समाचारं

"सुरङ्गेषु निगूढः, महिला इति अभिनयं कुर्वन्"... अमेरिका-इजरायल-देशयोः मिलित्वा हमास-सङ्घस्य नूतन-नेतारं सिन्वरं दमनं कृतवन्तौ, परन्तु सः १० मासाधिकं यावत् सफलतया "अदृश्यः" अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्मिन् दौरे हमास-सङ्घस्य नूतनः पोलिट्ब्यूरो-नेता याह्या सिन्वारः इजरायल्-देशेन सर्वदा "उन्मूलनस्य प्राथमिकं लक्ष्यम्" इति गण्यते परन्तु सः अमेरिका-इजरायल-देशयोः गोल-प्रहारं सफलतया परिहरितवान्, १० मासाधिकं यावत् "अदृश्यः" च लापता च अस्ति ।

२५ तमे स्थानीयसमये २० तः अधिकाः इजरायल-अमेरिका-अधिकारिणः प्रकटितवन्तः यत् सिन्वरस्य मृगयायै अमेरिका-इजरायल-देशयोः बहु संसाधनं निवेशितम्, परन्तु सः गोल-प्रवेशं भङ्ग्य प्रतिवारं सफलतया पलायितवान्, अतः कोऽपि परिणामः न प्राप्तः

▲यह्या सिन्वार

अमेरिका-देशः इजरायल्-देशः च मिलित्वा अस्य अनुसरणं कर्तुं शक्नुवन्ति :
आन्तरिकविशेषदलेन सह अमेरिकादेशः भूमौ प्रवेशं कुर्वन् रडारं प्रदाति

सिन्वरः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य योजनाकारेषु सेनापतिषु अन्यतमः आसीत् ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य ७ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलने (हमास) ६ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् गाजा-पट्ट्यां हमास-सङ्घस्य नेता याह्या सिन्वरः हमास-पोलिट्ब्यूरो-सङ्घस्य नेता अभवत्, ततः परं... हमास पोलिटब्यूरो इत्यस्य नेता इस्माइल हनीयेहस्य हत्या।

इजरायल् इत्यनेन वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रारम्भिकपदार्थेभ्यः सिन्वार-इत्यस्य उन्मूलनार्थं स्वस्य प्राथमिक-लक्ष्यत्वेन सूचीकृतम् अस्ति, अस्य कृते स्वस्य घरेलु-गुप्तचर-संस्थायाः शिन्-बेट्-मुख्यालयस्य अन्तः एकं विशेषं कार्यदलं स्थापितं यत् सिन्वारस्य स्थानं ज्ञातुं शक्नोति, तथा च has received support from U.S. government agencies , सिन्वरस्य संचारस्य निरीक्षणे सहायतार्थम्।

अमेरिकादेशेन अन्वेषणस्य साहाय्यार्थं गाजा-पट्टिकायाः ​​अधः शतशः किलोमीटर्-पर्यन्तं सुरङ्गजालस्य नक्शाङ्कनं कर्तुं उपयुज्यमानस्य भू-प्रवेशक-रडारः अपि प्रदत्तः अस्ति इजरायलस्य एकः वरिष्ठः अधिकारी अमेरिकीगुप्तचरसमर्थनम् अमूल्यम् इति अवदत् ।

परन्तु एतेषां प्रयत्नानाम् अभावेऽपि इजरायल्-देशः अमेरिका-देशः च सिन्वर-देशं सफलतया स्नाइप्-इत्येतत् कर्तुं असमर्थौ अभवताम् ।

कथं सिन्वरः अदृश्यः भवति : १.
सुरङ्गे निगूढं कृत्वा दूतद्वारा सन्देशं प्रेषयति

▲बेरुतनगरस्य एकस्मिन् खिडक्यां सिन्वारस्य पोस्टरं लम्बितम् अस्ति

समाचारानुसारं गाजापट्टिकायां द्वन्द्वस्य प्रारम्भात् आरभ्य सिन्वारः सार्वजनिकरूपेण न प्रकटितः, किमपि सूचकं न त्यक्तवान् सः "भूतः" इति दृश्यते ।

इजरायल-अमेरिकन-अधिकारिणः मन्यन्ते यत् सिन्वारः गाजा-पट्टिकायां भूमिगत-सुरङ्ग-मध्ये निगूढः अस्ति ।

गुप्तचराः दर्शयन्ति यत् सिन्वरः द्वन्द्वस्य प्रारम्भानन्तरं न्यूनातिन्यूनं षड्मासान् यावत् स्वपरिवारं स्वेन सह नेति स्म अस्मिन् काले सः मोबाईलफोनानां उपग्रहफोनानां च उपयोगं करोति स्म, इजरायलस्य सायं ८ वादनस्य वार्ताकार्यक्रमं द्रष्टुं आग्रहं करोति स्म, तस्य सह संवादं च करोति स्म दोहानगरे हमासस्य अधिकारिणः समये समये आह्वयन्ति। अमेरिकी-इजरायल-गुप्तचर-संस्थाः केषाञ्चन आह्वानानाम् अवलोकनं कर्तुं समर्थाः आसन् किन्तु तस्य स्थानं ज्ञातुं असमर्थाः अभवन् ।

