समाचारं

राष्ट्रीयसांख्यिकीयब्यूरो नवीनतमदत्तांशं प्रकाशयति!

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ अगस्तदिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य जालपुटस्य अनुसारं राष्ट्रव्यापिरूपेण निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् लाभः जनवरीतः २०२४ तमस्य वर्षस्य जुलैमासपर्यन्तं ३.६% वर्धितः


जनवरीतः जुलाईपर्यन्तं राष्ट्रव्यापिरूपेण निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् कुललाभः ४.०९९१७ अरब युआन् आसीत्, यत् वर्षे वर्षे ३.६% वृद्धिः अभवत् (तुलनीयआधारेण गणना कृता, विस्तरेण टिप्पणी २ पश्यन्तु)


जनवरीतः जुलैपर्यन्तं निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् मध्ये राज्यनियन्त्रित उद्यमानाम् कुललाभः १,३९१.७३ अरब युआन् अभवत्, यत् वर्षे वर्षे १.०% वृद्धिः संयुक्त-स्टॉक-उद्यमानां कुललाभः ३,०५१.४६ अरब युआन्, एन १.९% वृद्धिः विदेशीय तथा हाङ्गकाङ्ग, मकाओ तथा ताइवान-निवेशित उद्यमानाम् कुललाभः १,०१८.४९ अरब युआन् प्राप्तः, निजी उद्यमानाम् कुललाभः १.१०३१० अरब युआन्, ७.३% वृद्धिः अभवत्


जनवरी तः जुलै , 1999 पर्यन्तम् ।खनन-उद्योगस्य कुललाभः ७१७.९२ अब्ज युआन् अभवत्, यत् वर्षे वर्षे ९.५% न्यूनता अभवत् ।;विनिर्माणउद्योगेन कुललाभः २.९०४५४ अरब युआन् प्राप्तः, ५.०% वृद्धिः;विद्युत्, तापः, गैसः, जलस्य उत्पादनं, आपूर्ति-उद्योगः च कुलम् ४७६.७१ अर्ब युआन् लाभं प्राप्तवान्, यत् २०.१% वृद्धिः अभवत् ।


जनवरीतः जुलैमासपर्यन्तं मुख्योद्योगानाम् लाभस्य स्थितिः एतादृशी अस्ति यत् अलौहधातुप्रगलन-रोलिंग-प्रसंस्करण-उद्योगस्य लाभे वर्षे वर्षे ७९.३% वृद्धिः अभवत्, सङ्गणक-सञ्चार-आदि-इलेक्ट्रॉनिक-उपकरण-निर्माण-उद्योगस्य लाभः वर्धितः २५.१% इत्येव कृषि-पार्श्व-खाद्य-प्रसंस्करण-उद्योगे २३.९% वृद्धिः अभवत्,विद्युत्-ताप-उत्पादन-आपूर्ति-उद्योगे २३.२% वृद्धिः अभवत् ।, वस्त्र-उद्योगे १८.४% वृद्धिः अभवत्, वाहन-निर्माण-उद्योगे च ६.७% वृद्धिः अभवत् ।तैल-गैस-निष्कासन-उद्योगे ५.३% वृद्धिः अभवत् ।, रासायनिककच्चामालस्य रासायनिकपदार्थनिर्माणउद्योगे ४.८% वृद्धिः, सामान्यसाधननिर्माणउद्योगे ४.३%, विशेषसाधननिर्माणउद्योगे २.९% न्यूनता, विद्युत्यन्त्रयन्त्रनिर्माणउद्योगे ८.१% न्यूनता च अभवत्अङ्गारखनने, प्रक्षालन-उद्योगे च २१.७% न्यूनता अभवत् ।, अधातुखनिजपदार्थानाम् उद्योगे ४८.८% न्यूनता अभवत् ।पेट्रोलियम, अङ्गारादि ईंधनप्रक्रिया उद्योगः, लौहधातुप्रगलनं, रोलिंग् प्रसंस्करण उद्योगः वर्षे वर्षे लाभात् हानिपर्यन्तं परिणतः


जनवरीतः जुलाईपर्यन्तं निर्दिष्टाकारात् उपरि औद्योगिक उद्यमाः ७५.९३ खरब युआन् परिचालन आयः प्राप्तवन्तः, परिचालनव्ययः ६४.७९ खरब युआन् वर्धितः, परिचालन आयलाभमार्जिनः ५.४० आसीत् %, वर्षे वर्षे ०.०४ प्रतिशताङ्कस्य वृद्धिः ।


जुलाई-मासस्य अन्ते निर्दिष्टाकारात् उपरि औद्योगिक-उद्यमानां कुल-सम्पत्तयः १७२.७६ खरब-युआन् आसीत्, यत् वर्षे वर्षे ५.३% वृद्धिः अभवत्, कुल-देयता ९९.५१ खरब-युआन् आसीत्, यत् कुलस्वामिनः इक्विटी-वृद्धिः ७३.२५ खरब युआन् आसीत्, ५.७% वृद्धिः, सम्पत्ति-देयता-अनुपातः ५७.६% आसीत्, वर्षे वर्षे ०.१ प्रतिशताङ्कस्य न्यूनता आसीत् ।


