समाचारं

IBM इत्यनेन Telum II प्रोसेसरं तथा Spyre AI त्वरकं प्रारब्धम्: 8 कोराः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २७ दिनाङ्के ज्ञापितं यत् IBM इत्यनेन कालमेव (अगस्त २६ दिनाङ्के) एकं प्रेसविज्ञप्तिपत्रं जारीकृतम्, यत्र एआइ-अनुप्रयोग-परिदृश्यानां कृते नवीनतमस्य IBM Z-मेनफ्रेम्-प्रणाल्याः कृते अग्रिम-पीढीयाः Telum II-प्रोसेसरस्य, Spyre AI-त्वरकस्य च प्रारम्भस्य घोषणा कृता

Telum II प्रोसेसर

प्रोसेसरः ८ उच्च-प्रदर्शन-कोरैः सुसज्जितः अस्ति, ये ५.५ गीगाहर्ट्ज-घटिका-आवृत्तौ चालिताः सन्ति, प्रत्येकस्मिन् कोर-मध्ये ३६MB स्तर-२-सञ्चयः अस्ति, तथा च कुल-अन्-चिप्-सञ्चय-क्षमता ३६०MB अस्ति, यत् पूर्व-पीढीयाः अपेक्षया ४०% वृद्धिः अस्ति

प्रत्येकस्य प्रोसेसरस्य वर्चुअल् लेवल-४ वर्चुअल् कैश २.८८GB अस्ति, यत् पूर्वपीढीयाः अपेक्षया ४०% वृद्धिः अस्ति ।

एकीकृत एआइ त्वरकाः पूर्वपीढीयाः अपेक्षया प्रति चिप् चतुर्गुणाधिकगणनाशक्त्या सह न्यूनविलम्बता, उच्च-थ्रूपुट-लेनदेन-एआई-अनुमानं सक्षमं कुर्वन्ति, यथा वित्तीयलेनदेनेषु धोखाधड़ी-परिचयः वर्धितः IT Home इत्यनेन प्रासंगिकानि चित्राणि निम्नलिखितरूपेण संलग्नं भवति।

स्पायर ए आई त्वरक

इदं जटिल-एआइ-प्रतिरूपस्य, जननात्मक-एआइ-उपयोग-प्रकरणस्य च कृते स्केल-करणीय-क्षमतां प्रदातुं विनिर्मितः उद्यम-श्रेणी-त्वरकः अस्ति ।

अस्मिन् 1TB पर्यन्तं स्मृतिः भवति तथा च सामान्य IO दराजस्य अष्टसु कार्डेषु मिलित्वा कार्यं करोति यत् मेनफ्रेम् इत्यत्र AI मॉडल् कार्यभारस्य समर्थनं करोति तथा च प्रतिकार्डं 75W इत्यस्मात् अधिकं न उपभोगं करोति

प्रत्येकं चिप् 32 कम्प्यूटिंग् कोर्स् भविष्यन्ति तथा च int4, int8, fp8 तथा fp16 डाटा टाइप्स् समर्थयन्ति, येषां उपयोगः न्यून-विलम्बित-उच्च-थ्रूपुट-कृत्रिम-बुद्धि-अनुप्रयोगानाम् कृते कर्तुं शक्यते