समाचारं

मिंगचा |.अमेरिका-काङ्ग्रेस-सदस्याः यहूदी-विरोधी-जागरूकता-अधिनियमं पारितवन्तः इति कारणेन काङ्ग्रेस-सदस्याः क्रुद्धाः अभवन्? केवलम् अन्यः रिप्-ऑफ् विडियो

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

The Paper global fact-checking platform इत्यत्र प्रवेशार्थं क्लिक् कुर्वन्तु
त्वरित अवलोकन
- ऑनलाइन-वीडियो वस्तुतः २०१२ तमे वर्षे गृहीतः । सामग्री आसीत् यत् तत्कालीनः इलिनोइस-नगरस्य काङ्ग्रेस-सदस्यः माइक-बोस्ट् राज्यस्य पेन्शन-व्यवस्थायां सुधारस्य डेमोक्रेटिक-नेतृत्वेन योजनायाः विषये असन्तुष्टः आसीत् ।
- वस्तुतः, ऑनलाइन-वीडियो-नायकः माइक-बोस्ट्-इत्यनेन मे-मासस्य प्रथमदिनाङ्के अमेरिकी-प्रतिनिधिसदनेन पारितस्य यहूदी-विरोधी-जागरूकता-कानूनस्य पक्षे मतदानं कृतम्
घटना पृष्ठभूमि
अस्मिन् वर्षे मेमासे यदा युद्धविरोधिविरोधाः निरन्तरं भवन्ति स्म तथा च अमेरिकादेशस्य अनेकेषु महाविद्यालयेषु विश्वविद्यालयेषु च हिंसकाः घटनाः प्रवृत्ताः आसन्, तदा अमेरिकीप्रतिनिधिसदनेन मे १ दिनाङ्के "यहूदीविरोधीता" इति परिभाषायाः विस्तारार्थं यहूदीविरोधीजागरूकताकानूनम् पारितम् ." विधेयकं अन्तर्राष्ट्रीयप्रलयस्मरणगठबन्धनस्य यहूदीविरोधिपरिभाषां अमेरिकीनागरिकाधिकारकानूनस्य भेदभावविरोधीविभागे संहिताकरणस्य वकालतम् करोति। अन्तर्राष्ट्रीयप्रलयस्मरणसङ्घस्य अनुसारं यहूदीविरोधी यहूदीनां विषये एकः निश्चितः धारणा अस्ति या यहूदीनां प्रति द्वेषरूपेण प्रकटितुं शक्नोति ।
तदनन्तरं सामाजिकमञ्चेषु खातानां कृते अमेरिकी-काङ्ग्रेस-सदस्यः अस्मिन् विषये क्रुद्धः भूत्वा काङ्ग्रेस-पक्षे यहूदी-विरोधी-जागरूकता-अधिनियमस्य पारितस्य शापं दत्तवान् इति भिडियो-प्रकाशनं निरन्तरं कुर्वन्ति स्म अन्तर्जालद्वारा प्रकाशितस्य एकः भिडियो दृश्यते यत् एकः काङ्ग्रेस-सदस्यः उत्साहेन दस्तावेजान् पातयति, कस्यचित् विधेयकस्य पारितत्वेन च प्रबलं असन्तुष्टिं प्रकटयति स्म सः विधेयकस्य नाम न उक्तवान्, परन्तु तस्मिन् भिडियो-मध्ये चीनीय-उपशीर्षकैः तस्य लेबलं "यहूदी-विरोधी जागरूकता-अधिनियमः" इति । " " .
मे-मासतः अगस्त-मासपर्यन्तं सामाजिक-मञ्चेषु ऑनलाइन-वीडियो-स्क्रीनशॉट्-प्रसृताः अभवन्
स्पष्टतया पश्यन्तु
ऑनलाइन-वीडियो कुतः आगच्छति ?
ऑनलाइन-वीडियो-मुख्य-चक्र-अवरुद्ध्यर्थं InVID-विडियो-सॉफ्टवेयरस्य उपयोगेन, तथा च विडियो-सामग्रीणां कीवर्ड-आधारितं Google-मध्ये अन्वेषणं कृत्वा, परिणामेषु ज्ञातं यत् CNN-इत्यनेन २०१२ तमस्य वर्षस्य जून-मासस्य १ दिनाङ्के "Illinois Congressman Mike Bost explains" इति शीर्षकेण ऑनलाइन-वीडियो-क्लिप् प्रकाशितम् तस्य क्रोधस्य प्रकोपस्य कारणानि” इति ।
२०१२ तमे वर्षे CNN इत्यनेन प्रकाशितस्य मूलस्य विडियोस्य स्क्रीनशॉट्