जुलाईमासस्य अन्ते निर्दिष्टाकारात् उपरि औद्योगिक-उद्यमानां प्राप्यलेखाः २५.१० खरब-युआन् आसन्, यत् वर्षे वर्षे ८.१% वृद्धिः अभवत्, समाप्त-उत्पादानाम् सूची ६.४७ खरब-युआन् आसीत्, यत् ५.२% वृद्धिः अभवत्


जनवरीतः जुलाईपर्यन्तं औद्योगिक-उद्यमानां परिचालन-आयस्य प्रति १०० युआन्-व्ययः निर्धारित-आकारात् उपरि ८५.३३ युआन् आसीत्, यत् वर्षे वर्षे ०.०९ युआन्-रूप्यकाणां वृद्धिः आसीत् अवधिः गतवर्षस्य।


जुलाई-मासस्य अन्ते औद्योगिक-उद्यमानां निर्दिष्ट-आकारात् उपरि प्रति १०० युआन्-सम्पत्त्याः परिचालन-आयः ७६.४ युआन् आसीत्, प्रतिव्यक्ति-सञ्चालन-आयः १.७९४ मिलियन-युआन् इति वर्षे वर्षे न्यूनः अभवत्; वर्षस्य वृद्धिः ७८,००० युआन् आसीत्


जुलैमासे निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् लाभः वर्षे वर्षे ४.१% वर्धितः ।









टीका

1. सूचकव्याख्या तथा तत्सम्बद्धनिर्देशाः

1. कुललाभः : उद्यमस्य उत्पादन-सञ्चालन-प्रक्रियायाः कालखण्डे विविध-आयानां विविध-व्ययस्य कटौतीं कृत्वा अधिशेषं निर्दिशति, यत् प्रतिवेदन-कालस्य मध्ये उद्यमेन प्राप्तं कुल-लाभं हानिं च प्रतिबिम्बयति

2. परिचालन-आय: उद्यमस्य उत्पादन-सञ्चालन-क्रियाकलापैः यथा मालविक्रयणं, श्रमसेवाप्रदानं, सम्पत्ति-उपयोग-अधिकारस्य स्थानान्तरणं च इत्यादिभिः उत्पन्नस्य आर्थिकलाभानां प्रवाहं निर्दिशति मुख्यव्यापार-आयः अन्यव्यापार-आयः च समाविष्टः।

3. परिचालनव्ययः : मालविक्रयणं, श्रमसेवाप्रदानं, सम्पत्ति-उपयोग-अधिकारस्य स्थानान्तरणं च इत्यादिषु उत्पादन-सञ्चालन-क्रियाकलापयोः उद्यमेन कृतं वास्तविकव्ययं निर्दिशति मुख्यव्यापारव्ययः अन्यव्यापारव्ययः च समाविष्टाः। परिचालनव्ययस्य परिचालन आयेन सह मेलनं करणीयम्।

4. कुलसम्पत्तयः : उद्यमस्य पूर्वव्यवहारैः अथवा घटनाभिः निर्मिताः संसाधनाः निर्दिशन्ति, येषां स्वामित्वं वा नियन्त्रितं वा उद्यमस्य कृते आर्थिकलाभान् आनेतुं अपेक्षितम्।

5. कुलदेयता: उद्यमस्य पूर्वव्यवहारैः अथवा घटनाभिः निर्मितानाम् वर्तमानदायित्वानाम् अभिप्रायः अस्ति तथा च उद्यमात् आर्थिकलाभानां बहिर्वाहस्य कारणं भवितुं अपेक्षितम्।

6. कुलस्वामिनः इक्विटी : कम्पनीयाः सम्पत्तितः देयतां कटयित्वा स्वामिभिः उपभोक्तं अवशिष्टं इक्विटी निर्दिशति ।

7. प्राप्यलेखाः : तत् राशिं निर्दिशति यत् उद्यमेन मालविक्रयणं सेवाप्रदानं च इत्यादीनां व्यावसायिकक्रियाकलापानाम् कृते संग्रहणीयम्, यत् तुलनपत्रदिनाङ्के परिशोधितव्ययेन मापितं भवति।

8. समाप्त-उत्पाद-सूची : समाप्त-उत्पादानाम् अभिप्रायः भवति येषां संसाधितं उत्पादं च उद्यमेन कृतम् अस्ति तथा च प्रतिवेदन-कालस्य अन्ते सम्पूर्णं उत्पादन-प्रक्रिया सम्पन्नं कृतम् अस्ति, तथा च बाह्यरूपेण विक्रेतुं शक्यते।

9. परिचालन आय लाभ मार्जिन = कुल लाभ ÷ परिचालन आय × 100%, इकाई: %।

10. परिचालन आयस्य प्रति 100 युआन व्ययः = परिचालनव्ययः ÷ परिचालन आय × 100, इकाई: युआन।

11. प्रति 100 युआन परिचालन आय व्ययः = (विक्रयव्ययः + प्रबन्धनव्ययः + अनुसन्धानविकासव्ययः + वित्तीयव्ययः) ÷ परिचालन आय × 100, इकाई: युआन।

