समाचारं

iPhone 16 इत्यस्य रिलीजस्य तिथिः निर्धारिता अस्ति! एप्पल् १० सेप्टेम्बर् दिनाङ्के प्रातःकाले पत्रकारसम्मेलनं करिष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


Tencent Digital News (Wu Bin) अगस्तमासस्य २७ दिनाङ्के प्रातःकाले बीजिंगसमये एप्पल् इत्यनेन आधिकारिकतया "२०२४ शरदसम्मेलनस्य" निमन्त्रणपत्रं प्रकाशितम् ९ सितम्बर् दिनाङ्के प्रातः १० वादने, पश्चिमप्रशान्तसमये , नूतनं उत्पादप्रक्षेपणसम्मेलनं १० सितम्बर् दिनाङ्के बीजिंगसमये प्रातः १ वादने भविष्यति।

आमन्त्रणस्य चीनीयविषयः "Highlight Moment" इति अस्ति the larger CMOS lens this year , यत् न्यूनप्रकाशवातावरणेषु छायाचित्रणं बहु वर्धयिष्यति।

तथा च सेप्टेम्बरमासे अस्मिन् सम्मेलने के उत्पादाः द्रष्टुं शक्यन्ते? वयं वर्तमानकाले विश्वसनीयाः संसर्गसूचनाः अपि एकत्रितवन्तः संकलितवन्तः च।

iPhone१६ & iPhone 16 Pro श्रृङ्खला:

एआइ पूर्णतया आलिंगयति इति पीढी

वार्षिकशरदसम्मेलनस्य "एकमात्रनायकः" इति नाम्ना, iPhone 16 श्रृङ्खलायाः चत्वारि मोबाईलफोनाः अस्मिन् वर्षे तुल्यकालिकरूपेण प्रमुखाणि अपडेट् प्राप्नुयुः, येन एप्पल् इत्यनेन जूनमासे WWDC24 इत्यत्र विमोचितं Apple Intelligence इत्येतत् पूर्णतया आलिंगितम्।

सम्प्रति उजागरितसूचनानुसारं iPhone 16 पीढीयाः बृहत्तमः नवीनता नूतनस्य A18 श्रृङ्खलायाः चिप्स् इत्यस्मात् आगता अस्ति । TSMC इत्यस्य द्वितीयपीढीयाः 3nm N3E प्रक्रियायाः उपयोगेन A18 इत्यस्य निर्माणं भविष्यति इति सूचना अस्ति, गतवर्षस्य A17 Pro इत्यस्य N3B प्रक्रियायाः तुलने एन3E इत्यस्य ऊर्जादक्षतायां अधिकं सुधारः भविष्यति।

तदतिरिक्तं अस्मिन् समये iPhone 16 तथा iPhone 16 Pro इति श्रृङ्खलायां क्रमशः A18 तथा A18 Pro इति द्वयोः SoC-इत्येतयोः सज्जता भविष्यति, येषु द्वयोः अपि N3E-प्रौद्योगिक्याः उपयोगः भविष्यति डिजाइनस्य दृष्ट्या एप्पल्-संस्थायाः एनपीयू-क्षमतायां बहु सुधारः कृतः अस्ति सम्प्रति वार्ता अस्ति यत् A18 इत्यस्य NPU कम्प्यूटिंग् शक्तिः M4 इत्यस्य 38TOPS इत्यस्मात् अधिका अस्ति । तस्मिन् एव काले एप्पल् इन्टेलिजेन्स एण्ड्-साइड् इत्यस्मिन् निवासी 3B स्केल मॉडल् इत्यस्य सामना कर्तुं एप्पल् इत्यनेन प्रथमवारं iPhone 16 तथा iPhone 16 Plus इत्येतयोः रनिंग् मेमोरी (RAM) अपि 8GB यावत् वर्धितम् अस्ति

डिजाइनस्य प्रमुखपरिवर्तनानि सन्ति iPhone 16 Pro इति द्वयोः फ़ोनयोः, यस्य स्क्रीनस्य आकारः पूर्वस्य 6.1 तथा 6.7 इञ्च् इत्यस्मात् 6.3 तथा 6.9 इञ्च् यावत् वर्धते iPhone 16 तथा iPhone 16 Plus इत्यनेन बहुवर्षेभ्यः प्रयुक्ताः तिर्यक् व्यवस्थिताः लेन्साः द्विनेत्रदृष्टेः अनुकरणार्थं क्षैतिजव्यवस्थायां परिवर्तयिष्यन्ति, येन iPhone 16 इत्यनेन Vision Pro इत्यस्य कृते स्थानिकवीडियो अपि गृहीतुं शक्यते

तदतिरिक्तं एप्पल् इत्यनेन अस्मिन् समये चतुर्णां iPhone 16-फोनेषु स्वतन्त्रं कॅमेरा-बटनं योजितम् इति चर्चा अस्ति

*वर्तमानसमये चतुर्णां iPhone 16 मॉडलानां विनिर्देशाः प्रारम्भिकमूल्यानि च अफवाः

Apple Watch 10: नूतना नामकरणयोजना?

