समाचारं

नवनिर्मितं Tiggo 8 PLUS इति वाहनं १० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव Chezhi.com इत्यनेन प्रासंगिकमाध्यमेभ्यः ज्ञातं यत् Chery Tiggo 8 PLUS इत्यस्य प्रक्षेपणं १० सितम्बर् दिनाङ्के भविष्यति। नूतनकारस्य बाह्यविन्यासः नूतनः अस्ति तथा च गुप्तद्वारहस्तकैः सुसज्जितः अस्ति, येन एतत् विशेषतया स्टाइलिशं दृश्यते ।

रूपस्य दृष्ट्या नूतनकारस्य अग्रमुखं बहु समायोजितं अस्ति अग्रे ग्रिलः गोलरूपेण गृह्णाति, तथा च आन्तरिकभागः बिन्दुमात्रिकविन्यासतत्त्वैः सुसज्जितः अस्ति, येन समग्ररूपेण अधिकं परिष्कृतं दृश्यते प्रकाशसमूहभागः विभक्तं डिजाइनं स्वीकुर्वति एलईडी दिवा चलितप्रकाशानां आन्तरिकसंरचना तुल्यकालिकरूपेण जटिला भवति, "V" आकारं दर्शयति, तथा च प्रज्वलितसमये अस्य उत्तमपरिचयः भवति

पार्श्वे डिजाइनम् अद्यापि सरलं भव्यं च अस्ति, वर्तमानस्य मुख्यधारायां गुप्तद्वारहस्तकेन ​​अपि सुसज्जितम् अस्ति । आकारस्य दृष्ट्या नूतनं Chery Tiggo 8 PLUS वर्तमानस्य मॉडलस्य अपेक्षया दीर्घतरं लघु च अस्ति, तस्य चक्कायाः ​​आधारः अद्यापि 2710mm अस्ति, तथा च विशिष्टदीर्घता, चौड़ाई, ऊर्ध्वता च क्रमशः 4730 (4715) mm*1860mm*1740mm अस्ति पुच्छप्रकाशानां स्थाने वर्तमानकाले लोकप्रियेन थ्रू-टाइप्-डिजाइनेन स्थापिताः सन्ति

शक्तिविषये नूतनं कारं विक्रयणार्थं स्थापितैः मॉडलैः सह सङ्गतम् अस्ति, यत्र १.६टी, २.०टी च विकल्पाः उपलभ्यन्ते । तेषु १.६टी इञ्जिनस्य अधिकतमशक्तिः १४५ किलोवाट्, २.०टी इञ्जिनस्य अधिकतमशक्तिः १८७ किलोवाट् च अस्ति । संचरणप्रणाली ७-गति-आर्द्र-द्वय-क्लच्-गियार्बॉक्सेन सह सङ्गता अस्ति ।