समाचारं

वुक्सी-बैङ्कस्य पूर्वाध्यक्षः शाओ हुई जिजिन्-बैङ्कस्य अध्यक्षपदं स्वीकुर्वति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव जिजिन् बैंकेन घोषितं यत् झाओ युआन्कुआन् स्वस्य आयुःकारणात् कम्पनीयाः अध्यक्षः, निदेशकः, बोर्डस्य रणनीत्याः समावेशीवित्तसमितेः अध्यक्षः, बोर्डस्य पारिश्रमिक-नामाङ्कन-समितेः सदस्यः च न भविष्यति संचालकमण्डलेन शाओ हुई इत्यस्य चतुर्थसत्रस्य अध्यक्षत्वेन निर्वाचितः शाओ हुई इत्यस्य योग्यतायाः सूचना अद्यापि वित्तीयनियामकसंस्थायाः समक्षं दातव्या अस्ति तथा च तस्मात् पूर्वं, 1990 तमे वर्षे प्रासंगिकनियामकविनियमानाम् अनुसारं संचालकमण्डलेन अध्यक्षस्य कम्पनीप्रतिनिधिरूपेण कार्यं कर्तुं शाओ हुई इत्यस्य चयनं कर्तुं सहमतिः अभवत्।

एतत् नूतनं पदं ग्रहीतुं पूर्वं शाओ हुई वुक्सी-बैङ्कस्य अध्यक्षः आसीत् । अगस्तमासस्य ६ दिनाङ्के वुक्सीबैङ्केन घोषितं यत् शाओ हुई इत्यनेन कार्यस्थानांतरणकारणात् कम्पनीयाः अध्यक्षस्य, कार्यकारीनिदेशकस्य, निदेशकमण्डलस्य विशेषसमित्याः च राजीनामा दत्ता

तस्मिन् एव काले वुक्सी-बैङ्कस्य पूर्वाध्यक्षः ताओ चाङ्गः नूतनकार्यकारीनिदेशकरूपेण निर्वाचितः, सम्प्रति सः बैंकस्य दलसमितेः सचिवत्वेन कार्यं करोति सूचनाः दर्शयन्ति यत् गतवर्षस्य नवम्बरमासे ताओ चाङ्गः वुक्सीबैङ्कस्य अध्यक्षपदं दत्तवान् ततः परं सः पार्टीसचिवः, जियाङ्गसुजिंग्जियाङ्गग्रामीणवाणिज्यिकबैङ्कस्य अध्यक्षः च अभवत्।

रिज्यूमे दर्शयति यत् १९७१ तमे वर्षे जूनमासे जन्म प्राप्य शाओ हुई ५३ वर्षीयः अस्ति, तस्य स्नातकपदवी, स्नातकोत्तरपदवी, अभियंता, वरिष्ठः अर्थशास्त्री इति उपाधिः च अस्ति सः एकदा वुक्सी तियान्युआन् इलेक्ट्रॉनिक टेक्नोलॉजी एप्लिकेशन इन्जिनियरिंग् कम्पनीयां कार्यं कृतवान्, वुसी उपनगरीयक्रेडिट यूनियनस्य कम्प्यूटरसूचनाविभागस्य प्रमुखस्य सहायकरूपेण, वुसी उपनगरीयक्रेडिट यूनियनस्य गन्लुक्रेडिट् यूनियनस्य उपनिदेशकः (प्रभारी), दलस्य सदस्यत्वेन च कार्यं कृतवान् जियांगसू Xizhou ग्रामीण वाणिज्यिक बैंकस्य समितिः , उपाध्यक्षः, उपाध्यक्षः, अध्यक्षः तथा च Wuxi बैंकस्य पार्टी समितिः उपसचिवः, तथा च पश्चात् पार्टी समितिस्य सचिवः तथा Wuxi बैंकस्य निदेशकमण्डलस्य अध्यक्षः अभवत्।

२०१८ तमस्य वर्षस्य मार्चमासस्य २० दिनाङ्के चीनबैङ्किंगनियामकआयोगस्य पूर्ववूशीपरिवेक्षणब्यूरो इत्यनेन वुक्सीबैङ्कस्य अध्यक्षत्वेन शाओ हुई इत्यस्य योग्यतायाः अनुमोदनं कृतम् । तस्मिन् एव वर्षे जूनमासस्य १३ दिनाङ्के चीनबैङ्किंगनियामकआयोगस्य पूर्वजियाङ्गसुपरिवेक्षणब्यूरो इत्यनेन शाओ हुई इत्यस्य जियांगसुग्रामीणऋणसहकारीसङ्घस्य निदेशकत्वेन योग्यतायाः अनुमोदनं कृतम्

२०१८ तमस्य वर्षस्य मार्चमासात् आरभ्य शाओ हुई षड् वर्षाणाम् अधिकं यावत् वुक्सी-बैङ्कस्य अध्यक्षत्वेन कार्यं कृतवान्, नियमैः अपेक्षितस्य कोर-कार्यकारीणां कृते सप्तवर्षीय-परिवर्तन-कालस्य समीपं गतः प्रत्येकं संवाददाता अवलोकितवान् यत् विगतषड्वर्षाणि यावत् वुक्सीबैङ्कस्य कुलसञ्चालनआयः २०१८ तमे वर्षे ३.१९२ अरब युआन् तः २०२३ तमे वर्षे ४.५३८ अरब युआन् यावत् वर्धितः, यत् ४२.१७% वृद्धिः अभवत् २०१८ अरबं २०२३ तमे वर्षे २.२०० अरब युआन् यावत् वर्धितम्, यत् १००.७३% वृद्धिः अभवत्, २०१८ तमस्य वर्षस्य अन्ते १५४.३९५ अरब युआन् यावत् वृद्धिः अभवत्, २०२३ तमस्य वर्षस्य अन्ते २३४.९५६ अरब युआन् यावत् वृद्धिः अभवत्, यत् ५२.१८% वृद्धिः अभवत् तस्मिन् एव काले शाओ हुई इत्यस्य वार्षिकं करपूर्वं वेतनमपि २०१८ तमे वर्षे १.४८८८ मिलियन युआन् इत्यस्मात् २०२३ तमे वर्षे १७.३६ मिलियन युआन् यावत् वर्धितम् अस्ति ।

शाओ योङ्गः यदा वुक्सी-बैङ्कस्य पतवारः आसीत् तदा सम्पत्तिगुणवत्तायाः विषये अधिकं ध्यानं दत्तवान् इति कथ्यते । गतवर्षे शाओ योङ्गः मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् "लघुमध्यम-आकारस्य बङ्कानां कृते स्थिरविकासः महत्त्वपूर्णः अस्ति।" वयं अप्रदर्शनऋणानां भुक्तिं न्यूनीकरोमः।”

वर्षेषु वार्षिकप्रतिवेदनानि दर्शयन्ति यत् २०१८ तमस्य वर्षस्य अन्ते २०२३ तमस्य वर्षस्य अन्ते यावत् वुक्सी-बैङ्कस्य अ-प्रदर्शन-ऋण-अनुपाताः क्रमशः १.२४%, १.२१%, १.१०%, ०.९३%, ०.८१%, ०.७९% च आसन्

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया