समाचारं

जिक्रिप्टन 7X आन्तरिकस्य आधिकारिकचित्रं विमोचितम्, पृष्ठीयमल्टीमीडिया मनोरञ्जनपर्दे सुसज्जितम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम सूचना 27 अगस्त दिनाङ्के जिक्रिप्टन 7X इत्यस्य आन्तरिकभागस्य आधिकारिकप्रतिबिम्बं आधिकारिकतया विमोचितवती यत् नूतनकारस्य आन्तरिकभागः तुल्यकालिकरूपेण सरलं डिजाइनशैलीं स्वीकुर्वति तथा च द्विरङ्गस्य आन्तरिकरङ्गयोजनायाः उपयोगं करोति पृष्ठपङ्क्तिः लघुमेजः, क बहुमाध्यममनोरञ्जनपर्दे, तथा च तृतीयपक्षीय-वीडियो-सङ्गीतं च अन्येषां अनुप्रयोगानाम् समर्थनं करोति । अगस्तमासस्य ३० दिनाङ्के चेङ्गडु-वाहनप्रदर्शने अस्य नूतनकारस्य आधिकारिकरूपेण अनावरणं भविष्यति इति सूचना अस्ति ।

आन्तरिकस्य दृष्ट्या जिक्रिप्टन् 7X इत्यस्य आन्तरिकभागः अपेक्षाकृतं सरलं डिजाइनशैलीं स्वीकुर्वति तथा च द्विस्वरस्य आन्तरिकवर्णमेलनं स्वीकुर्वति । बृहत् आकारस्य प्लवमानः केन्द्रीयनियन्त्रणपटलः, त्रिस्पोक् बहुकार्यात्मकं सुगतिचक्रं च प्रौद्योगिक्या परिपूर्णम् अस्ति । नूतनकारस्य द्वीपक्षेत्रे भौतिकबटनं नास्ति तथा च भण्डारणक्षमतायां अधिकं सुधारं कर्तुं मोबाईलफोनस्लॉटद्वयं प्रदत्तम् अस्ति ।

नवीनकारस्य आसनानि आन्तरिकस्य समानं विपरीतवर्णविन्यासं स्वीकुर्वन्ति मृदुचर्मकवरिंग्, आसनेषु छिद्रयुक्तं डिजाइनं च अतीव उच्चगुणवत्तायुक्तं दृश्यते तदतिरिक्तं नूतनं कारं बृहत् आकारस्य विहङ्गमवितानेन अपि सुसज्जितम् अस्ति, तथा च जिक्रिप्टन् 7X पृष्ठतः लघुमेजं बहुमाध्यममनोरञ्जनपर्दे च प्रदाति, तृतीयपक्षस्य विडियो, संगीतं इत्यादीनां अनुप्रयोगानाम् समर्थनं च करोति पृष्ठभागस्य केन्द्रस्य बाहुपाशस्य अपि आसनसमायोजनकार्यस्य समर्थनार्थं लघु-आकारस्य एलसीडी-पर्दे सुसज्जितम् अस्ति ।

रूपस्य दृष्ट्या जिक्रिप्टन् 7X नूतनं Hidden Energy मूलविलासिता डिजाइनभाषां स्वीकुर्वति, समग्ररूपेण च आकारः तुल्यकालिकरूपेण सरलः अस्ति । कारस्य अग्रभागे नूतनं कारं परिवारस्य प्रतिष्ठितं गुप्तं अग्रमुखस्य डिजाइनं स्वीकुर्वति, तथा च प्रकाशपट्टिकाः, दिवा धावनप्रकाशाः, हेडलाइट्स् च एकीकृत्य क्षैतिजरेखाः निर्माति ये न केवलं कारस्य अग्रभागस्य दृश्यविस्तारं विस्तारयन्ति, अपितु अत्यन्तं ज्ञातुं शक्यन्ते अपि। तदतिरिक्तं, कारः नवीनतया उन्नयनितेन ZEEKR STARGATE एकीकृतेन स्मार्ट लाइट् स्क्रीन इत्यनेन अपि सुसज्जितम् अस्ति, यत् पूर्ण-परिदृश्यस्य बुद्धिमान् अन्तरक्रियाशील-प्रकाश-भाषायाः अन्यकार्यस्य च समर्थनं करोति तदतिरिक्तं नूतनं कारं कुलम् ७ वर्णैः मुक्तम् अस्ति, यत्र वनहरिद्रा, पर्वतनीलः, मेघनारङ्गः, अत्यन्तं दिवसशुक्लः, अत्यन्तं रात्रौ कृष्णः, तारा गोधूलिधूसरः, प्रदोषभूरेण च सन्ति

नवीनकारस्य पार्श्वाकारः तुल्यकालिकरूपेण पूर्णः चिकनी च अस्ति अद्वितीयः चापस्य आकाशरेखा गुप्तद्वारस्य हस्तकं, फ्रेमरहितविद्युत्बाह्यदर्पणैः, निलम्बितछतस्य डिजाइनेन च संयोजितं कृत्वा गतिशीलं सुरुचिपूर्णं च कारपार्श्वमुद्रां निर्माति। कारस्य पृष्ठभागे सुडौ निलम्बितेषु स्ट्रीमर-टेललाइट्-मध्ये SUPER RED अल्ट्रा-रेड् एलईडी-प्रौद्योगिक्याः उपयोगः भवति, यत् प्रकाशितस्य समये अत्यन्तं ज्ञातुं शक्यते । शरीरस्य आकारस्य दृष्ट्या जिक्रिप्टन् ७एक्स् इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८२५/१९३०/१६५६मि.मी., चक्रस्य आधारः २९२५मि.मी.

उल्लेखनीयं यत् नूतनं कारं लिडार् सहितं सुरक्षाप्रौद्योगिकीभिः अपि सुसज्जितं भविष्यति, तथा च JiKr इत्यस्य स्वविकसितं स्मार्टड्राइविंग् समाधानं स्वीकुर्यात्। शक्तिस्य दृष्ट्या जिक्रिप्टन् ७एक्स् इत्यस्य निर्माणं हाओहान-वास्तुकलायाः आधारेण कृतम् अस्ति, तथा च सम्पूर्णा श्रृङ्खला मानकरूपेण ८००वी उच्च-वोल्टेज-मञ्चेन, सिलिकॉन् कार्बाइड्-पृष्ठीय-विद्युत्-ड्राइव्-इत्यनेन च सुसज्जिता अस्ति द्वय-मोटर-चतुर्-चक्र-चालन-संस्करणस्य अग्रे-पृष्ठीय-मोटरस्य अधिकतम-शक्तिः क्रमशः 165kW तथा 310kW अस्ति, यत्र अधिकतमं कुल-शक्तिः 475kW अस्ति, 0-100km/h त्वरणं 3 सेकण्ड् यावत् भवति अपि वैकल्पिकम्।

(फोटो/वेन्दु जिन्यी)