समाचारं

५० वर्षीयः डोङ्ग किङ्ग् स्वस्य १० वर्षीयेन पुत्रेण सह पोटाला-महलं गतः तस्य बाहूः अग्निदारु इव कृशाः आसन्, सः चर्मकृतः, पृथिव्यां च आसीत् ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ अगस्त दिनाङ्के केचन नेटिजनाः तिब्बतस्य पोटाला-महलस्य डोङ्ग किङ्ग् इत्यस्य साक्षात्कारं कृतवन्तः तस्य छायाचित्रेभ्यः भवन्तः द्रष्टुं शक्नुवन्ति यत् डोङ्ग किङ्ग् अतीव आकस्मिकं शर्टं, सूर्यात् रक्षणार्थं मत्स्यजीविनां टोपीं, क अधः श्वेत टी-शर्टः अतीव मस्तः आसीत्।

डोङ्ग किङ्ग् इत्यस्याः पुत्रः तस्याः पार्श्वे स्थितवान् सः स्वस्कन्धे मातुः हस्तं दूरं कृतवान् ।

डोङ्ग किङ्ग् स्वपुत्रं कृष्णवर्णीयं दीर्घास्तनीं टी-शर्टं, श्वेतवर्णीयं सूर्यटोपीं च धारयति स्म अस्मिन् कालखण्डे डोङ्ग किङ्ग् अपि पार्श्वे कृष्णा टोपीं धारयन् मित्रेण सह गपशपं करोति स्म यदि सः सावधानीपूर्वकं पश्यति स्म तर्हि डोङ्गस्य विपरीतभागे स्थितः बालकः किङ्ग् इत्यस्य पुत्रः अवश्यमेव सः जानाति स्म मित्रम्।

डोङ्ग किङ्ग् अद्यापि स्वमित्राणां पुरतः अतीव वार्तालापशीलः अस्ति, तस्याः सेलिब्रिटी-वायुः सर्वथा नास्ति ।

डोङ्ग किङ्ग् इत्यस्य मनोदशा सुष्ठु आसीत्, तस्याः मुखस्य उपरि नेटिजनैः यदृच्छया स्मितं गृहीतम् ।

द्रष्टुं शक्यते यत् सा इदानीं स्वपुत्रेण सह समयं व्यतीतवान् डोङ्ग किङ्ग् इत्यस्य पुत्रः अस्मिन् वर्षे १० वर्षीयः अस्ति सः प्रायः स्वमातुः स्कन्धानां इव लम्बः अस्ति, सः बृहत् बालकः भवितुं प्रवृत्तः अस्ति।

यदा डोङ्ग किङ्ग् स्वपुत्रेण सह गच्छति स्म तदा सा सर्वदा नग्नमुखी दृश्यते स्म, परन्तु सा स्वस्य सम्यक् पालनं करोति स्म, तस्याः त्वचा च मेदः इव श्वेतवर्णः दृश्यते स्म, एकमपि कुरुकं विना

परन्तु फोटो विस्तारयित्वा भवन्तः द्रष्टुं शक्नुवन्ति यत् डोङ्ग किङ्ग् इत्यस्य बाहूः एतावन्तः कृशाः एतावन्तः चर्मयुक्ताः च सन्ति यत् ते तस्य मुखस्य त्वचावर्णात् कतिपयानि डिग्री भिन्नानि सन्ति।

एतत् पर्याप्तं दर्शयितुं यत् डोङ्ग किङ्ग् इत्यनेन स्वबाहुषु सूर्यरक्षां जानीतेव न प्रयुक्तम्, सः च वास्तवतः अतीव पृथिव्याः अधः स्थापितः अस्ति ।

एकः नेटिजनः प्रकटितवान् यत् सः गतसप्ताहे डोङ्ग किङ्ग् इत्यनेन सह मिलितवान्, सः यथार्थतया भाग्यशाली आसीत्। अनेके प्रशंसकाः अपि अवगच्छन् यत् तस्मिन् फोटो मध्ये या महिला खलु स्वयं डोङ्ग किङ्ग् इति ।

