समाचारं

कट्टर पिस्तौलस्य द्वारस्य हस्तकं तथा विमानस्य गियर लीवरः! योद्धा M800 तारा टङ्क संस्करणस्य आन्तरिकस्य पदार्पणम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २७ दिनाङ्के ज्ञापितं यत् मेङ्गशी टेक्नोलॉजी इत्यनेन अद्यैव मेङ्गशी एम८०० स्टार चैरियट् इत्यस्य आधिकारिकं आन्तरिकं चित्रं प्रकाशितम् ।

Warrior M800 Star Chariot इत्यस्य अनावरणं 30 अगस्त दिनाङ्के 2024 Chengdu Auto Show इत्यस्मिन् भविष्यति।Warior 917 Extended Range Edition इत्यस्य वर्तमानमूल्यं 637,700 युआन् अस्ति।

आन्तरिकविन्यासे ओब्सिडियनकृष्णवर्णस्य, अन्तरतारकधूसरस्य, हर्मीस् नारङ्गस्य च वर्णयोजनायाः उपयोगः कृतः अस्ति, यत्र विवरणेषु कार्बनफाइबरपटलाः समाविष्टाः सन्ति ।

आधिकारिकचित्रेभ्यः न्याय्यं चेत्, Warrior M800 Star Chariot इत्यस्य आन्तरिकभागः Warrior 917 इत्यस्य विन्यासं निरन्तरं करोति, यत् निलम्बितेन इन्स्ट्रुमेण्ट्-पटलेन, केन्द्रीय-नियन्त्रण-पर्दे, सह-पायलट्-पर्दे च सुसज्जितम् अस्ति

नवीनकारस्य आन्तरिकभागः विशेषा आन्तरिकवर्णयोजनां स्वीकुर्वति यांत्रिकबटनकेन्द्रकन्सोल्, पिस्तौलशैल्याः द्वारहन्डलः, विमानशैल्याः शिफ्टलीवरः च कारस्य कट्टरवातावरणं अधिकं वर्धयति

तदतिरिक्तं, मुख्यस्य यात्रिकाणां च पृष्ठाश्रयस्य कृते लघुमेजः, ट्रंक/पृष्ठीयसीटपृष्ठाश्रयस्य कृते एण्टी-स्लिप् चटयः इत्यादीनि व्यावहारिकविन्यासानि अपि सन्ति भण्डारणस्थानं विस्तारयितुं ।

आकारस्य दृष्ट्या वारियर् एम८०० स्टार टङ्कस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५१३६/२१७२/२०६३ मि.मी., तथा च वारियर् ९१७ इत्यस्य तुलने नूतनवाहनस्य आकारः वर्धितः अस्ति

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन ज्ञापितानां सूचनानां अनुसारं वारियर् एम८०० इत्यस्मिन् १.५टी-रेन्ज-विस्तारकेन विद्युत्-मोटरेण च निर्मितेन रेन्ज-विस्तारक-प्रणाल्याः सज्जता भविष्यति १.५टी-रेन्ज-विस्तारकस्य अधिकतमशक्तिः १४५ अस्ति किलोवाट्, यत् वारियर् ९१७ इत्यस्य समानम् अस्ति ।

तदतिरिक्तं वारियर् एम८०० ५-गति-समायोज्य-ऑफ-रोड्-वायुनिलम्बनं, वीएमसी-चैसिस्-डायनामिक-डोमेन्-नियन्त्रण-प्रौद्योगिक्या च सुसज्जितम् अस्ति ।एतत् ६ पूर्ण-परिदृश्य-बुद्धिमान् आफ्-रोड् मोड् समर्थयति, यत्र १०.६-डिग्री पृष्ठचक्रं स्टीयर-बाय-तार तथा केकडा मोड् च अस्ति ।

Warrior 917 इत्यस्य उच्चस्तरीयसंस्करणरूपेण Warrior M800 Star Chariot इत्यस्य रूपेण आन्तरिकरूपेण च अनुकूलितं कृतम् अस्ति यत् वर्तमानस्य Warrior 917 इत्यस्य मूल्यं अधिकं भविष्यति इति अपेक्षा अस्ति ।

तदतिरिक्तं वारियर्स् ९१७ इत्यनेन वारियर्स् ९१७ ड्रैगन आर्मर, वारियर्स् ९१७ वीकेण्ड् वॉरियर् तथा वारियर्स् ९१७ हाईलैण्ड् लायन् इत्यादीनां परिवर्तितसंस्करणं प्रारब्धम्, येन उपभोक्तृभ्यः विविधाः विकल्पाः प्राप्यन्ते