समाचारं

उत्तमतमस्य जीवितस्य २७, २३ चयनं कुर्वन्तु! राष्ट्रियपदकक्रीडादलस्य शीर्ष १८ मध्ये परिच्छेदाः भविष्यन्ति, चत्वारः राष्ट्रियक्रीडकाः इवान् इत्यनेन परित्यक्ताः भवितुम् अधिकतया सम्भावना वर्तते

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि इवान्कोविच् अस्मिन् समये राष्ट्रियपदकक्रीडाप्रशिक्षणदले २७ अन्तर्राष्ट्रीयक्रीडकान् नियुक्तवान् तथापि एते २७ अन्तर्राष्ट्रीयक्रीडकाः सेप्टेम्बरमासे विश्वप्रारम्भिकक्रीडायाः शीर्ष १८ मध्ये भागं ग्रहीतुं शक्नुवन्ति इति न भवति यतः फीफा-सङ्घस्य कठोर-विनियमानाम् अनुसारं विश्वकप-प्रारम्भिक-क्रीडायाः आधिकारिकरूपेण आरम्भस्य अनन्तरं राष्ट्रिय-दलः केवलं २३ खिलाडयः पञ्जीकरणं कर्तुं शक्नोति अस्य अर्थः अस्ति यत् अस्मिन् समये चयनित-२७ राष्ट्रिय-क्रीडकानां मध्ये ४ खिलाडयः इरान्-देशेन निर्मूलिताः भविष्यन्ति, ततः सः वान-क्रीडां त्यक्तवान् विश्व प्रारम्भिक।

अतः प्रशिक्षणशिबिरे भागं गृह्णन्तः २७ अन्तर्राष्ट्रीयक्रीडकानां मध्ये इवान् इत्यनेन के चत्वारः परित्यक्ताः भवितुम् अधिकाः सन्ति? लेखकस्य मतं यत् इवान् निश्चितरूपेण राष्ट्रिय-फुटबॉल-रणनीतिक-व्यवस्थायां प्रशिक्षण-स्थितेः, व्यक्तिगत-अनुभवस्य, क्षमता-महत्त्वस्य, अभावस्य च आधारेण बहुविध-आयामानां तौलनं विचारं च करिष्यति, ततः राष्ट्रिय-फुटबॉल-दलस्य कृते सर्वाधिकं लाभप्रदं निर्णयं करिष्यति |.

यदि उपरि उल्लिखितानां आयामानां संयोजनेन योग्यतमस्य जीवितस्य निर्धारणं क्रियते तर्हि लेखकस्य मतं यत् इवान्कोविच् इत्यनेन निम्नलिखितचतुर्णां अन्तर्राष्ट्रीयक्रीडकानां परित्यागस्य अधिका सम्भावना वर्तते

प्रथमः स्वाभाविकतया गोलकीपरः बाओ याक्सिओङ्गः अस्ति । यद्यपि अस्मिन् सत्रे शङ्घाई-शेनहुआ-क्लबस्य कृते बाओ याक्सिओङ्ग्-क्लबः उत्तमं प्रदर्शनं कृतवान् तथापि अन्ते सः अद्यापि तुल्यकालिकरूपेण युवा अस्ति अनुभवस्य दृष्ट्या अद्यापि यान् जुन्लिङ्ग्, वाङ्ग-डालेई, लियू-डायन्जुओ-इत्येतयोः तुलने तस्य बहु अन्तरं वर्तते राष्ट्रीयफुटबॉलदलस्य शीर्ष १८ महत्त्वपूर्णः अस्ति अतः सुरक्षितपक्षे भवितुं इवान् निश्चितरूपेण अनुभवहीनस्य बाओ याक्सिओङ्गस्य उपयोगस्य जोखिमं न गृह्णीयात् तथा च त्रयः अनुभविनो दिग्गजाः यान् जुन्लिंग्, परित्यक्ष्यति। वाङ्ग डालेई तथा लियू डायन्जुओ।

द्वितीयं स्थानं रक्षारेखायां हान पेङ्गफेइ भवेत्। यद्यपि हान पेङ्गफेइ अस्मिन् सत्रे तियानजिन् जिन्मेन् टाइगर्स्-क्लबस्य कृते उत्तमं प्रदर्शनं कृतवान् तथापि सः सर्वथा अग्रेसरात् रक्षकरूपेण परिवर्तितवान्, तस्य अनुभवस्य व्यक्तिगतक्षमतायाः च किञ्चित् अभावः अस्ति तदतिरिक्तं राष्ट्रियफुटबॉलदलस्य पृष्ठरेखायां जियांग् गुआङ्गताई, झू चेन्जी, जियांग शेङ्गलोङ्ग, माइक्रो-झुन्यी इत्यादयः उत्कृष्टाः केन्द्रीयरक्षकाः सन्ति, अतः पेङ्गफेइ इत्यस्य अस्तित्वस्य महत्त्वं अल्पम् अस्ति

तृतीयः खिलाडी यः इवान् इत्यनेन परित्यक्तः भवितुम् अर्हति सः एसआईपीजी इत्यस्मात् नवप्रवर्धितः अन्तर्राष्ट्रीयः वेई जेन् भवितुम् अर्हति । वी जेन्, हान पेङ्गफेइ इव चीनीयसुपरलीग्-क्रीडायां उत्तमं प्रदर्शनं कृतवान्, परन्तु दुर्लभतायाः, प्रतिस्पर्धायाः च अभावात् इवान्-इत्यनेन सः निर्मूलितः भविष्यति इति महती सम्भावना वर्तते

चतुर्थः व्यक्तिः यः इवान् इत्यनेन परित्यक्तः भवितुम् अर्हति सः झेजियाङ्ग-दलस्य मध्यक्षेत्रस्य चेङ्ग जिन् भवितुम् अर्हति । यद्यपि चेङ्ग जिनस्य व्यक्तिगतक्षमता उत्तमः अस्ति तथा च मध्यक्षेत्रस्य स्थाने आक्रामकः रक्षात्मकः च अस्ति तथापि समग्रतया अन्यचयनितमध्यक्षेत्रस्य तुलने तस्य क्षमताः औसताः सन्ति तथापि तस्य तकनीकीलक्षणं पर्याप्तं विशिष्टं नास्ति तदतिरिक्तं राष्ट्रियपदकक्रीडादले तस्य तुलनात्मकः अनुभवः प्रायः शून्यः एव अस्ति अतः इवान्कोविच् तस्य परित्यागः अतीव जोखिमपूर्णः अस्ति ।

यद्यपि क्रीडायाः पूर्वं राष्ट्रियपदकक्रीडादलेन निर्मूलितं भवितुं किञ्चित् अस्वीकार्यं भवति तथापि यावत् भवन्तः पर्याप्तबलवन्तः न सन्ति तावत् भवन्तः निर्मूलिताः भवेयुः । अस्मिन् विषये भवतः किं मतम्?टिप्पणीक्षेत्रे चर्चां कर्तुं स्वागतम्।