समाचारं

८ दिवसेषु पदार्पणं करोति! निसानस्य नूतनं Patrol कारं प्रकाशितं, तस्य स्थाने Infiniti 3.5T, त्रीणि बृहत् पटलानि

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव विदेशेषु मीडिया-माध्यमेषु पुनः निसानस्य नवीन-पीढीयाः गश्ती-माडलस्य नवीनतम-आधिकारिक-पूर्वावलोकन-चित्रं प्रकाशितम् अस्ति यत् एतत् नूतनं कारं ४ सितम्बर-दिनाङ्के वैश्विक-पदार्पणं कर्तुं निश्चितम् अस्ति, तस्यैव वर्षस्य चतुर्थे त्रैमासिके शीघ्रमेव विक्रयणार्थं प्रस्थास्यति तस्मिन् एव काले नूतनं कारं अस्य वर्षस्य अन्ते वा २०२५ तमस्य वर्षस्य वा समाप्तेः पूर्वं घरेलुविपण्ये अपि आयातस्य अपेक्षा अस्ति, तथा च इन्फिनिटी QX80 मॉडलस्य "सरलीकृतसंस्करणं" इति गणयितुं शक्यते, तथा च तस्यैव V6 इत्यस्य अनुकूलम् अस्ति power engine आयातस्य आन्तरिकविपण्ये प्रवर्तनस्य अनन्तरं विस्थापनमाडलयोः उपरि तस्य प्रमुखाः आयातशुल्काः अपि तदनुसारं न्यूनीकृताः भविष्यन्ति।

प्रकाशितस्य नवीनतमस्य आधिकारिकस्य ट्रेलरस्य तः द्रष्टुं शक्यते यत् निसानस्य नवीन-पीढीयाः गश्ती-माडलस्य प्रमुखः बृहत्-आकारस्य कृष्णवर्णीय-जाल-वायु-सेवन-जालस्य सह सुसज्जितः इति पुष्टिः कृता अस्ति, यस्य उपरि निसान-लोगो-बिल्लाः प्रकाशमानः अस्ति कारस्य पृष्ठभागः प्रथमवारं थ्रू-टाइप् एलईडी टेल्लाइट्स् प्रदातुं शक्नोति, तस्य डिजाइनः अपि पोलस्टार इत्यस्य अनेकमाडलस्य सदृशः अस्ति ।

शक्तिस्य दृष्ट्या निसानस्य नवीन-पीढीयाः गश्ती-माडलस्य इन्फिनिटी QX80 इत्यस्य समानेन 3.5T V6 ट्विन-टर्बोचार्जड् इञ्जिनेण सुसज्जितस्य पुष्टिः कृता अस्ति, यस्य अधिकतमशक्तिः 336kW अस्ति तथा च 699N·m इत्यस्य शिखर-टोर्क् अस्ति The transmission system is 9-गतिस्वचालितसंचरणं प्रति उन्नयनं कृतम् अस्ति तथा च चतुर्चक्रचालकप्रणाल्या सह सुसज्जितस्य कृते उपयुक्तम् अस्ति। विदेशीयमाध्यमानां अनुसारं नूतनकारस्य अन्तःभागे १४.३ इञ्च् डिजिटल इन्स्ट्रुमेण्ट् पैनल, १४.३ इञ्च् इन्फोटेन्मेण्ट् सिस्टम्, केन्द्रकन्सोल् इत्यस्य अधः भागे ९ इञ्च् डिस्प्ले स्क्रीन् च प्राप्यते