समाचारं

सन याङ्गः स्वस्य चतुर्वर्षीयं प्रतिबन्धं स्मरणं कृतवान् यत् सः प्रतिदिनं अभ्यासं कृत्वा २२ वादनपर्यन्तं गृहं न गच्छति स्म, प्रायः ३० वारं च निमीलति स्म

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायां २६ अगस्तदिनाङ्के सन याङ्गः ३ मिनिट्, ४९ सेकेण्ड्, ५८ सेकेण्ड् च यावत् चॅम्पियनशिपं जित्वा प्रथमवारं पुनरागमने चॅम्पियनशिपं प्राप्तवान् ४ वर्षाणि यावत् निलम्बितस्य अनन्तरम् अपि off!

२०२० तमस्य वर्षस्य फरवरीमासे क्रीडायाः मध्यस्थतान्यायालयेन निर्णयः कृतः यत् सन याङ्गः विश्वस्य डोपिंगविरोधी एजेन्सी इत्यस्य नियमानाम् अनुपालने असफलः अभवत् तथा च डोपिंगविरोधी नमूनाकरणस्य तोड़फोड़ं कृतवान् तथा च पश्चात् तस्य निलम्बनकालः ४ वर्षाणि यावत् न्यूनीकृतः अभवत् तथा च ३ मासाः ।

सन याङ्गस्य निलम्बनं २०२४ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्कपर्यन्तं आधिकारिकतया समाप्तं न अभवत् ।अस्मिन् समये तस्य निलम्बनस्य प्रायः चतुर्वर्षं षड्मासाः च व्यतीताः आसन् । अस्मिन् काले तस्य औपचारिकव्यावसायिकप्रशिक्षकः नासीत्, औपचारिकव्यावसायिकप्रशिक्षणं कर्तुं न शक्तवान्, स्पर्धासु भागं ग्रहीतुं किमपि न शक्नोति स्म, होटेलस्य तरणकुण्डस्य मूल्यं अपि स्वव्ययेन दातव्यम् आसीत् अतः सः स्वदिनं कथं यापयति स्म

मीडिया-समाचारस्य अनुसारं सन याङ्गः प्रतिदिनं मध्याह्ने शारीरिक-सुष्ठुतायाः अभ्यासं आरभते प्रशिक्षणं समाप्त्वा सायं ७ वादनपर्यन्तं नियोजितं जल-प्रशिक्षणं पूर्णं कर्तव्यं भवति प्लस् अनुवर्तन-उपचार-समयः, पूर्वमेव १० वादनम् अस्ति सायंकाले यदा सः गृहं प्रत्यागच्छति।

अस्मिन् विषये सन याङ्गः अवदत् यत् - "अहं मूलतः प्रतिदिनं अधिकांशं समयं तरणकुण्डे एव यापयामि। विगतचतुर्वर्षेषु मम सम्पूर्णा प्रशिक्षणस्य गारण्टी पूर्ववत् उत्तमा नास्ति, विशेषतः चिकित्सापरिचर्यायाः, उपचारस्य च गारण्टी इत्यस्य दृष्ट्या। अहं सुस्वास्थ्यं स्थापयितुं शक्नोमि, अतः अतीव कठिनं मन्ये।”

न केवलं विगतचतुर्वर्षेषु सः सर्वथा शिथिलः न अभवत्, सन याङ्ग इत्यस्य जानुः स्कन्धाः च प्रायः ३० वारं विशेषतः स्कन्धाः च प्रायः २० वारं अवरुद्धाः सन्ति।

सौभाग्येन अन्ततः सर्वं समाप्तम् अभवत्, सन याङ्गः प्रथमे पुनरागमने चॅम्पियनशिपं जित्वा उत्साहेन रोदिति स्म, अश्रुपातः तस्य यथार्थभावनायाः अभिव्यक्तिः आसीत्, चॅम्पियनशिपः च तस्य धैर्यस्य महत्तमं फलम् आसीत्