समाचारं

युन्नान प्रान्तीयसामुदायिकक्रीडामत्स्यपालनश्रृङ्खला ओपनं डाली मिडुस्थानके सफलतया समाप्तम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ अगस्तदिनाङ्के युन्नानप्रान्तीयसामुदायिकक्रीडामत्स्यपालनश्रृङ्खला ओपनं मिडुमण्डलस्य मिडु-स्थानके मिडु-मण्डलस्य राष्ट्रिय-फिटनेस-मत्स्यपालनकेन्द्रे समाप्तम् युन्नानप्रान्तीयसामाजिकक्रीडामार्गदर्शनकेन्द्रेण आयोजितायां प्रतियोगितायां ५० दलाः १०० क्रीडकाः च भागं ग्रहीतुं आकर्षिताः आसन् ।
षड्घण्टायाः घोरस्पर्धायाः कालखण्डे प्रतियोगिनः पूर्णतया एकाग्रतां प्राप्तवन्तः, स्वस्य उत्तमं मत्स्यपालनकौशलं च प्रदर्शितवन्तः । अन्ते डाली-प्रान्तस्य स्थानीयदलेन "जिआनिङ्ग्-समुदायस्य डबल-स्नेक-दलः" चॅम्पियनशिपं प्राप्तवान्, तथा च "लिजियाङ्ग-शुआङ्गलोङ्ग-सामुदायिक-मत्स्यपालन-दलः द्वितीय-दलः" तथा "युन्नान्यी-सामुदायिक-चतुर्-मत्स्य-दलः" द्वितीय-तृतीय-स्थानं प्राप्तवान् अस्मिन् स्पर्धायां शीर्षद्वयं दलं अक्टोबर् मासे कुन्मिङ्ग्-नगरे भवितुं शक्नुवन्तः अन्तिम-क्रीडायाः योग्यतां प्राप्नुयुः ।
मिडु-स्थानके स्पर्धा न केवलं मत्स्य-उत्साहिनां कृते प्रतिस्पर्धा-मञ्चं प्रदाति, प्रान्ते मत्स्य-क्रीडायाः विकासं च प्रवर्धयति, अपितु मिडु-क्रीडा-पर्यटनस्य विकासाय अपि प्रवर्धयति मिडु-स्थानक-प्रतियोगितायां प्रान्तीय-सामुदायिक-क्रीडा-मत्स्य-पालन-प्रतियोगितायाः आरम्भः अपि अभवत्, यत् प्रान्तेषु तथा च कुन्मिंग्-नगरेषु बहिः नगरेषु मत्स्यपालनस्य उत्साहीजनाः भागं ग्रहीतुं अत्यन्तं उत्साहिताः आसन्
अग्रिमा स्पर्धा बाओशान्-नगरस्य टेङ्गचोङ्ग-नगरे ७ सितम्बर्-दिनाङ्के भविष्यति, पञ्जीकरण-चैनलः च सितम्बर्-मासस्य प्रथमे दिने उद्घाटितः भविष्यति इति कथ्यते ।
युन्नान दैनिक-मेघसमाचार संवाददाता : लू यिंग
सम्पादकः ज़ी क्षियाङ्गरुई
प्रतिवेदन/प्रतिक्रिया