12. सम्पत्तिषु प्रति 100 युआन साकारं परिचालन आय = परिचालन आय ÷ औसत सम्पत्ति ÷ मासानां संचयी संख्या × 12 × 100, इकाई: युआन।

13. प्रतिव्यक्ति परिचालन आय = परिचालन आय ÷ कर्मचारिणां औसत संख्या ÷ मासानां संचयी संख्या × 12, इकाई: 10,000 युआन/व्यक्ति।

14. सम्पत्ति-देयता अनुपात = कुल देयता ÷ कुल सम्पत्ति × 100%, इकाई: %।

15. समाप्तवस्तूनाम् सूची कारोबार दिवस = 360 × औसत समाप्त माल सूची ÷ परिचालन लागत × संचयी मासों की संख्या ÷ 12, इकाई: दिवस।

16. प्राप्यलेखानां औसतवसूली अवधि = 360 × औसत प्राप्यलेखानां ÷ परिचालन आय × संचयी मासानां संख्या ÷ 12, इकाई: दिवसाः।

17. प्रत्येकस्मिन् सारणीयां कुललाभस्य वर्षे वर्षे वृद्धिस्तम्भे "टिप्पणी" इति चिह्नितानि सूचयन्ति यत् गतवर्षस्य समानकालस्य कुललाभः ऋणात्मकसङ्ख्या (अर्थात् हानिः) अथवा 0.0 अरब युआन् आसीत् ; गतवर्षस्य समानकालस्य लाभात् वर्तमानकालस्य हानिपर्यन्तं परिवर्तनं सूचयति यत् लाभः पूर्ववर्षस्य समानः अस्ति;

2. निर्दिष्टाकारात् उपरि औद्योगिक-उद्यमानां कुललाभानां, परिचालन-आयस्य, अन्यसूचकानाम् च वृद्धि-दराः तुलनीय-आधारेण गण्यन्ते प्रतिवेदनकालस्य दत्तांशस्य गतवर्षे प्रकाशितस्य समानसूचकदत्तांशस्य च मध्ये अतुलनीयकारकाः सन्ति, तथा च वृद्धिदरस्य प्रत्यक्षगणना कर्तुं न शक्यते। मुख्यकारणानि सन्ति : (१) सांख्यिकीयव्यवस्थायाः अनुसारं निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् सर्वेक्षणव्याप्तिः प्रतिवर्षं नियमितरूपेण समायोजितः भवति प्रतिवर्षं केचन कम्पनयः स्केल-मानकं प्राप्नुवन्ति, अन्वेषणस्य व्याप्ते च समाविष्टाः भवन्ति, यदा तु केचन कम्पनयः अन्वेषणस्य व्याप्तेः निवृत्ताः भवन्ति यतोहि तेषां स्केलः लघुः जातः अस्ति तथा च नवस्थापिताः कम्पनयः इत्यादयः परिवर्तनाः सन्ति ये स्थापिताः भवन्ति उत्पादनं, दिवालियापनं, पञ्जीकरणयुक्तेषु कम्पनीषु (निरस्तीकरणम्) च। (2) सांख्यिकीयकानूनप्रवर्तनं सुदृढं कर्तुं, सांख्यिकीयकानूनप्रवर्तननिरीक्षणेषु दृश्यमानानां उद्यमानाम् सफाईं कर्तुं ये निर्दिष्टाकारात् उपरि औद्योगिकसांख्यिकीयसांख्यिकीयानाम् आवश्यकतां न पूरयन्ति, तथा च नियमानाम् अनुसारं प्रासंगिकाधारदत्तांशं सम्यक् कुर्वन्तु। (3) क्षेत्रेषु उद्योगेषु च दत्तांशगुणवत्ताप्रबन्धनं सुदृढं कर्तुं तथा च द्वितीयकसांख्यिकीयदत्तांशस्य समाप्तिः।

3. सांख्यिकीय व्याप्तिः

निर्दिष्टाकारात् उपरि औद्योगिक उद्यमाः औद्योगिककानूनीसंस्थाः सन्ति येषां वार्षिकं मुख्यव्यापारआयः २ कोटियुआन् वा अधिकं वा भवति ।

4. अन्वेषणविधयः

निर्दिष्टाकारात् उपरि औद्योगिक उद्यमानाम् वित्तीयस्थितिविवरणानां मासिकरूपेण व्यापकरूपेण अन्वेषणं भवति (जनवरीमासस्य आँकडानां प्रतिवेदनात् मुक्ताः सन्ति)।

5. उद्योगवर्गीकरणमानकाः

राष्ट्रीय आर्थिक उद्योग वर्गीकरण मानक (GB/T4754-2017) कार्यान्वयन।


स्रोतः - राष्ट्रीयसांख्यिकीयब्यूरो वेबसाइट्


अंत
स्वमित्रैः सह साझां कर्तुं स्वागतम्!
निर्मित |.चीन ऊर्जा समाचार (ID: cnenergy)
सम्पादक丨लि हुइयिंग
प्रतिवेदन/प्रतिक्रिया