समाचारं

रोबोटिक्स सम्मेलने कः सर्वाधिकं लोकप्रियः अस्ति ?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख-जल-प्रवाह-पैनकेक-समूहं पूर्णं कर्तुं केवलं सार्धद्वयं निमेषं भवति, तथा च चक्रयुक्तः रोबोट् न केवलं तत्सम्बद्धानि वस्तूनि वितरितुं शक्नोति, अपितु केवलं कचराणां क्रमणं कर्तुं साहाय्यं कर्तुं शक्नोति तथा च सामान्यतया कार्यं कर्तुं शक्नोति assembly line रोबोट् बालकैः सह बैकगैमन् अपि क्रीडितुं शक्नोति । २०२४ तमे वर्षे विश्वरोबोट् सम्मेलने जीवनेन सह निकटसम्बद्धाः रोबोट् अपि आगन्तुकानां केन्द्रबिन्दुः भवन्ति ।

आगन्तुकाः प्यान्केक् रोबोट् इत्यस्य अनुभवाय त्वरितम् आगतवन्तः । तस्बिरम् संवाददाता चाङ्ग मिंग/

एआइ इत्यनेन सुसज्जितः प्रथमः पैनकेक् रोबोट्

यदा २०२४ तमे वर्षे विश्वरोबोट् सम्मेलने पङ्क्तिबद्धानां लोकप्रियतमानां रोबोट्-समूहानां विषयः आगच्छति तदा जिउबिङ्ग् रोबोट् (बीजिंग) कम्पनी लिमिटेड् इत्यनेन आनीतः पैनकेक् रोबोट् निश्चितरूपेण तेषु अन्यतमः अस्ति

अयं रोबोट् यस्य आकारः भवन्तः प्रतिदिनं पश्यन्ति तस्य समानः भवति उत्पादनक्षेत्रे एकः कड़ाही, रोबोट् बाहुद्वयं च भवति । प्यानकेक्स-प्रसारणस्य भिन्न-भिन्न-प्रक्रियाभिः सह बृहत्तरः रोबोट्-बाहुः फाल्तुः, चिमटा-इत्यादीनि साधनानि परिवर्तयिष्यति, अपरः रोबोट्-बाहुः प्यानकेक्स्-उपरि चटनी-अण्ड-द्रव-प्रसारणस्य उत्तरदायी भवति केवलं सार्धद्वयनिमेषेषु वाष्पयुक्तानां प्यानकेक्-समूहः सज्जः भवति । रोबोट् इत्यस्य परे पार्श्वे स्थितस्य पटलात् द्रष्टुं शक्यते यत् आगन्तुकाः रोबोट् इत्यस्य शिल्पस्य अनुभवं कर्तुम् इच्छन्ति यदा लोकप्रियता अधिका भवति तदा तेषां भोजनार्थं अर्धघण्टा प्रतीक्षितव्या भवति

यदि भवान् इच्छति यत् रोबोट् प्यानकेक् प्रसारयतु तर्हि केवलं पार्श्वे स्थितं QR कोडं स्कैन् कर्तव्यम् । अस्मिन् रोबोट्-इत्यस्मिन् न केवलं द्वौ प्रकारौ प्यानकेक्सौ स्तः : साधारणाः प्यानकेक् च हैमयुक्ताः प्यानकेक् च, अपितु मसालेदारं वा न मसालेदारं वा, एकं अण्डं वा अण्डद्वयं वा इत्यादीनि अपि चिन्वितुं शक्नोति

जिउबिङ्ग् रोबोट् (बीजिंग) कम्पनी लिमिटेड् इत्यस्य विपणननिदेशकः वाङ्ग शुआइ इत्यनेन उक्तं यत् एषः पैनकेक् रोबोट् उद्योगस्य प्रथमः एकीकृतः निर्माणविक्रय-भोजन-रोबोट् अस्ति यः एआइ-प्रयोगं करोति "पारम्परिकाः भोजन-रोबोट् विकल्पान् दातुं न शक्नुवन्ति, परन्तु अयं रोबोट् एकं स्वादं, कतिपयानि अण्डानि च चिन्वितुं शक्नोति, यत् भोजन-रोबोट्-मध्ये दुर्लभम् अस्ति।"