द्रष्टुं शक्यते यत् यदा कदा डोङ्ग किङ्ग् इत्यनेन सह मिलितानां नेटिजनानाम् ईर्ष्या भवति डोङ्ग किङ्ग् वस्तुतः अस्मिन् वर्षे बहुवारं प्रकटिता अस्ति, सर्वदा स्वपुत्रेण सह। इदानीं तस्याः जीवनस्य केन्द्रं पुत्रसहगमने एव भवेत् इति द्रष्टुं शक्यते ।

मेमासे डोङ्ग किङ्ग् बीजिंगनगरम् आगत्य स्वस्य पुरातनमित्रैः झाङ्ग ज़ेकुन्, झू जुन्, झोउ ताओ च सह समागमः अभवत्, येन अनेकेषां नेटिजनानाम् स्मृतिः पुनः आनयत् तस्मिन् समये डोङ्ग किङ्ग् इत्यस्य बाहुत्वक् तुल्यकालिकरूपेण गोरा आसीत्, न तु तावत् कृष्णा यथा अद्य नेटिजनैः स्थापितेषु फोटोषु।

परन्तु खलु द्रष्टुं शक्यते यत् डोङ्ग किङ्ग् इत्यस्य वजनं बहु न्यूनीकृतम् अस्ति, झोउ ताओ इत्यस्य तुलने किञ्चित् श्रान्तः दृश्यते च । केचन नेटिजनाः अपि डोङ्ग किङ्ग् इत्येव कृशः यत् सा अचिन्त्यः इति अपि अनुभवन्ति स्म ।

डोङ्ग किङ्ग् स्वपुत्रं समागमेषु स्वेन सह नेतुम् न विस्मरति स्म, अपि च तं स्वेन सह शॉपिङ्ग् कर्तुं अपि नीतवान् । पुत्रः अपि अतीव बुद्धिमान् अस्ति, सः वास्तवतः सुशीलः अस्ति यतः सः सर्वं मार्गं स्वमातुः सह गच्छति ।

तस्मिन् समये केचन नेटिजनाः डोङ्ग किङ्ग् इत्यस्य पुत्रस्य प्रोफाइल फोटो गृहीतवन्तः डोङ्ग किङ्ग् इत्यस्य पुत्रस्य तस्य मातुः च मुखस्य विशेषताः प्रायः समानाः आसन् ।

सः स्थूलभ्रूभिः विशालनेत्रैः च अत्यन्तं सुन्दरः अस्ति इति मम विश्वासः अस्ति यत् सः वृद्धः सन् नेत्रयोः आकर्षकः सुन्दरः भविष्यति।

डोङ्ग किङ्ग् इत्यस्य पुत्रः वर्षद्वयेन अनन्तरं कनिष्ठ उच्चविद्यालयं गमिष्यति, समयः च अतीव शीघ्रं गच्छति एव इदानीं यदा डोङ्ग किङ्ग् स्वपुत्रेण सह अधिकं समयं यापयति तदा सः सम्भवतः किशोरावस्थां सुचारुतया व्यतीतुं साहाय्यं कर्तुम् इच्छति।

कथ्यते यत् डोङ्ग किङ्ग् तस्याः पुत्रः च शाङ्घाईनगरे निवसतः, तस्याः पुत्रेण सह चिडियाघरं प्रति गमनस्य छायाचित्रम् अपि शाङ्घाईनगरे नेटिजनैः प्रकाशितम्

तस्मिन् समये डोङ्ग किङ्ग् मुखौटं न धारयति स्म, सा च सरलतया लापरवाहीपूर्वकं च परिधानं कृतवती इति द्रष्टुं शक्यते यत् तस्याः दैनन्दिनजीवनं वास्तविकं साधारणं च अस्ति, सा च अतीव पारदर्शकं जीवनं यापयति

अस्मिन् अवकाशकाले डोङ्ग किङ्ग् स्वपुत्रं तिब्बतदेशं नेतुम् अचलत्, तस्य अतीव सुखदः समयः अवश्यं व्यतीतः इति मम विश्वासः अस्ति । तेषां मातरं पुत्रं च शाश्वतं सुखं कामये।