समाचारं

शङ्घाई-शेयर-बजारे प्रथमः आभूषण-समूहः धनं हानिम् अकरोत्, तस्य “सुवर्ण-सामग्री” परीक्ष्य ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] लैशेन् टोङ्गलिंग् इत्यस्य वर्षस्य प्रथमार्धे ३७.०६५२ मिलियन युआन् शुद्धहानिः अभवत्, तस्य सुवर्णव्यापारे वृद्ध्या च व्यापकसकललाभमार्जिनस्य न्यूनता अभवत्

चीन कोष समाचार संवाददाता किउ डेकुन्

२६ अगस्तदिनाङ्के सायं "शङ्घाईनगरस्य प्रथमक्रमाङ्कस्य आभूषणस्य भण्डारः" लैशेन् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य "रिपोर्ट् कार्ड्" समर्पितं, यत् लाभं न वर्धयित्वा राजस्वं वर्धयितुं लक्षणं दर्शयति स्म


लाइशेन् टोलिंग् इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे स्वर्णव्यापारः वर्धितः, परन्तु तस्य मूलकम्पनीयाः कारणीभूतः शुद्धलाभः -३७.०६५२ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ७१४.४६% न्यूनता अभवत्, तथा च सः वर्षे वर्षे लाभात् हानिपर्यन्तं परिणतः । वर्ष।

उद्योगस्य अन्तःस्थजनाः सूचयन्ति यत् अन्तिमेषु वर्षेषु लैशेन् टोङ्गलिंग् इत्यस्य प्रदर्शनं असन्तोषजनकं जातम् अस्ति तदतिरिक्तं सूचीकृताः आभूषणकम्पनयः परिवर्तनस्य कालखण्डं गच्छन्ति।

एकदा लैशेन् चैनलिंग् इति सुवर्णसंकल्पना स्टॉक् इति गण्यते स्म, अस्य स्टॉकस्य मूल्यं अस्मिन् वर्षे प्रथमार्धे प्रतिशेयरं १०.८२ युआन् यावत् वर्धितम् । परन्तु २६ अगस्तदिनाङ्के समापनमूल्यं केवलं ५.२४ युआन्/शेयरः आसीत्, उच्चबिन्दुतः सञ्चितक्षयः च ५०% अतिक्रान्तः ।


सुवर्णव्यापारे वृद्ध्या सकललाभमार्जिनस्य न्यूनता भवति

२०२४ तमस्य वर्षस्य प्रथमार्धे शुद्धहानिविषये लैशेन् टोङ्गलिंग् इत्यनेन विक्रयसंरचनायाः परिवर्तनं दर्शितम्, येन व्यापकसकललाभमार्जिनस्य महती न्यूनता अभवत्

२०२४ तमस्य वर्षस्य प्रथमार्धे लैशेन् चैनलिंग् इत्यनेन स्वस्य सुवर्णव्यापारस्य विक्रय-अनुपातस्य महती वृद्धिः कृता, येन परिचालन-व्ययस्य वृद्धिः परिचालन-आयम् अतिक्रान्तवती, नकद-प्रवाहं च गम्भीररूपेण प्रभावितं कृतवान्

२०२४ तमस्य वर्षस्य प्रथमार्धे लैशेन् टोङ्गलिंगस्य परिचालन-आयः वर्षे वर्षे ४८.६६% वर्धितः, परन्तु परिचालन-व्ययस्य वृद्धिः वर्षे वर्षे १२८.८४% अभवत् -वर्षे, तथा च वर्षे वर्षे ३९७.४४% न्यूनता अभवत् ।


परन्तु सुवर्णस्य उत्पादानाम् सकललाभमार्जिनं न्यूनं भवति, येन लैशेन् टोङ्ग्लिंग् इत्यस्य व्यापकं सकललाभमार्जिनं अधःप्रवृत्तिं दर्शयति । सार्वजनिकदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे लैशेन् टोङ्गलिंगस्य व्यापकं सकललाभमार्जिनं ५०% अधिकं भविष्यति, परन्तु २०२४ तमस्य वर्षस्य प्रथमार्धे ३२.८७% यावत् न्यूनीभवति


लैशेन् टोङ्गलिंग् मुख्यतया ब्राण्ड्-सञ्चालन-प्रबन्धने, उत्पाद-निर्माणे, अनुसन्धान-विकासे, आभूषणस्य खुदरा-विक्रये च संलग्नः अस्ति .

