समाचारं

५ सप्ताहान् अवकाशं ग्रहीतुं प्रवृत्तम् अस्ति! नेटिजनः - किं दृश्यम् !

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुभसमाचारः !

अवकाशदिनानि आगच्छन्ति!

२६ अगस्त

मध्यशरदमहोत्सवस्य अवकाशकाले ये विषयाः ग्रहीतुं आवश्यकाः सन्ति

उष्णसन्धानस्य शिखरं प्रति त्वरितम्

तस्मिन् एव काले

#अस्मिन् वर्षे मध्यशरदमहोत्सवः राष्ट्रदिवसस्य अवकाशः च अतीव जटिलः प्रतीयते#

अयं विषयः अपि उष्णः अन्वेषणविषयः अभवत्

नेटिजनाः अवदन् यत् -

६ दिवसाः अवकाशः, ३ दिवसाः अवकाशः, ३ दिवसाः अवकाशः, २ दिवसाः अवकाशः, ५ दिवसाः अवकाशः, १ समयः, २ दिवसाः अवकाशः, ७ दिवसाः अवकाशः

अन्ते ५ विश्रामं १ च कुर्वन्तु

५ सप्ताहस्य अवकाशः प्राप्तः

किं प्रचलति ?

एकवारं अवलोकयामः↓↓

अस्मिन् वर्षेमध्यशरदमहोत्सवः

१५ सितम्बर तः १७ सितम्बर पर्यन्त

अवकाशदिनानि अवकाशदिनानि च

कुलम् ३ दिवसाः

१४ सितम्बर् दिनाङ्के (शनिवासरे) कार्यं कर्तुं गच्छतु।

राष्ट्रीय दिवस

१ अक्टोबर् तः ७ अक्टोबर पर्यन्तम्

अवकाशदिनानि अवकाशदिनानि च

कुलम् ७ दिवसाः

२९ सितम्बर (रविवासरः) २.

अक्टोबर् १२ दिनाङ्के (शनिवासरे) कार्यं कर्तुं गच्छतु।

“मूलतः सरलः सप्ताहान्तः प्लस् मध्यशरदमहोत्सवः

कथं एतावत् जटिलं जातम् ? " " .

अनेके नेटिजनाः एतादृशान् प्रश्नान् उत्थापितवन्तः

मूलयोजनानुसारं यदि अवकाशसमयः समायोजितः न भवति तर्हि

१४ तमे १५ तमे च सप्ताहान्तरूपेण बन्दं भविष्यति

तदतिरिक्तं १७ दिनाङ्के मध्यशरदमहोत्सवे अवकाशः भवति

कुलम् त्रयः दिवसाः सरलाः स्पष्टाः च

परन्तु अवकाशस्य अनन्तरं यद्यपि अद्यापि नामतः त्रयः दिवसाः अवकाशः अस्ति,

परन्तु तस्य क्षतिपूर्तिं कर्तुं मया १४ दिनाङ्के कार्यं कर्तुं गन्तव्यम्

प्लस् राष्ट्रियदिवसस्य अवकाशः

मया ५ सप्ताहान् अवकाशः ग्रहीतव्यः

कठिन स्मरणीयः लयः↓↓↓

■ केचन नेटिजनाः अवदन् यत् एवं अवकाशं ग्रहीतुं क्लान्तं भविष्यति, अतः सर्वथा अवकाशं न ग्रहीतुं श्रेयस्करम्।

■ केचन नेटिजनाः दिवसानां संख्यां गणयित्वा अवदन् यत् ते वास्तवतः २१ दिवसान् यावत् कार्यं कृतवन्तः।

■ केचन नेटिजनाः अपि विश्रामसमायोजनस्य स्वरूपं दर्शितवन्तः।

“एकत्र त्यजन्तु” इति प्रतिरूपस्य सुधारः अनुशंसितः अस्ति

ग्लोबल ट्रैवल न्यूज् इत्यस्य मुख्यविश्लेषकः पेङ्ग हानः एकस्मिन् साक्षात्कारे अवदत् यत् जनमतस्य स्तरात् द्रष्टुं शक्यते यत् सम्प्रति जनसमूहस्य "मेक-अप-अवकाश"-प्रतिरूपे महतीः मताः सन्ति, नीतेः कृते च अतीव उच्चा स्वरः अस्ति समायोजनानि। मूलकारणं अस्ति यत् "मेक-अप-अवकाश"-प्रतिरूपं सर्वेषां कृते अवकाशानां कुलसङ्ख्यां न वर्धयति, अपितु केवलं पश्चिम-भित्तिं पूरयितुं पूर्व-भित्तिं ध्वस्तं करोति, येन जनसमूहेन "ऋणं परिशोधितव्यम्" तथा च अवकाशस्य उत्तमस्य आनन्दं लब्ध्वा ऋणी कार्यदिनानि पूरयन्तु।

