समाचारं

रात्रौ विलम्बेन पिण्डुओडुओ इत्यस्य शेयरमूल्यं क्षीणं जातम्, डाउ इत्यस्य मूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनकोषसमाचारस्य संवाददाता टेलर

अद्य रात्रौ अमेरिकी-शेयर-बजारः शान्तः नास्ति ।

पिण्डुओडुओ शेयर् मूल्ये भारी गिरावट

अमेरिकी-शेयर-बजारस्य उद्घाटनानन्तरं अगस्त-मासस्य २६ दिनाङ्के सायंकाले पिण्डुओडुओ-संस्थायाः शेयर-मूल्ये ३०% अन्तर्दिवसस्य न्यूनता अभवत्, यत् २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २४ दिनाङ्कात् परं स्टॉकस्य बृहत्तमः अन्तर्दिवसस्य न्यूनता आसीत्

एकं कारणं यत् पिण्डुओडुओ इत्यस्य द्वितीयत्रिमासिकस्य वित्तीयपरिणामाः अपेक्षितापेक्षया न्यूनाः आसन्, यत् 100 अरब युआन् इति विपण्यप्रत्याशायाः न्यूनम् अभवत् विवरणं द्रष्टुं दक्षिणभागे स्थितं लिङ्कं क्लिक् कर्तुं शक्नुवन्ति - Pinduoduo, अप्रत्याशितम्!

द्वितीयं कारणं पिण्डुओडुओ इत्यस्य कार्यकारिभिः प्रदर्शनसभायां कृतं भाषणम् ।

पिण्डुओडुओ संस्थापकः मुख्यकार्यकारी च चेन् लेइ इत्यनेन सम्मेलनकौले उक्तं यत् विगतकेषु त्रैमासिकेषु कम्पनीयाः लाभवृद्धिः अल्पकालिकनिवेशचक्रस्य वित्तीयप्रतिवेदनचक्रस्य च समन्वयात् बहिः भवितुं परिणामः अस्ति, अतः दीर्घकालीनरूपेण न गणनीया त्रैंश।

बहुरेखाव्यापारे कम्पनीयाः तीव्रप्रतिस्पर्धायाः दृष्ट्या तथा च कम्पनी अद्यापि निवेशपदे अस्ति इति तथ्यं दृष्ट्वा चेन् लेइ इत्यनेन उक्तं यत् पिण्डुओडुओ आगामिषु कतिपयेषु वर्षेषु पुनः क्रयणं लाभांशं वा न करिष्यति।

तदतिरिक्तं मञ्चस्य दीर्घकालीनस्वस्थविकासस्य उच्चगुणवत्तायुक्तस्य आपूर्तिनिर्माणस्य च समर्थनार्थं चेन् लेइ इत्यनेन सूचितं यत् पिण्डुओडुओ भविष्ये अल्पकालिकलाभस्य त्यागं कर्तुं सज्जः अस्ति, प्रबन्धनेन च सहमतिः प्राप्ता अयम्‌।

प्रबन्धनेन अपि उक्तं यत् ई-वाणिज्य-उद्योगे तीव्र-प्रतिस्पर्धायाः कारणात् कम्पनीयाः राजस्व-वृद्धिः मन्दं भवितुम् अर्हति, आगामिषु कतिपयेषु त्रैमासिकेषु लाभस्य उतार-चढावः, पुनः उत्थानः च भविष्यति, परन्तु दीर्घकालीन-लाभ-कमीकरणस्य प्रवृत्तिः अपरिहार्यः अस्ति

डाउ नूतनं इन्ट्राडे उच्चं मारयति

अद्य रात्रौ अमेरिकी-समूहाः मिश्रिताः आसन्, यत्र डाउ जोन्सः सर्वकालिकं उच्चतमं स्तरं प्राप्तवान्! नास्डैक सूचकाङ्कः प्रायः १% न्यूनः अभवत्!

