समाचारं

हनीकॉम्ब एनर्जी जीली गैलेक्सी इत्यस्य “उत्कृष्ट भागीदारपुरस्कारं” प्राप्तवान् ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के जीली गैलेक्सी ई ५ प्रशंसासम्मेलने हनीकॉम्ब ऊर्जा इत्यनेन द्वितीयपीढीयाः खड्गबैटरी इत्यस्य कृते अत्यन्तं सुरक्षायां, अत्यन्तं गुणवत्तायां, "उच्च ऊर्जा + द्रुतचार्जिंग्" इत्यस्य चरमप्रदर्शनस्य च कृते जीली गैलेक्सी पुरस्कारः प्राप्तः Geely Galaxy "उत्कृष्ट भागीदार पुरस्कार"। एषः पुरस्कारः ग्राहकानाम् हनीकॉम्ब-ऊर्जायाः खड्ग-बैटरी-प्रतिज्ञां मान्यतां च पूर्णतया प्रदर्शयति, तथा च हनीकॉम्ब-ऊर्जायाः विपण्य-लाभान्, खड्ग-बैटरी-विकासे, प्रौद्योगिकी-अद्यतनयोः च प्रतिस्पर्धां च अधिकं प्रकाशयति

हनीकॉम्ब एनर्जी अस्मिन् वर्षे जीली गैलेक्सी इत्यस्मै L600 162Ah द्वितीयपीढीयाः डैगर बैटरी सेल् प्रदास्यति। इदं बैटरी कोशिका मधुकोश ऊर्जा उद्योगे अद्वितीयं "लघु चाकू + उड्डयन ढेर" सुवर्णसंयोजने निर्भरं भवति तथा च स्वतन्त्रतया विकसितं तृतीय-पीढीयाः लिथियम-लोह-फॉस्फेट-कैथोड-सामग्रीम् अङ्गीकुर्वति, उन्नयनस्य पुनरावृत्तेः च अनन्तरं उच्च-ऊर्जायाः + सम्यक् संयोजनं प्राप्तवान् अस्ति द्रुत चार्जिंग। तदतिरिक्तं, Honeycomb Energy इत्यस्य द्वितीयपीढीयाः Dandao 162Ah बैटरी चक्रजीवनस्य दृष्ट्या अपि उत्तमं प्रदर्शनं करोति, येन उपयोक्तृणां दीर्घकालीनप्रयोगव्ययः अधिकं न्यूनीकरोति, Geely Galaxy मॉडल् इत्यस्य विपण्यप्रतिस्पर्धां च वर्धते

चित्रं Geely आधिकारिकजालस्थलात्

वैश्विकखंजरबैटरीनां संस्थापकः नेता च इति नाम्ना हनीकॉम्ब ऊर्जा सदैव "ग्राहककेन्द्रितस्य" मूल्यस्य पालनम् अकरोत् उत्पादाः यत् एतत् प्रदाति, तथा च Geely Galaxy इत्येतत् सुरक्षितं, अधिकविश्वसनीयं, उच्च-प्रदर्शनयुक्तं च शक्ति-बैटरी-समाधानं प्रदातुं प्रतिबद्धः अस्ति । Geely Automobile Group इत्यस्य मूलसप्लायररूपेण Honeycomb Energy इत्यनेन गतवर्षे "Best Value Contribution Award" इति पुरस्कारः प्राप्तः । अस्मिन् वर्षे पुनः विजयः न केवलं हनीकॉम्ब ऊर्जायाः पूर्वप्रयत्नानाम् अभिज्ञानं, अपितु भविष्यस्य सहकार्यस्य अपेक्षाः, प्रोत्साहनं च। वर्तमान समये हनीकॉम्ब ऊर्जायाः खड्गबैटरी क्रमेण घरेलुविदेशीयकारकम्पनीभिः अत्यन्तं मान्यतां प्राप्तवती अस्ति, तथा च जीली, लीपमोटर, ग्रेट् वाल, स्टेलान्टिस् इत्यादीनां घरेलु-विदेशीय-ओईएम-कम्पनीनां २० तः अधिकानां मॉडलानां आपूर्तिः कृता अस्ति आँकडानुसारं २०२३ जनवरीतः २०२४ तमस्य वर्षस्य जुलैमासपर्यन्तं हनीकॉम्ब एनर्जी डैगर बैटरीषु कुलम् १५१,३५७ यूनिट् निर्यातितम्, कुलम् ५.४१GWh, प्रेषणस्य दृष्ट्या विश्वे प्रथमस्थानं प्राप्तम्