समाचारं

BYD इत्यस्य नवीनकारस्य Seal 06 GT इत्यस्य आन्तरिकस्य आधिकारिकचित्रं विमोचितम्: स्मार्टकाकपिटस्य उच्चस्तरीयसंस्करणेन सुसज्जितम् - DiLink 100, Dynaudio audio

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २६ दिनाङ्के ज्ञापितं यत् अद्य प्रातः BYD Auto Ocean Network Sales Division इत्यस्य महाप्रबन्धकः Zhang Zhuo इत्यनेन नूतनस्य मॉडलस्य Seal 06 GT इत्यस्य आधिकारिकस्य आन्तरिकस्य छायाचित्रस्य समुच्चयस्य घोषणा कृता, तथा च काश्चन विन्याससूचनाः प्रकटिताः।

तस्य परिचयानुसारं सील् ०६ जीटी “सील् ०६ जीटी कृते अनन्यः” इति स्पोर्टी फील् सृजति । नूतनकारस्य केन्द्रीयनियन्त्रणक्षेत्रं बहुसंख्येन स्निग्धवक्रैः निर्मितं भवति, तत्र त्रिस्पोक् सुगतिचक्रं भवति, यत् मत्स्यपक्षिणाकारं भवति तदतिरिक्तं भवन्तः अपि द्रष्टुं शक्नुवन्ति यत् कारः लम्बितयन्त्रैः, केन्द्रीयनियन्त्रणपर्दे, तथैव स्फटिकगियार्लीवरेन च सुसज्जितः अस्ति ।

विन्यासस्य दृष्ट्या एतत् कारं स्मार्टकाकपिट् इत्यस्य उच्चस्तरीयं संस्करणं प्रदास्यति - DiLink 100, Dynaudio audio, W-HUD head-up display system इत्यादीनि बहवः विन्यासाः

"युवानां प्रथमा जीटी" इति नाम्ना प्रसिद्धस्य नूतनकारस्य प्रादुर्भावस्य घोषणां पूर्वमेव अधिकारीणा कृता अस्ति यत् नूतनकारस्य अनावरणं ३० अगस्तदिनाङ्के चेङ्गडु-वाहनप्रदर्शने भविष्यति।

सील् ०६ जीटी ओशन नेट परिवारशैल्याः अग्रमुखस्य डिजाइनं स्वीकुर्वति, यत् मूलतः विक्रयणार्थं सील् ०६ डीएम-आइ इत्यस्य समानम् अस्ति । शरीरस्य पार्श्वे गुप्तद्वारहस्तस्य डिजाइनं स्वीकुर्वति, यत्र वायुप्रतिरोधं न्यूनीकर्तुं निम्न-अवस्थायाः आकारः भवति, पृष्ठभागे च थ्रू-टाइप् टेल्-लाइट् डिजाइनं स्वीकुर्वति पूर्वं BYD आधिकारिकतया अस्य कारस्य "उद्योगस्य प्रथमः हैचबैक् पृष्ठचक्रचालकः शुद्धविद्युत् इस्पातस्य तोपः" इति आह्वयति स्म ।

उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन प्रदत्तसूचनातः IT Home इत्यनेन ज्ञातं यत् अस्य नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४६३०/१८८०/१४९० मि.मी., चक्रस्य आधारः २८२० मि.मी. एक-मोटर-प्रतिरूपे भिन्न-भिन्न-शक्तियुक्तौ द्वौ ड्राइव्-मोटरौ प्रदाति, यस्य अधिकतमशक्तिः क्रमशः १६० किलोवाट्, १६५ किलोवाट् च भवति । द्वय-मोटर-माडलं अग्रे एसी-अतुल्यकालिक-मोटर-पृष्ठे स्थायी-चुम्बक-समकालिक-मोटर-इत्यनेन सुसज्जितम् अस्ति ।

२७ तमे चेङ्गडु अन्तर्राष्ट्रीयवाहनप्रदर्शनी ३० अगस्ततः ८ सितम्बर् २०२४ पर्यन्तं सिचुआन् प्रान्तस्य चेङ्गडुनगरे "पश्चिमी चीन अन्तर्राष्ट्रीय एक्स्पो सिटी" इत्यत्र भविष्यति। एषः शो २०२४ तमस्य वर्षस्य उत्तरार्धे चीनस्य प्रथमः ए-वर्गस्य ऑटो शो भविष्यति ।घरेलु ए-वर्गस्य ऑटो शो भविष्यति ।