वाङ्ग शुआइ इत्यनेन परिचयः कृतः यत् एषः रोबोट् सुविधाजनकभोजनसेवारूपेण स्थितः अस्ति यत् एतत् मुख्यतया न्यूनघनत्वयुक्तेषु आवासीयसमुदायेषु, नीलकालरसमुदायेषु इत्यादिषु स्थापितं भवति।अयं शॉपिङ्ग् मॉलेषु, कार्यालयभवनेषु च स्थापयितुं शक्यते। "सम्प्रति बीजिंग-नगरेण प्रायः १०० बिन्दुः प्रारब्धः अस्ति, वर्षस्य अन्ते ५०० बिन्दुः अपि भविष्यति इति अपेक्षा अस्ति।"

लघु रोबोट् सर्वं वितरितुं शक्नोति

युन्जी टेक्नोलॉजी इत्यस्य बूथस्य अन्तरक्रियाशील-अनुभवक्षेत्रे वितरण-रोबोट् एकैकं व्यस्ताः सन्ति । बूथे "किञ्चित् जलपानं कुर्मः" इति QR कोडं स्कैन कुर्वन्तु, ततः जलपानस्य रैकं वहन् चक्रयुक्तः रोबोट् आगन्तुकानां कृते तस्मिन् जलपानं चयनं कर्तुं वाहनं चालयिष्यति, ततः "कचरान् मा पातयतु" इति QR कोडं स्कैन करिष्यति, तथा च चक्रयुक्तः रोबोट् करिष्यति arrive ततः सः पार्श्वे कचराशयस्य अधः गत्वा पृष्ठे कचराशयं कृत्वा चालितवान्।

इदं चल आधारं युन्जी प्रौद्योगिक्याः नव उन्नतं समग्रबहुरूपी रोबोट् “अप” अस्ति । "ऊर्ध्व" इत्यस्य अर्थः ऊर्ध्वं भवति, अस्य रोबोट् इत्यस्य लक्षणं स्वायत्तं शिक्षणं निरन्तरं अद्यतनीकरणं च अस्ति । युन्जी प्रौद्योगिक्याः कर्मचारिणां मते “अप” संवेदकाः, दृष्टिप्रणाली, नेविगेशनप्रणाली, गतियात्रा, केबिन् अनुप्रयोगप्रणाली च सर्वेषु स्वायत्तशिक्षणस्य छाया अस्ति

"अस्य बृहत्तमाः लाभाः त्रयः बिन्दवः सन्ति।" तर्कयितुं शक्नोति, तथा च मानवीयार्थान् अवगत्य स्वायत्तरूपेण निष्पादयितुं शक्नोति यथा, 'जलं प्राप्तुं मम साहाय्यं कुरु' इति स्पष्टनिर्देशं विना स्वायत्तरूपेण जलं प्रदातुं शक्नोति एकस्मिन् समये तेभ्यः द्वौ रोबोट् अष्टौ च निर्देशाः दीयन्ते , ते प्रथमं किं कर्तुम् इच्छन्ति इति भेदं कृत्वा एकस्मिन् एव अन्तरिक्षे क्रमेण कार्यं कर्तुं शक्नुवन्ति।”

अयं रोबोट् सम्प्रति देशस्य अनेकेषु होटेलेषु उपयुज्यते, खाद्यवितरणमञ्चैः सह सहकार्यं च करोति । टेकआउट् आदेशं ददाति समये स्वस्य कक्षसङ्ख्यां प्रविष्ट्वा अतिथयः द्वारे द्वारे रोबोट् वितरणसेवायाः आनन्दं लब्धुं शक्नुवन्ति तथा च मञ्चे वास्तविकसमये रोबोटस्य वितरणप्रगतिं द्रष्टुं शक्नुवन्ति “पूर्वं अस्माकं मोबाईल-फोनः केवलं ‘वितरितः’ इति प्रदर्शयिष्यति स्म, परन्तु अधुना सः ‘टेकअवे रोबोट्-द्वारा वितरितः अस्ति’ इति प्रदर्शयिष्यति यदा रोबोट् द्वारे आगतः तदा अतिथिकक्षस्य टीवी-मध्ये अपि प्रदर्शितः भविष्यति तदतिरिक्तं 'अप' रोबोट् बाहुं अपि वहितुं शक्नोति तथा च सीमितगतिशीलतायुक्तानां जनानां कृते अधिकसुविधां प्रदातुं 'अन्तिमशतमीटर्' अन्तः वितरणं उद्घाटयितुं शक्नोति" इति कर्मचारी अवदत्।

न केवलं, विभक्तविन्यासः "उप" विभिन्नप्रकारस्य कार्यं कर्तुं शक्नोति "7×24 घण्टाः यदा भोजनं न वितरति, तदा तस्य उपयोगः औषधपेटिका, स्वीपर, वायुशुद्धिकरणं, तथा च मोबाईलशक्तिबैङ्करूपेण अधिकतमं कर्तुं शक्यते कार्याणां प्रयोगः ।

