लावल्-नगरस्य राज्यपालः येवलायेवः २६ दिनाङ्के अवदत् यत् युक्रेन-देशस्य ड्रोन्-यानानि राज्ये स्थिते तैलशोधनालये आक्रमणं कर्तुं प्रयतन्ते इति ।

"युक्रेनी प्रव्दा" इत्यनेन २६ तमे दिनाङ्के ज्ञापितं यत् तस्मिन् दिने युक्रेनदेशस्य सेना ड्रोन् प्रेषयित्वा रूसस्य साराटोव् ओब्लास्ट्-नगरस्य एङ्गल्स-नगरे रूसी-सैन्य-विमानस्थानके आक्रमणं कृतवती

युक्रेनदेशस्य वायुसेनायाः २६ दिनाङ्के सामाजिकमाध्यमेषु उक्तं यत् तस्मिन् एव दिने प्रातःकाले युक्रेनदेशस्य कीवनगरं, कीवराज्यं, खार्किव् ओब्लास्ट्, सुमी ओब्लास्ट्, पोल्टावा ओब्लास्ट्, विन्नित्सिया ओब्लास्ट्, किरोवोग्राड् ओब्लास्ट्, द्निप्रोपेट् रोव्स्क् ओब्लास्ट्, इवानो इत्यत्र -फ्रैङ्किव्स्क् ओब्लास्ट्, ल्विव् ओब्लास्ट्, ओडेसा ओब्लास्ट् इत्यादिषु स्थानेषु रूसीवायुप्रहारैः आहतः अभवत् तथा च यूक्रेनदेशस्य अनेकस्थानेषु विद्युत्विच्छेदः अभवत्। तस्मिन् दिने रूसीसैनिकाः राज्ये ऊर्जासुविधासु आक्रमणं कृतवन्तः इति ल्विव्-प्रदेशस्य सैन्यप्रशासकः कोजित्स्की अवदत् । युक्रेनदेशस्य वायुसेना तस्मिन् एव दिने प्रातःकाले घोषितवती यत् रूसीवायुक्षेत्रे ११ ट्यु-९५ सामरिकबम्बविमानाः आविष्कृताः।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २६ तमे दिनाङ्के सामाजिकमाध्यमेषु उक्तं यत् युक्रेनदेशः वायुप्रहारैः कृतानां हानिनां गणनां कुर्वन् अस्ति तथा च रूसीवायुप्रहारैः युक्रेनस्य “मुख्यनागरिकसुविधाः” लक्ष्यं कृतम् इति।

रूसस्य रक्षामन्त्रालयेन २६ तमे दिनाङ्के एकं सूचनां जारीकृतं यत् रूसीसैन्येन तस्मिन् दिने उच्चसटीकदीर्घदूरपर्यन्तं वायु-आधारित-समुद्र-आधारित-शस्त्राणि उपयुज्य युक्रेन-सैन्यस्य समर्थनं कुर्वतां ऊर्जा-अन्तर्गत-संरचनायाः उपरि बृहत्-प्रमाणेन समूह-आक्रमणं कृतम् -औद्योगिक परिसर। रूसीमाध्यमानां समाचारानुसारं तस्मिन् दिने रूसस्य लक्ष्यं ओडेस्सा-राज्ये ऊर्जा-सुविधा, इवानो-फ्रैङ्किव्स्क्-प्रदेशे युद्धविमानानां संग्रहणं कुर्वन् अड्डा च अन्तर्भवति स्म

पुनर्मुद्रितम् : सिन्हुआ न्यूज एजेन्सी

स्रोतः चीनसमाचारसेवा