२०१२ तमस्य वर्षस्य मे-मासस्य ३० दिनाङ्के सीबीएस-संस्थायाः सूचनानुसारं यत् घटितं तदनुसारं राज्यस्य पेन्शनव्यवस्थायां सुधारार्थं डेमोक्रेटिक-पक्षस्य नेतृत्वे कृतायाः योजनायाः विषये माइक-बोस्ट् असन्तुष्टः आसीत् इलिनोयस्य पूर्वगवर्नर् पैट् क्विन् तथा इलिनोयस्य पूर्वसदनस्य अध्यक्षः माइकल मडिगनः प्रायोजितस्य विधेयकस्य कारणात् सिविलसेवकानां (यथा राज्यस्य कार्यकर्तारः, विश्वविद्यालयस्य संकायः, कर्मचारिणः च) वार्षिकजीवनव्ययवृद्धिः न्यूनीकरिष्यते, तथा च क्रमेण सार्वजनिकविद्यालयानाम् आवश्यकता अपि भविष्यति तथा च विश्वविद्यालयाः स्वकर्मचारिणां कृते निवृत्तिम् अदातुम्। माइक बोस्ट् इत्यस्य मतं आसीत् यत् माइकल मडिगनस्य अत्यधिकं शक्तिः अस्ति, अतः सः तस्मिन् भिडियायां अवदत् यत्, "सर्वशक्तिः एकस्य व्यक्तिस्य हस्ते केन्द्रीकृता - एषः अमेरिकनमार्गः नास्ति!"
२०१२ तमे वर्षे सीबीएस-प्रतिवेदनस्य स्क्रीनशॉट्
माइक बोस्ट् एकवारादधिकं विधेयकस्य विषये असन्तुष्टिं दृष्ट्वा "गर्जितवान्" २०१३ तमे वर्षे सः गुप्तवाहनबन्दूकविधेयकस्य संशोधनस्य विषये प्रबलं असन्तुष्टिं प्रकटितवान्, अधिकविमर्शं च कृतवान् । २०१४ तमे वर्षे नेशनल् पब्लिक रेडियो (NPR) इत्यस्य प्रतिवेदनानुसारं तस्मिन् समये उत्तर-इलिनोय-देशस्य बृहत्तरेषु नगरेषु मतदातारः अधिकतया माइक-बोस्ट्-महोदयस्य "क्रोध-व्यवहारस्य" आलोचकाः आसन्
एसोसिएटेड् प्रेस इत्यनेन २०१३ तमे वर्षे गृहीतः छायाचित्रः
एनपीआर इत्यस्य २०१४ तमस्य वर्षस्य प्रतिवेदनस्य स्क्रीनशॉट्
माइक बोस्ट् यहूदीविरोधी जागरूकता अधिनियमस्य विषये व्यङ्ग्यं करोति?
ज्ञातव्यं यत् यदा ऑनलाइन-वीडियो गृहीतः तदा माइक बोस्ट् इलिनोय-प्रतिनिधिसदनस्य सदस्यः आसीत् 2015 तमे वर्षात् आरभ्य सः इलिनोयस्य 12 तमे काङ्ग्रेस-मण्डलस्य प्रतिनिधित्वं कुर्वन् प्रतिनिधिसभायाः सदस्यः अभवत्
अमेरिकीप्रतिनिधिसदनस्य यहूदीविरोधीजागरूकताकानूनस्य मतदानस्य अभिलेखानुसारं मेमासस्य प्रथमदिनाङ्के प्रतिनिधिसभेन ३२० पक्षे ९१ विपक्षे च मतदानेन विधेयकं पारितम्, यत्र ७० डेमोक्रेटिकसदस्याः २१ रिपब्लिकनसदस्याः च विरुद्धं मतदानं कृतवन्तः .अथ च माइक बोस्ट् इत्यनेन विधेयकस्य पक्षे मतदानं कृतम्।
अमेरिकी प्रतिनिधिसभानां मतदानपरिणामानां स्क्रीनशॉट्
वर्तमान प्रगतिः दर्शयति यत् यहूदीविरोधीजागरूकताकानूनम् अद्यापि सिनेट्-समित्याम् प्रस्तुतीकरणस्य आवश्यकता वर्तते। "कैपिटल हिल्" इत्यनेन ७ जुलै दिनाङ्के ज्ञापितं यत् सिनेट्-बहुमत-नेता चक-शुमरः अस्य विधेयकस्य प्रक्रियां मन्दं कर्तुं चितवान् यत् डेमोक्रेटिक-पक्षस्य सिनेटर-मध्ये प्रबलं असन्तुष्टिं न जनयितुं शक्नोति, यद्यपि एतेषां सिनेटर्-सदस्यानां स्वरः अद्यापि अल्पसंख्यकेषु एव अस्ति "एते सिनेटराः इजरायलस्य अत्यन्तं आलोचकाः सन्ति, यत् ते नरसंहारस्य उत्तरदायी इति दावान् कुर्वन्ति, 'दुर्भिक्षस्य' युद्धस्य शस्त्ररूपेण उपयोगं कुर्वन्ति च।"
"कैपिटल हिल्" रिपोर्ट् इत्यस्य स्क्रीनशॉट्
सारांशतः, अन्तर्जालद्वारा प्रकाशितः भिडियो वस्तुतः २०१२ तमे वर्षे गृहीतः आसीत् ।तदा इलिनोय-नगरस्य काङ्ग्रेस-सदस्यः माइक-बोस्ट् राज्यस्य पेन्शन-व्यवस्थायां सुधारार्थं डेमोक्रेटिक-पक्षस्य नेतृत्वे कृतायाः योजनायाः विषये असन्तुष्टः आसीत् ऑनलाइन-वीडियो-नायकः माइक-बोस्ट्-इत्यनेन मे-मासस्य प्रथमे दिने अमेरिकी-प्रतिनिधिसदनेन पारितस्य यहूदी-विरोधी-जागरूकता-कानूनस्य पक्षे मतदानं कृतम् ।
अन्वेषक ताओ यादी
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया