समाचारं

विशेषमूल्यांकनस्य पूर्वावलोकनम् |

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहनबुद्धेः विकासेन सह कारानाम् अनलॉक् करणस्य नूतनमार्गरूपेण डिजिटलकीलानि क्रमेण अस्माकं जीवने प्रविशन्ति । चीनदेशे २०३० तमे वर्षे डिजिटल-कुंजी-बाजार-सङ्घटन-दरः ८०% अधिकः भविष्यति, येषु रेडियो-आवृत्तिः, बीएलई, एनएफसी-डिजिटल-कुंजी-समाधानं च विपण्यस्य मुख्यधारा अभवत्

सुरक्षाजोखिमाः सम्मुखीकृताः प्रतिकाराः च

दैनिकयात्रायाः कृते अत्यन्तं आवश्यकं उच्च-आवृत्ति-विशेषतारूपेण डिजिटल-कुञ्जीनां लोकप्रियतायाः कारणात्, एतत् वाहन-माडलस्य मानक-विशेषता अभवत्, हैकर-आक्रमणानां कृते अपि प्रमुखं लक्ष्यं जातम् यदि २०२२ तमे वर्षे टेस्ला उजागरः भवति तर्हि सुरक्षाजोखिमाः सन्ति आक्रमणकारिणः वाहनस्य कुञ्जीरहितं अनलॉक् कर्तुं ब्लूटूथ् रिले आक्रमणानां उपयोगं कर्तुं शक्नुवन्ति । प्रकटितसुरक्षाघटनानां एकीकृतविश्लेषणद्वारा एतत् ज्ञातुं शक्यते यत् १९ कारनिर्मातृणां न्यूनातिन्यूनं २४ मॉडल्-मध्ये एषा समस्या अस्ति इति सूचितम् अस्ति एतेषां मॉडल्-माडलानाम् अङ्कीय-कुंजीः यदा सम्झौतां कुर्वन्ति तदा वाहनस्य तालान् उद्घाटयितुं उद्घाटयितुं च शक्नुवन्ति तथा च स्वामिनः ज्ञानं विना इग्निशन् अपि आरभुं शक्नुवन्ति ।

प्रमुखसुरक्षाधमकीषु अन्तर्भवन्ति : १.

पुनः क्रीडा आक्रमणम् : आक्रमणकारी वैधसञ्चारसंकेतान् अभिलेखयति, पश्चात् पुनः वादयति च यत् वाहनं अवैधकार्यं कर्तुं छलं करोति ।

रिले आक्रमणम् : आक्रमणकारी कस्यचित् यन्त्रस्य माध्यमेन संचारपरिधिं विस्तारयति, वाहनस्य छलं कृत्वा वैधः उपयोक्ता समीपे अस्ति इति चिन्तयति ।

एतेषां सुरक्षाधमकीनां निवारणाय सुरक्षापरिपाटाः ये कार्यान्वितुं शक्यन्ते ते निम्नलिखितरूपेण सन्ति ।

एन्क्रिप्टेड् संचारः : संचारस्य समये आँकडानां रक्षणार्थं सशक्तं एन्क्रिप्शन एल्गोरिदम् इत्यस्य उपयोगं कुर्वन्तु येन अवरोधः, छेड़छाड़ः च न भवति ।

प्रमाणीकरणं : केवलं वैधप्रयोक्तारः डिजिटलकुंजीकार्यक्षमतायाः उपयोगं कर्तुं शक्नुवन्ति इति सुनिश्चित्य बहुकारकप्रमाणीकरणं कार्यान्वितं कुर्वन्तु।

सुरक्षाप्रोटोकॉलाः : सुरक्षितसञ्चारस्य समये आँकडानां रक्षणार्थं नवीनतमसुरक्षाप्रोटोकॉलाः मानकानि च स्वीकरोतु, यथा TLS तथा SSL ।

नियमितरूपेण अद्यतनं भवति : ज्ञातसुरक्षादुर्बलतां निवारयितुं Digital Key सॉफ्टवेयर नियमितरूपेण अद्यतनं भवति ।

मूल्याङ्कनप्रक्रियाः

उपयोक्तृणां यात्रायाः वाहनसुरक्षायाश्च उत्तमरक्षणार्थं IVISTA संजालबुद्धिगोपनीयतासुरक्षाविशेषमूल्यांकनप्रक्रिया (2023 संस्करणम्) रेडियो आवृत्तिकुंजीपुनर्प्रहाराक्रमपरीक्षा, ब्लूटूथकुंजीपुनर्प्रहाराक्रमपरीक्षा, ब्लूटूथकुंजीरिले आक्रमणपरीक्षा, एनएफसी च उत्तीर्णा अस्ति key रिले आक्रमणपरीक्षा वाहनस्य डिजिटलकुंजीसुरक्षां चतुर्णां आयामानां परीक्षणं मूल्याङ्कनं च करोति ।

उपर्युक्ताक्रमणपरीक्षाणां माध्यमेन वयं विद्यमानमाडलानाम् सुरक्षाजोखिमान् आविष्कर्तुं शक्नुमः तथा च परीक्षणं कर्तुं शक्नुमः यत् वाहनं ताडितस्य समये विशिष्टाक्रमणानां प्रतिरोधं कर्तुं शक्नोति वा इति विशिष्टमूल्यांकनविधयः दर्शिताः सन्ति।

डिजिटल-कुंजी-सुरक्षा उपयोक्तृणां मूल-सम्पत्त्याः चोरायाः वा नष्टतायाः वा रक्षणस्य कुञ्जी अस्ति । IVISTA इत्यस्य सम्बद्धगुप्तचरस्य गोपनीयतासुरक्षायाः च विशेषमूल्यांकनं उपभोक्तृणां आवश्यकतासु केन्द्रितं भविष्यति, कारयात्रासुरक्षायाः उपभोक्तृणां अपेक्षां पूरयति, सामाजिकदायित्वस्य भावः स्कन्धे धारयिष्यति, उपभोक्तृणां सुरक्षितयात्रायाः रक्षणं च करिष्यति।