एप्पल्-इत्यनेन एप्पल्-घटिकायाः ​​प्रारम्भात् अस्मिन् वर्षे दशमवर्षम् अस्ति, अतः समाचारानुसारं एप्पल्-संस्था दशम-पीढीयाः एप्पल्-घटिकायाः ​​नामकरणं करिष्यति "एप्पल्-घटिक्-एक्स्" इति, यत् पूर्वस्य आईफोन्-एक्स्-इत्यस्य नामकरणनियमानां सदृशम् अस्ति

एप्पल् वॉच् इत्यस्य १० पीढीयाः नूतनं ४९ मि.मी.-डायलं प्रवर्तयिष्यति इति चर्चा अस्ति, यदा तु विद्यमानस्य ४१ मि.मी.

तदतिरिक्तं एप्पल् इत्यनेन पुनः एप्पल् वॉच् इत्यस्य स्क्रीन् इत्यत्र सुधारः कृतः इति सूचना अस्ति यत् एषा पीढी वॉच स्क्रीन् LTPO dynamic refresh rate इत्यस्य समर्थनं करोति ।

एप्पल् वॉच सीरीज १० आन्तरिक SiP इत्यस्य उन्नयनस्य आरम्भं करिष्यति, S9 चिप् तः नूतन S10 चिप् प्रति गमिष्यति एतत् चिप् घण्टायाः प्रतिक्रियावेगं महत्त्वपूर्णतया त्वरयिष्यति, समग्रदक्षतायां सुधारं करिष्यति, अधिकशक्तिशालिना च सुसज्जिता भविष्यति एनपीयू। यद्यपि एप्पल् वॉच् एप्पल् इन्टेलिजेन्स् समर्थयितुं एप्पल् इत्यस्य प्रथमेषु हार्डवेयर उत्पादेषु नास्ति तथापि भविष्ये एप्पल् एआइ समर्थयति इति सिरि इत्यस्य परिचयं कर्तुं शक्नोति ।

स्वास्थ्यनिरीक्षणस्य दृष्ट्या एप्पल् वॉच सीरीज १० स्वास्थ्यनिरीक्षणं सम्पूर्णतया नूतनस्तरं प्रति नेष्यति यत् द्वौ सफलताविशेषौ-निद्राविश्वासनिरीक्षणं रक्तचापसचेतना च प्रवर्तयिष्यति। अनुमानं भवति यत् अग्रिमपीढीयाः एप्पल् वॉच् उपयोक्तृभ्यः सम्भाव्यनिद्राविश्वासस्य लक्षणानाम् विषये सचेष्टयितुं उच्चरक्तचापस्य सचेतनानि प्रेषयितुं च समर्थः भविष्यति। एतानि विशेषतानि परीक्षणमानकानि उत्तीर्णं भवितुमर्हन्ति, प्रमाणितानि च भवितुमर्हन्ति, ततः पूर्वं ते जनसामान्यं प्रति उपलभ्यन्ते ।

AirPods 4: प्रथमवारं द्वयहार्डवेयरसंस्करणं दृश्यते

सितम्बरमासस्य पत्रकारसम्मेलने AirPods 4 इत्यस्य अपि आधिकारिकरूपेण अनावरणं भविष्यति इति सूचना अस्ति स्पष्टं परिवर्तनं भवति ।

विद्यमानवार्तानुसारं AirPods 4 प्रथमवारं द्वयोः संस्करणयोः प्रारम्भः भविष्यति नियमितसंस्करणं AirPods श्रृङ्खलायाः सरलशैलीं निर्वाहयति, यदा तु उच्चस्तरीयसंस्करणं ANC इत्यस्य सक्रियशब्दनिवृत्तिकार्यं योजयति यत् उपयोक्तृभ्यः अधिकं विमर्शपूर्णं श्रवणं प्रदाति अनुभवः। । तदतिरिक्तं चार्जिंग-प्रकरणस्य उच्चस्तरीयसंस्करणं स्पीकर-सहितं भवति, येन उपयोक्तारः कर्णध्वनिं न प्राप्नुवन्ति चेत् सहजतया ज्ञातुं शक्नुवन्ति

एतत् ज्ञातं यत् एयरपोड्स् ४ इत्यस्य एषा पीढी एयरपोड्स् प्रो२ इत्यस्य समानं एच् २ चिप् उपयुज्यते, यस्य अर्थः अस्ति यत् नूतनेषु हेडफोनेषु शोरनिवृत्तौ, ध्वनिप्रभावेषु, बैटरीजीवने च महत्त्वपूर्णः सुधारः भविष्यति