समाचारं

लिआङ्ग लुओशी न्यूनतया हाङ्गकाङ्गं प्रत्यागतवती तस्याः पुत्रः प्राधान्यं प्राप्तवान् परन्तु तस्याः स्थितिः अप्रत्याशितरूपेण न स्वीकृतवती ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिआङ्ग लुओशी इत्यस्य साक्षात्कारः बहुवारं मीडियाद्वारा कृतः अस्ति यदा सा ली ज़ेकाई इत्यनेन सह प्रेम्णः विषये कथयति स्म तदा सा अश्रुपातं करोति स्म, अतीव दुःखी भवति स्म सा ४ वर्षाणि यावत् परिश्रमं कृत्वा तस्य कृते त्रीन् पुत्रान् जनयति स्म । t even have a marriage contract Instead, she was तस्य वञ्चनस्य वार्ता वास्तवमेव लिआङ्ग लुओशी इत्यस्य हृदयं भग्नवती यत् लिआङ्ग लुओशी केवलं तस्य मातुः इव उत्तमः अस्ति।

अधुना एव पूर्वदेवी हाङ्गकाङ्ग-देशं प्रति निम्नस्तरीयं पुनरागमनं कृतवती, येन पुनः जनस्य ध्यानं, उष्णचर्चा च उत्पन्ना । परन्तु तस्याः पुनरागमनस्य तीक्ष्णविपरीतरूपेण तस्याः पुत्राणां च जटिलः सुकुमारः च भावनात्मकः बन्धः, तथैव धनिककुटुम्बात् बहिः तस्याः दृढजीवनं च अस्ति

यदा लिआङ्ग लुओशी-ली-जेकाई-योः सम्बन्धः उजागरः अभवत् तदा तेषां विच्छेदस्य कारणं, विच्छेदशुल्कं च विषये अनुमानं कदापि न स्थगितम् अधुना एव केचन माध्यमाः पुनः पुरातनलेखाः खनितवन्तः, यत् लिआङ्ग लुओशी इत्यनेन ५० कोटि युआन् यावत् विच्छेदशुल्कं प्राप्तम् इति ।

अस्य प्रतिक्रियारूपेण लिआङ्ग लुओशी दुर्लभतया एव वदति स्म, एतत् वचनं च दृढतया अङ्गीकृतवती यत् सा स्वस्य सामान्येन उदासीनवृत्त्या प्रतिवदति स्म यत् "अफवाः बुद्धिमान् जनानां सह स्थगयन्ति। बहिःस्थैः लीमहोदयस्य मम च विषये अधिकं अनुमानं कर्तुं आवश्यकता नास्ति। एषा प्रतिक्रिया न केवलं तस्याः उच्चभावनाबुद्धिं प्रदर्शयति तथा च तस्याः वास्तविकजीवनस्य स्थितिविषये बाह्यजगत् अधिकं जिज्ञासुं करोति।