समाचारं

BYD Seal 06GT आधिकारिकं चित्रं विमोचितम्, शुद्धविद्युत्मध्यमाकारस्य सेडानरूपेण स्थितम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम सूचना २६ अगस्त दिनाङ्के BYD Seal 06GT इत्यस्य आधिकारिकप्रतिबिम्बं प्रकाशितम् अस्ति नूतनं कारं शुद्धं विद्युत् मध्यम आकारस्य सेडान् इति रूपेण स्थापितं अस्ति तथा च BYD इत्यस्य ई-प्लेटफॉर्म 3.0 Evo इत्यनेन सह निर्मितं भविष्यति। सील् 06GT नूतनं समुद्रीयसौन्दर्यविन्यासभाषां स्वीकुर्वति, समग्ररूपेण च आकारः अधिकं फैशनयुक्तः गतिशीलः च अस्ति । ३० अगस्तदिनाङ्के चेङ्गडु-वाहनप्रदर्शने सील् ०६जीटी-इत्यस्य आधिकारिकरूपेण अनावरणं अपि भविष्यति इति सूचना अस्ति ।

रूपस्य दृष्ट्या सील 06GT नूतनं समुद्रीयसौन्दर्यविन्यासभाषां स्वीकरोति तथा च OCEAN-M अवधारणाकारस्य डिजाइनं विस्तरेण पुनर्स्थापितं करोति समग्रः आकारः अधिकं फैशनयुक्तः गतिशीलः च अस्ति। अग्रमुखे दीर्घाः संकीर्णाः च एकीकृताः एलईडी-हेडलाइट्स् हुडस्य उन्नतपृष्ठपार्श्वयोः मेलनं कुर्वन्ति, येन समग्ररूपेण अधः गमनस्य मनोवृत्तिः दृश्यते तदतिरिक्तं नूतनकारस्य अधःभागस्य उभयतः C-आकारस्य वायुमार्गदर्शकाः अपि अतीव उग्राः दृश्यन्ते ।

नवीनकारस्य पार्श्वाकारः तुल्यकालिकरूपेण सरलः अस्ति, चिकनी छतरेखा तथा थ्रू-टाइप् कटिरेखा समग्रं अधिकं सुडौलं गतिशीलं च करोति, तथैव निम्न-स्थितं दृश्य-प्रभावं अपि निर्माति शरीरस्य आकारस्य दृष्ट्या Seal 06GT इत्यस्य शरीरस्य आकारः 4630mm*1880mm*1490mm अस्ति, तथा च 2820mm इत्यस्य चक्रस्य आधारः अस्ति यत् एतादृशः आकारस्य आँकडाभिः सह मध्यम-आकारस्य सेडान् इत्यस्य रूपेण विस्तृतः आन्तरिक-अन्तरिक्ष-अनुभवः अपि अतीव उदारः अस्ति

कारस्य पृष्ठभागे नूतनकारस्य पृष्ठभागे थ्रू-टाइप् टेललाइट् ग्रुप् डिजाइनं स्वीकृतम् अस्ति, विशेषाकारस्य दीपसमूहः च आन्तरिकभागे एकीकृतः अस्ति, यः प्रज्वलितः सति अत्यन्तं ज्ञातुं शक्यते तदतिरिक्तं नूतनकारस्य पृष्ठीयपरिवेशे बृहत् आकारस्य कृष्णवर्णीयस्य विसारकघटकस्य अपि उपयोगः भवति, यत् समग्ररूपेण क्रीडालुभावं अधिकं वर्धयति

आन्तरिकस्य दृष्ट्या नूतनकारस्य आन्तरिकभागः अद्यापि समुद्रीयसौन्दर्यविन्यासं निरन्तरं करोति, समग्रशैली च तुल्यकालिकरूपेण सरलं फैशनयुक्तं च अस्ति निलम्बितं केन्द्रीयनियन्त्रणपर्दे, त्रिस्पोक् सपाटतलयुक्तं बहुकार्यं सुगतिचक्रं च प्रौद्योगिक्या परिपूर्णम् अस्ति । तदतिरिक्तं नूतनं कारं केन्द्रीयनियन्त्रणक्षेत्रे मृदुचर्मणा, द्वारस्य छटा इत्यादिभिः आच्छादितम् अस्ति, आसनेषु छिद्रयुक्तसज्जा अपि समाविष्टा अस्ति, येन समग्ररूपेण अधिकं सुधारः भवति शक्ति-परिधि-सूचना अद्यापि न घोषिता, अतः नूतनं कारं एक-मोटर-द्वय-मोटर-संस्करणयोः उपलभ्यते इति अपेक्षा अस्ति

(फोटो/वेन्दु जिन्यी)