समाचारं

तुयुए सिन्रुइ इत्यस्य प्रक्षेपणं भविष्यति, चेङ्गडु-वाहनप्रदर्शने SAIC Volkswagen इत्यस्य बहवः नूतनाः मॉडल्-इत्यस्य अनावरणं भविष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

SAIC Volkswagen ब्राण्ड् २०२४ तमे वर्षे २७ तमे चेङ्गडु ऑटो शो इत्यस्मिन् अनेके लोकप्रियैः मॉडलैः सह पदार्पणं करिष्यति । तेषु तुयुए सिन्रुई, तुयुए परिवारस्य नूतनः योद्धा, आधिकारिकतया ऑटो शो इत्यस्मिन् प्रारम्भं करिष्यति, पस्साट् प्रो अपि स्वस्य पदार्पणं करिष्यति, तथा च आईडी परिवारः सर्वे स्वस्य पदार्पणं करिष्यति, उच्चमूल्ययात्रायाः सशक्तीकरणं करिष्यति विविध उत्पाद आकृति।

२०२४ तमस्य वर्षस्य उत्तरार्धे प्रथमः घरेलुः ए-वर्गस्य वाहनप्रदर्शनस्य रूपेण चेङ्गडु-वाहनप्रदर्शनं न केवलं वर्षस्य उत्तरार्धे वाहन-उपभोगस्य मापदण्डः अस्ति, अपितु प्रथमार्धे कार-कम्पनीनां परिणामानां स्पर्श-शिला अपि अस्ति वर्षस्य । SAIC Volkswagen इत्येतत् एकस्मिन् एव समये प्रवेशस्तरीय-SUV तथा मध्यतः उच्चस्तरीय-सेडान्-विपण्येषु प्रयत्नाः कुर्वन् अस्ति, तथा च नूतनानां उत्पादानाम् प्रक्षेपणं वर्षस्य उत्तरार्धे ब्राण्ड्-विकासाय सशक्तः आरम्भः अस्ति अधुना एव तुयुए सिन्रुई इत्यस्य नूतनपीढीयाः फोक्सवैगन एसयूवी डिजाइनभाषा, वर्गस्य अग्रणी शक्तिशालिनः ईंधन-कुशलः च १.५टी ईवो II नेट-दक्षता-इञ्जिनः, विशालः आरामदायकः च स्थानं च व्यापकं ध्यानं आकर्षितवान् .

तदतिरिक्तं "बृहत् खिलौना" ID.BUZZ, यत् अद्यतने बहु ध्यानं आकर्षितवान्, चेङ्गडु ऑटो शो इत्यत्र अपि दृश्यते फोक्सवैगनस्य क्लासिक वैन मॉडल T1 इत्यस्य रेट्रो तत्त्वानि नवीन ऊर्जा प्रेरकैः सह संयोजिताः सन्ति, येन युवानं उत्कृष्टं च सांस्कृतिकं निर्मीयते चिह्न। जुलैमासे ID.3 स्मार्ट मॉडल् तथा ID.4 तावत्पर्यन्तं सम्पूर्णः आईडी-परिवारः एकत्रैव ऑटो-प्रदर्शने आगमिष्यति, विद्युत्-वाहन-मनोहरं स्मार्ट-विन्यासैः सह संयोजयित्वा उपयोक्तृभ्यः शुद्ध-विद्युत्-ब्राण्ड्-इत्यस्य नूतनम् अनुभवं आनयिष्यति यस्य उपयोगः सुलभः व्यावहारिकः च भवति