लैशेन् टोङ्गलिंग् इत्यनेन उक्तं यत् कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे सुवर्णस्य उत्पादानाम् अभिनवसंशोधनं विकासं च वर्धितवती, यत्र "पौराणिकसुवर्ण" यूरोपीयसुवर्णपट्टिकायाः ​​विस्तारे केन्द्रीकृत्य सुवर्णव्यापारस्य विक्रयस्य अनुपातः महत्त्वपूर्णतया वर्धितः अस्ति, तथा च कार्यक्षमता सुवर्णभण्डारस्य महती वृद्धिः अभवत् ।

उद्योगस्य अन्तःस्थजनाः स्मारयन्ति यत् चीनस्य आभूषण-जेड-आभूषण-उद्योगस्य उपभोग-प्रवृत्तिः सुवर्ण-वर्गस्य आधिपत्यं कृतवती अस्ति, सुवर्ण-वर्गस्य अनुपातः च निरन्तरं वर्धते, हीरक-वर्गस्य अनुपातः तु निरन्तरं संकुचति

चीन-आभूषण-जेड-आभूषण-उद्योग-सङ्घस्य आँकडानुसारं मम देशस्य आभूषण-जेड-आभूषण-उद्योगस्य विपण्य-आकारः २०२३ तमे वर्षे प्रायः ८२० अरब-युआन् भविष्यति, यत् वर्षे वर्षे १४% वृद्धिः भविष्यति तेषु सुवर्णस्य उत्पादानाम् विपण्य आकारः प्रायः ५१८ अरब युआन् अस्ति, वर्षे वर्षे २६.३४% वृद्धिः अस्ति, हीरक उत्पादानाम् विपण्य आकारः प्रायः ६० अरब युआन् अस्ति, वर्षे वर्षे २६.८३% न्यूनता अस्ति

२०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदने लैशेन् टोङ्गलिंग् इत्यनेन स्वस्य सुवर्णव्यापारस्य सकललाभमार्जिनं तथा च समग्रसञ्चालनराजस्वस्य सुवर्णव्यापारराजस्वस्य अनुपातः इत्यादीनां सूचनानां प्रकटीकरणं न कृतम् २०२३ तमे वर्षे अस्य सुवर्णव्यापारस्य सकललाभमार्जिनं २६.२३% भविष्यति, यत् परिचालन-आयस्य १०.४३% भागं भवति ।


तुलने लाइशेन् टोङ्गलिंगस्य परिचालन-आयः, मूल-कम्पनीयाः कारणं शुद्धलाभः च द्वौ अपि २०२३ तमे वर्षे अधः गमनस्य प्रवृत्तिं दर्शयिष्यन्ति तथापि २०२४ तमस्य वर्षस्य प्रथमार्धे सुवर्णव्यापारात् विक्रय-राजस्वं वर्धयित्वा एतादृशी स्थितिः अभवत् यत्र राजस्वं वर्धितम् अस्ति लाभं वर्धयित्वा विना।


चित्रे : लैशेन् टोङ्ग्लिंग् इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने केचन वित्तीयदत्तांशाः प्रकाशिताः सन्ति

संस्थापकः शेन् डोङ्गजुन् स्वस्य धारणानि न्यूनीकृत्य विपण्यं त्यक्तवान्

लैशेन् चैनलिंग् २०१६ तमे वर्षे शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतम् आसीत्, तत् च शङ्घाई-स्टॉक-एक्सचेंज-मध्ये प्रथम-आभूषण-स्टॉक-रूपेण प्रसिद्धम् अस्ति तथापि तस्य सूचीकरणात् आरभ्य संस्थापकस्य प्रभावात् निरन्तरं अशान्तिः भवति