अस्मिन् वर्षे सुलेख रोबोट् व्यावसायिकीकरणं भविष्यति इति अपेक्षा अस्ति

११ वादने सुलेखः, १२ वादने दुल्सिमरः, १३ वादने विङ्ग चुन... एतादृशाः विज्ञापनाः स्टारडस्ट् इंटेलिजेण्ट् बूथस्य सम्मुखे बहवः जनाः आकर्षितवन्तः। किं अधिकं आश्चर्यजनकं यत् उपर्युक्ताः पारम्परिकाः संस्कृतिः सर्वाणि एकप्रकारस्य रोबोट्-द्वारा सम्पन्नानि सन्ति ।

दण्डः तण्डुलपत्रं रोबोट् इत्यस्य पुरतः स्थापयित्वा तस्य रोबोट् बाहौ ब्रशं स्थापयति स्म । रोबोट् स्वस्य ब्रशं मसियां ​​निमज्ज्य पुरतः तण्डुलपत्रे "चीन" इति शब्दं लिखितवान् । "अयं रोबोट् अनेकेषां प्रसिद्धानां सुलेख-मास्टरानाम् तकनीकं ज्ञात्वा अन्ततः स्वस्य वर्तमान-स्थितिं निर्मितवान् । यया वेगेन द्वौ पात्रौ लिखितुं शक्नोति सः एव वेगः यथा मनुष्याः सामान्यतया स्टारडस्ट् इन्टेलिजेन्स-कर्मचारिणः परिचयं दत्तवन्तः।

एस्ट्रिबोट् एस१ इति नामकं एतत् रोबोट् इत्येतत् एआइ रोबोट् सहायकस्य नूतनपीढी अस्ति यत् आधिकारिकतया स्टारडस्ट् इन्टेलिजेन्स् इत्यनेन विमोचितम् अस्ति । रिपोर्ट्-अनुसारं S1 मनुष्याणां इव अवगन्तुं निर्णयं कर्तुं च प्रतिबद्धः अस्ति, तथा च जनानां सह सुचारुतया अन्तरक्रियां कर्तुं प्रतिबद्धः अस्ति, यथार्थजगत् सह अन्तरक्रियायाः माध्यमेन अपि निरन्तरं शिक्षितुं विकसितुं च शक्नोति, बुद्धिः बहुकार्यसामान्यीकरणक्षमता च निरन्तरं सुधारयितुम् अर्हति, क्रमेण च अपेक्षा अस्ति भविष्ये सामान्यकृत्रिमबुद्धेः साक्षात्कारं कुर्वन्ति।

S1 उत्पादः Stardust Intelligence द्वारा स्वतन्त्रतया विकसितस्य AI-उन्मुखस्य सॉफ्टवेयरस्य हार्डवेयरस्य च एकीकृतस्य प्रणाली आर्किटेक्चरस्य उपरि निर्भरं भवति, यत् "AI बुद्धिमान्" "सशक्ततमेन संचालनेन" सह दृढतया युग्मयति, येन रोबोट् अत्यन्तं मानवसदृशः भवति तथा च शिक्षणं, चिन्तनं, कार्यं च कर्तुं समर्थः भवति मनुष्याणां इव जनानां सह सुचारुतया बुद्धिमान् च अन्तरक्रियां करणं, मानवीयसाधनानाम् उपकरणानां च उपयोगः, जनानां नीरसं, कठिनं वा खतरनाकं कार्यं सम्पादयितुं साहाय्यं करणं च बुद्धिमान् प्रौद्योगिक्याः आधारं मूलप्रौद्योगिकीलाभान् च स्थापयति।

संवाददाता ज्ञातवान् यत् S1 इत्यस्य "उच्चमूल्यं ऊर्ध्वशरीरं, अवरोहणनिम्नशरीरं च" अस्ति, तस्य उपयोगः वैज्ञानिकसंशोधनं, व्यापारः, गृहं च इत्यादिषु विस्तृतपरिदृश्येषु कर्तुं शक्यते अस्य प्रमुखघटकाः स्वविकसिताः सन्ति, तेषां स्पष्टव्ययलाभाः सन्ति, २०२४ तमे वर्षे अस्य व्यावसायिकीकरणं भविष्यति ।

स्रोतः - बीजिंगनगरस्य उपकेन्द्रसमाचारः

संवाददाता : झाङ्ग कुन्चेन्

प्रक्रिया सम्पादकः U022

प्रतिवेदन/प्रतिक्रिया