समाचारं

युआन् ज़िन्युए इत्यस्याः जर्सी-सङ्ख्या घोषिता अस्ति यत् विदेशे अध्ययनं कृत्वा तस्याः कार्यस्य कृते स्पर्धा कर्तव्या अस्ति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, एतत् स्थापितं तथ्यं जातम् यत् चीनीयमहिला-वॉलीबॉल-दलस्य कप्तानः युआन् ज़िन्युए नूतने ऋतौ विदेशे अध्ययनं करिष्यति सा स्वतन्त्रतया विदेशे अध्ययनं कर्तुं शक्नोति अपि च यतोहि सा तियानजिन् महिलानां वॉलीबॉलदलेन सह अजीवनस्य अनुबन्धं कृतवती, अतः तियानजिन् महिलानां वॉलीबॉलदलः तस्याः कृते किमपि कर्तुं न शक्नोति। युआन ज़िन्युए इत्यनेन सह सम्मिलितं दलं तुर्कीदेशस्य वाकिफबैङ्कस्य महिलावॉलीबॉलदलस्य वृद्ध्या गबी, अग्नू इत्यादीनां प्रस्थानेन सह वाकिफबैङ्कस्य महिलानां वॉलीबॉलदलस्य कृते अधिकं क्षीणतां गच्छन्ती विशालकायः इव अस्ति प्रथमवारं विदेशे अध्ययनं कुर्वती अस्ति, एतत् पूर्वमेव अतीव उत्तमम् अस्ति यस्याः सह वयम् अत्र परिचिताः स्मः सा च लङ्ग् पिंग इत्यस्य अधीनं अध्ययनं कृतवती अस्ति तथा च तस्याः प्रशिक्षणशैली लचीली परिवर्तनशीलः च अस्ति।

कतिपयदिनानि पूर्वं वाकिफ्-बैङ्क-महिला-वॉलीबॉल-दलेन नूतन-सीजनस्य खिलाडयः सङ्ख्याः घोषिताः, सा पूर्वं द्विवारं एतत् सङ्ख्यां धारयिष्यति, एकवारं बाय-महिला-वॉलीबॉल-दलस्य कृते यत् अद्यापि न आसीत् disbanded, and the other for the representative तियानजिन् महिलानां वॉलीबॉलदलः क्लबविश्वकपस्य मध्ये क्रीडति स्म गतसीजनस्य सा तियानजिन् महिलानां वॉलीबॉलदले ८ क्रमाङ्कं धारयति स्म, परन्तु सा राष्ट्रियदले प्रथमक्रमाङ्कं धारयति स्म यद्यपि सा राष्ट्रियदले निरपेक्षतया प्रारम्भिका अस्ति तथापि तुर्कीलीगस्य स्थानानां कृते स्पर्धां कर्तुं प्रवृत्ता अस्ति, यतः तुर्कीलीगस्य विदेशीयक्रीडकानां संख्यायां प्रतिबन्धाः सन्ति सम्प्रति वाकिफबैङ्कस्य महिलावॉलीबॉलदलस्य विदेशीयाः क्रीडकाः मुख्यतया आक्रमणं कुर्वन्ति फ्रांटी, वैन रेइक् इत्यस्य समर्थनं कृत्वा, मुख्यतया च पोसेट्टी इत्यस्य समर्थनं कृत्वा, मुख्यतया मार्कोवा इत्यस्य उपरि आक्रमणं कुर्वन् ।

तुर्की-महिला-वॉलीबॉल-लीगस्य नियमः अस्ति यत् प्रत्येकस्मिन् क्रीडने एकस्मिन् समये त्रयाणाम् अधिकाः विदेशीयाः खिलाडयः मैदानस्य उपरि न भवितुम् अर्हन्ति अवसराः। अतः युआन् ज़िन्युए इत्यस्य कृते बृहत्तमा भूमिका चॅम्पियन्स् लीग्-क्रीडायां दलस्य प्रतिनिधित्वं भवितुम् अर्हति, यतः चॅम्पियन्स्-लीग्-क्रीडायां खिलाडयः कोटा-सीमा नास्ति । वर्तमान चॅम्पियन्स् लीग् समूहीकरणं प्रकाशितम् अस्ति यद्यपि झू टिङ्गस्य कोनेग्लियानो महिलानां वॉलीबॉलदलः युआन् ज़िन्युए इत्यस्य वाकिफ् बैंक् महिलानां वॉलीबॉलदलः च एकस्मिन् समूहे नास्ति तथापि द्वयोः पक्षयोः क्वार्टर् फाइनलपर्यन्तं गमनस्य सम्भावना अद्यापि अतीव अधिका अस्ति, अतः अस्माकं अपि अपेक्षा अस्ति to see प्रतीक्षामः पश्यामः यत् तौ जालस्य पारं कथं परस्परं सम्मुखीभवतः।