सार्वजनिकसूचनाः दर्शयति यत् लैशेन् चैनलिंग् इत्यस्य संस्थापकौ शेन् डोङ्गजुन्, मा जुन् च सन्ति।शेन् डोङ्गजुन् पूर्वं मा जुन् इत्यस्य श्वशुरः आसीत् तथापि नवम्बर २०१९ तमे वर्षे शेन् डोङ्गजुन् इत्यस्य पत्नी मा किआओ इत्यनेन तलाकस्य निवेदनं कृत्वा सम्पत्तिविभाजनस्य अनुरोधः कृतः।

अन्ते न्यायालयेन निर्णयः कृतः यत् शेन् डोङ्गजुन् लैशेन् टोङ्ग्लिंग् इत्यस्मिन् स्वस्य ३१.१६% भागस्य आर्धं भागं मा किआओ इत्यस्मै विभजतु इति

२०२२ तमस्य वर्षस्य आरम्भे शेन् डोङ्गजुन् इत्यनेन लैशेन् टोङ्ग्लिङ्ग् इत्यस्य अध्यक्षपदात् अन्यपदेभ्यः राजीनामा दत्तः ततः परं सः कम्पनीयां किमपि पदं न धारयति स्म, तस्मात् सः लैशेन् टोङ्ग्लिङ्ग् इत्यस्य भागं न्यूनीकर्तुं आरब्धवान्

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते शेन् डोङ्गजुन् इत्यस्य लाइशेन् टोङ्ग्लिङ्ग् इत्यस्य १०.६१% भागः आसीत् ।


सम्प्रति शेन डोंगजुन् अद्यापि स्वस्य शेयरधारकतानिवृत्तियोजनां अग्रे सारयति सः पूर्वं स्वस्य लाइशेन् टोङ्गलिंग् भागस्य ५.३१% भागं निंगबो निंगजू सम्पत्तिप्रबन्धनकेन्द्रं (सीमितसाझेदारी) - निंग्जू मात्रात्मकबहुरणनीतिप्रतिभूतिनिवेशकोषे सम्झौतेहस्तांतरणद्वारा स्थानान्तरितवान्, ८ स्थानान्तरणं आसीत् १४ मार्च दिनाङ्के सम्पन्नम्, स्थानान्तरणस्य मूल्यं च ७७.५८८२ मिलियन युआन् आसीत् ।


२९ जुलै दिनाङ्के लाइशेन् टोङ्ग्लिंग् इत्यनेन शेन् डोङ्गजुन् इत्यस्मात् सूचना प्राप्ता शेन् डोंगजुन् इत्यनेन लाइशेन् टोङ्ग्लिंग् इत्यस्य ५.३०६८% भागं शङ्घाई तुओपाई प्राइवेट् इक्विटी फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् - तुओपाई ज़िंग्फेङ्ग् नम्बर ७ प्राइवेट् इक्विटी इन्वेस्टमेण्ट् इत्यस्य कृते सम्झौतेन स्थानान्तरणद्वारा स्थानान्तरितम्। निधिः, स्थानान्तरणस्य मूल्यं ७३.९४५४ मिलियन युआन् अस्ति ।

उपर्युक्तस्य सम्झौतेः स्थानान्तरणस्य समाप्तेः अनन्तरं शेन् डोङ्गजुन् इत्यस्य लाइशेन् टोङ्ग्लिङ्ग् इत्यस्य भागः नास्ति ।


लैशेन् साइकिकस्य अध्यक्षः मा जुन् इत्यनेन पूर्वं उक्तं यत् शेन् डोङ्गजुन् इत्यस्य धारणासु न्यूनता सामान्या न्यूनता एव। २०२२ तमस्य वर्षस्य आरम्भे अध्यक्षपदं अन्यपदं च त्यक्त्वा शेन् डोङ्गजुन् इदानीं कम्पनीयाः व्यापारिकक्रियाकलापयोः भागं न गृहीतवान्, तस्य भागधारणा न्यूनीकरणव्यवहारस्य च कम्पनीयाः कार्याणि न प्रभाविताः भविष्यन्ति

सम्पादकः - कप्तानः

समीक्षकः जू वेन

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)