फेडरल् रिजर्व् इत्यस्य व्याजदरेषु कटौतीयाः सम्भावना एव विपण्यस्य केन्द्रबिन्दुः अस्ति । अमेरिकीव्याजदरकटनचक्रं सेप्टेम्बरमासे आरभ्यते इति आशावादः पुनः वर्धमानः अस्ति।

फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् गतसप्ताहे अवदत् यत् दरकटाहः आसन्नः अस्ति, येन वालस्ट्रीट् दरकटनस्य संकेतानां उद्विग्नतापूर्वकं प्रतीक्षां कुर्वन् आसीत् ततः परं मार्केट् भावनां शान्तं करोति।

अस्मिन् वर्षे अगस्तमासस्य आरम्भे केचन चिन्ताजनकाः आर्थिकदत्तांशाः अमेरिकी-समूहेषु विक्रयं जनयन्ति स्म यतः निवेशकाः चिन्तिताः आसन् यत् अमेरिकादेशे दीर्घकालीन-उच्च-ऋण-व्ययः अमेरिकी-अर्थव्यवस्थां मन्दगतिपर्यन्तं कर्षितुं शक्नोति इति

परन्तु ततः परं शेयर-बजारः निरन्तरं पुनः उत्थापितः अस्ति, सम्प्रति त्रयः प्रमुखाः शेयर-सूचकाङ्काः ऐतिहासिक-उच्च-स्तरस्य समीपे सन्ति ।

विशेषतः पावेल् कदा दरं कटयिष्यति वा कियत् कटयितुं शक्नुवन्ति इति न अवदत् । परन्तु CME Group इत्यस्य FedWatch tool इत्यस्य अनुसारंव्यापारिणः सर्वसम्मत्या भविष्यवाणीं कुर्वन्ति यत् फेडरल् रिजर्वः सेप्टेम्बरमासस्य मौद्रिकनीतिसभायां व्याजदरेषु कटौतीं करिष्यति।

अमेरिकी संघीयनिधिवायदाः १८ सितम्बर्-दिनाङ्के बैठक्यां २५ आधारबिन्दुव्याजदरे कटौतीयां पूर्णतया मूल्यनिर्धारणं कुर्वन्ति, तथा च ५० आधारबिन्दुव्याजदरे कटौतीयाः ३८% सम्भावनां सूचयन्ति अस्मिन् वर्षे सञ्चितरूपेण १०३ आधारबिन्दुषु व्याजदरे कटौती अपि भविष्यति, २०२५ तमे वर्षे च अन्ये १२२ आधारबिन्दुः व्याजदरे कटौती भविष्यति इति अपि मार्केट् अपेक्षां करोति ।

तदतिरिक्तं एनवीडिया इत्यनेन...वित्तवर्षस्य २०२५ तमस्य वर्षस्य द्वितीयवित्तत्रैमासिकस्य वित्तीयप्रतिवेदनं बुधवासरे प्रकाशितं भविष्यति।, मार्केट औसतं कम्पनीयाः राजस्वं दुगुणाधिकं भविष्यति इति अपेक्षा अस्ति । एनवीडिया इत्यस्य शेयरमूल्यं अस्मिन् वर्षे अद्यावधि १५०% अधिकं उच्छ्रितम् अस्ति, येन मार्केट् मूल्यं १.८२ खरब डॉलरं योजितम् अस्ति तथा च एस एण्ड पी ५०० सूचकाङ्कः नूतनं उच्चतमं स्तरं प्राप्तवान्।

अन्तर्राष्ट्रीयतैलस्य मूल्येषु प्रायः ३% वृद्धिः अभवत् । वार्तायां पूर्वीलीबियासर्वकारेण अगस्तमासस्य २६ दिनाङ्के घोषितं यत् सः सर्वं तैलस्य उत्पादनं निर्यातं च स्थगयिष्यामि, यत् एतत् कदमः लीबियादेशस्य केन्द्रीयबैङ्कं ग्रहीतुं त्रिपोलीसर्वकारस्य प्रयासस्य प्रतिक्रियारूपेण कृतः इति।