अमेरिकी-इजरायल-अधिकारिणः अवदन् यत् अमेरिकी-इजरायल-निरीक्षणं परिहरितुंसिन्वरः पूर्वमेव इलेक्ट्रॉनिकसञ्चारं त्यक्तवान् अधुना मानवकूरियरजालद्वारा संस्थायाः सह सम्पर्कं करोति, परन्तु तत् जालं कथं कार्यं करोति इति रहस्यं वर्तते

सिन्वरः प्रारम्भे गाजानगरे सुरङ्गयोः निगूढः अभवत्, ततः दक्षिणदिशि खान यूनिस्-नगरं गतः, अनन्तरं राफा-नगरं प्रति आगत्य आगत्य च गतः ।कदाचित् सिन्वरः स्वास्थ्यकारणात् सुरङ्गं त्यजति स्म, परन्तु सुरङ्गजालस्य विशालस्य, इजरायलसेनायाः आन्दोलनस्य विषये हमासस्य आत्मीयज्ञानस्य च कारणेन सः अज्ञातः एव आसीत्

▲इजरायलसैन्येन गतवर्षस्य अक्टोबर्मासे गृहीतं एकं भिडियो प्रकाशितम्, यस्मिन् कथितं यत् सिन्वरः गाजानगरस्य भूमिगतसुरङ्गद्वारा गच्छति

इजरायलसैन्येन उक्तं यत् तेन सिन्वारस्य निगूढस्थानं लक्ष्यं कृत्वा जनवरीमासे ३१ दिनाङ्के आक्रमणं कृतम्, परन्तु सिन्वरः आक्रमणात् कतिपयदिनानि पूर्वं पलायितवान् इति। तस्मिन् समये प्रायः १० लक्षं डॉलरमूल्याः इजरायल-मुद्रायाः शेकेल्-रूप्यकाणि, दस्तावेजानां राशौ च घटनास्थले अवशिष्टाः आसन् ।

इजरायलस्य गुप्तचरस्रोतेन उक्तं यत्,सिन्वरः अपि "स्त्रीवेषं धारयन्" गाजा-देशस्य जनानां मध्ये निगूढः आसीत् ।

सिन्वारस्य उपरि इजरायलस्य हत्यायाः प्रयासः
युद्धविरामवार्तालापेषु नूतनानां चरानाम् कारणं भवितुम् अर्हति

इजरायल् युद्धे विजयस्य शर्तरूपेण हमासस्य पूर्णतया नाशं करिष्यति, गाजापट्टिकायां हमासस्य नेतारं सिन्वारं, हमासस्य पूर्वपोलिट्ब्यूरोनेतारं हनीयेहं, हमासस्य सैन्यनेता मोहम्मददवे च लक्ष्यं कृत्वा तेषु हनियायाः हत्या कृता अस्ति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अगस्तमासस्य प्रथमदिनाङ्के इजरायलसैन्येन अगस्तमासस्य प्रथमदिनाङ्के पुष्टिः कृता यत् प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) सैन्यशाखायाः नेता मोहम्मद-डेवः इजरायल-सैन्यस्य खान-यूनिस्-क्षेत्रे the Gaza Strip on July 13. वायुआक्रमणे मृतः।

अतः विश्लेषकाणां मते इजरायलस्य वरिष्ठाधिकारिणां दृष्टौ हमासस्य शीर्षसूचौ अन्तिमजीवितस्य सिन्वारस्य समाप्तिः महत्त्वपूर्णः मोक्षबिन्दुः अस्ति अमेरिकी-अधिकारिणः मन्यन्ते यत् इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू-महोदयस्य सिन्वार-महोदयस्य निष्कासनं कृत्वा प्रमुख-सैन्य-विजयस्य दावान् कर्तुं इच्छा गाजा-देशे सैन्य-कार्यक्रमस्य समाप्त्यर्थं सः अधिकं इच्छुकः भवितुम् अर्हति

परन्तु विश्लेषणेन एतदपि दर्शितं यत् गाजापट्टे प्रचलति युद्धविरामस्य बन्धकविमोचनस्य च वार्तायां शिनवारस्य हत्यायाः प्रभावः अद्यापि अस्पष्टः अस्ति। "यदि सिन्वारः मारितः भवति तर्हि तस्य उत्तराधिकारी इजरायल्-देशेन सह वार्तालापं कर्तुं न्यूनतया इच्छुकः भवेत्, अतः सिन्वारस्य मृत्योः कारणात् संघर्षस्य समाप्तिः भविष्यति इति गारण्टी नास्ति।"

रेड स्टार न्यूज रिपोर्टर डेंग शुयी सिन्हुआ न्यूज एजेन्सी (वांग ज़ुओलुन्, वांग यिजुन्) इत्यादीन् एकीकृतवान्।

प्रतिवेदन/प्रतिक्रिया