अस्य प्रतिरूपस्य दिशा स्पष्टा अस्ति यत् जनसामान्यं वास्तविकं "विश्रामं" दातुं न, अपितु अवकाशदिनेषु एकाग्रतां स्थापयितुं उपभोग-अर्थव्यवस्थायाः सुविधां च कर्तुं। अतः अस्मिन् विषये जनसमूहस्य महतीः मताः सन्ति, तत् च सुलभतया अवगन्तुम्।

वस्तुतः विश्वस्य विभिन्नेषु देशेषु सार्वजनिकावकाशदिनानां आधारेण चीनदेशे अवकाशदिनानि कानिचन सन्ति । अवकाशदिनानि विहाय चीनस्य सार्वजनिकावकाशदिनानि सन्ति: नववर्षस्य दिवसस्य (1 जनवरी), वसन्तमहोत्सवस्य कृते 3 दिवसाः (प्रथमचन्द्रमासस्य प्रथमतः तृतीयदिनपर्यन्तं), समाधि-स्वीपिंग-दिवसस्य (किंग्मिंग्-इन्-दिनस्य) 1 दिवसः चन्द्रपञ्चाङ्गः), तथा श्रमिकदिवसस्य १ दिवसः (मे १ दिनाङ्कः), ड्रैगनबोट् महोत्सवस्य १ दिवसः (पञ्चमचन्द्रमासस्य ५ दिनम्), मध्यशरदमहोत्सवस्य १ दिवसः (८ चन्द्रमासस्य १५ दिनाङ्कः), तथा च राष्ट्रदिवसस्य ३ दिवसाः (अक्टोबर् १ तः ३), कुलम् ११ दिवसाः, अधिकांशस्य यूरोपीय-अमेरिकनदेशानां सदृशाः मूलतः समानाः । परन्तु कर्मचारिणां वेतनप्राप्तावकाशदिनानि समाविष्ट्वा चीनदेशस्य कर्मचारिणां कृते वर्षे पूर्णे अवकाशदिनानां कुलसंख्या विश्वस्य अधिकांशदेशानां अपेक्षया न्यूना भवति

टोङ्गचेङ्ग-संशोधन-संस्थायाः मुख्यशोधकः चेङ्ग-चाओगोङ्गः अवदत् यत् माङ्गल्याः आपूर्तिस्य च तुलनातः दृश्यते यत् वर्तमानवैधानिक-अवकाश-व्यवस्थायाः समय-प्रकारे विशेषतः वर्षस्य उत्तरार्धे, तत्र सुधारस्य स्थानं अवश्यं वर्तते | are too few statutory holidays and the connection between holidays , वितरणं पर्याप्तं युक्तियुक्तं नास्ति।

चेङ्ग चाओगोङ्ग इत्यनेन दर्शितं यत् वर्धमानाः वैधानिक अवकाशदिनानि, विशेषतः वर्षस्य उत्तरार्धे, द्वयोः आयामयोः अन्वेषणं कर्तुं शक्यते↓↓↓

■ एकं यत् यदि पारम्परिक अवकाशदिनात् पूर्वं अवकाशः नास्ति (महत्त्वपूर्णाः ऐतिहासिकवर्षगांठाः अपि सन्ति), तर्हि अवकाशं ग्रहीतुं विचारयितुं शक्नुवन्ति (यथा डबलनवममहोत्सवः, शीतकालीनसंक्रान्तिः, लाबामहोत्सवः इत्यादयः)

■ अन्यत् ग्रीष्मकाल इत्यादिषु पर्यटनस्य उपभोगस्य शिखरऋतुषु विशेषावकाशदिनानि योजयितुं।

राजमार्गः मुक्तः अस्ति वा ?

राज्यपरिषदः प्रासंगिकसूचनानुसारम्

निःशुल्क द्रुतमार्गयात्रायाः समयपरिधिः अस्ति

वसन्त महोत्सव, किंगमिंग महोत्सव, मजदूर दिवस, राष्ट्रीय दिवस

चत्वारि राष्ट्रियवैधानिकविरामाः

अतःमध्य शरद महोत्सव अवकाश द्रुतमार्गन मुक्तः

राष्ट्रीयदिने निःशुल्कम्