समाचारं

एप्पल् नूतनतया आरभते इति प्रकाशितम् अस्ति, सिरी इत्यस्मात् स्वतन्त्रतया डेस्कटॉप् रोबोट् इत्यस्य कृते व्यक्तिगतं एआइ विकसितं करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 27, Bloomberg इत्यस्य Mark Gurman इत्यनेन August 25, 2019 दिनाङ्के एकं ब्लॉग् पोस्ट् प्रकाशितम्।अस्य अर्थः अस्ति यत् एप्पल् इत्यनेन नूतनतया आरभ्य सिरी इत्यस्मात् स्वतन्त्रतया कृत्रिमबुद्धिः (AI) प्रौद्योगिक्याः नूतना पीढी विकसितुं च निर्णयः कृतः ।

एप्पल् इत्यनेन आधिकारिकतया iOS 18 प्रणाल्यां Apple Intelligence इत्यस्य परिचयः कृतः, ChatGPT अथवा Gemini इत्यादीनां AI ध्वनिसहायकानां एकीकरणं कृत्वा, Siri इत्यस्य परिवर्तनं कृत्वा चतुरतरं व्यापकं च AI अनुभवं आनयितुं शक्यते तथापि २०२५ तमवर्षपर्यन्तं केचन विशेषताः न विमोचिताः भविष्यन्ति

गुर्मन् इत्यनेन उक्तं यत् नूतनस्य सिरी इत्यस्य महती सम्भावना अस्ति चेदपि एप्पल् इत्येतत् पूर्वमेव अन्यं अधिकं व्यक्तिगतं एआइ अनुभवं विकसयति।

IT House इत्यनेन स्वस्य Power On इत्यस्य भागस्य अनुवादः निम्नलिखितरूपेण कृतः ।

रोबोट्-कार्यस्य महत्त्वपूर्णः भागः व्यक्तित्वस्य निर्माणम् अस्ति । सिरी विद्यमानयन्त्रेषु एप्पल्-संस्थायाः डिजिटल-सहायकः अस्ति, तथा च कम्पनी जनन-कृत्रिम-बुद्धि-आधारितं अन्यं मानव-सदृशं अन्तरफलकं विकसयति यावत् अहं जानामि तावत् डेस्कटॉप् उत्पादेषु अन्येषु च भविष्येषु एप्पल् एण्ड्रॉयड् उपकरणेषु कार्यं करिष्यति।


अस्मिन् खण्डे सिरी-भविष्यस्य विषये बहवः रोचकाः प्रश्नाः उत्पद्यन्ते-

  • एप्पल्-कम्पन्योः रोबोट्-उत्पादस्य स्वतन्त्रस्य मानवरूपस्य व्यक्तित्वस्य आवश्यकता किमर्थम् ?

  • किं अस्य नूतनव्यक्तित्वं शक्तिं ददाति जननात्मकः एआइ सिरी इत्यस्मात् अधिकं उन्नतः भविष्यति?

  • किं अन्ततः एषा अग्रिमपीढीयाः परियोजना केवलं सिरी इति ब्राण्ड् भविष्यति?

यतः एप्पल्-संस्थायाः प्रथमा रोबोटिक्स-प्रकल्पः २०२६ वा २०२७ वा यावत् पदार्पणं न भविष्यति, अतः एतेषां प्रश्नानाम् उत्तरं दातुं अतीव प्राक् अस्ति ।