समाचारं

Hongmeng Zhixing Wenjie इत्यस्य नूतनं M7 Pro इत्येतत् विमोचितम् अस्ति: Huawei ADS basic version इत्यनेन सुसज्जितम्, यत् 249,800 yuan इत्यस्मात् आरभ्यते

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २६ दिनाङ्के ज्ञातं यत् हाङ्गमेङ्ग इंटेलिजेण्ट् टेक्नोलॉजी इत्यस्य सहायकसंस्थायाः वेन्जी इत्यस्य नूतनं M7 Pro मॉडलं प्रक्षेपणं कृतम् अस्ति कुलम् चत्वारि मॉडल् प्रक्षेपणं कृतम् अस्ति : पञ्चसीट् रियर-व्हील ड्राइव् स्मार्ट ड्राइविंग् संस्करणं यस्य मूल्यं २४९,८०० युआन् अस्ति , तथा च षड्-सीट्-पृष्ठ-चक्र-चालन-स्मार्ट-ड्राइव्-संस्करणस्य मूल्यं २६९,८०० युआन् अस्ति पञ्च-सीट्-चतुर्-चक्र-चालक-बुद्धिमान् चालन-संस्करणं २६९,८०० युआन्, तथा च षड्-सीट्-चतुर्-चक्र-चालक-इंटेलिजेण्ट्-ड्राइविंग्-संस्करणं २८९,८०० युआन् अस्ति । अधुना Jiexin M7 Pro इत्यस्य आदेशं दत्त्वा 22,000 युआन् पर्यन्तं मूल्यस्य कारक्रयणस्य अधिकारस्य आनन्दं लभत।

आईटी हाउस् इत्यनेन ज्ञातं यत् एतत् नूतनं कारं विक्रयणार्थं मॉडलस्य समग्रं डिजाइनं निरन्तरं करोति, यत्र वर्धितं मैकफर्सन अग्रनिलम्बनं, एल्युमिनियम मिश्रधातुः एच्-आर्म बहु-लिङ्क् स्वतन्त्रं पृष्ठनिलम्बनं, तथा च सीडीसी निरन्तरं परिवर्तनशीलं डैम्पिंग् शॉक एब्जॉर्बर् (१०० गुणा/ सेकण्ड्) च उपयुज्यते समायोजन आवृत्ति), आरम्भिकपिचकोणदमनप्रभावः २०.६% वर्धते, ब्रेकिंगपिचकोणदमनप्रभावः च २९.२% वर्धते

काकपिट् इत्यस्य दृष्ट्या वेन्जी इत्यस्य नूतनं M7 Pro इत्येतत् नप्पा चर्मणा निर्मितैः शुयुन् आसनैः सुसज्जितम् अस्ति, यत् अग्रे पृष्ठे च मालिशं, वायुप्रवाहं, तापनं च समर्थयति; एक-बटन-उद्घाटनम्, तथा च पाद-विश्रामस्य बहु-कोण-समायोजनं द्वि-व्यक्ति-निद्रा-विधा स्वयमेव आसन-मुद्रां, परिवेश-प्रकाशं, पृष्ठभूमि-ध्वनिं च समायोजयति

सुरक्षायाः दृष्ट्या वेन्जी इत्यस्य नूतनस्य M7 Pro इत्यस्य उपयोगः "पनडुब्बी-श्रेणी-सामग्रीभिः निर्मितस्य सुपर-सशक्तशरीरस्य" उपयोगः भवति इति कथ्यते, यत्र उच्च-शक्तियुक्तः इस्पातः, एल्युमिनियम-मिश्रधातुः च ८०.६% भागं धारयति २०२४ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्कपर्यन्तं वेन्जी इत्यस्य नूतनस्य एम ७ श्रृङ्खलायाः सक्रियसुरक्षायाः कारणात् २६०,००० सम्भाव्य टकरावः परिहृताः ।

बैटरी जीवनस्य दृष्ट्या वेन्जी इत्यस्य नूतनं M7 Pro CATL इत्यस्य 38.5kWh लिथियम आयरन फॉस्फेट् बैटरी इत्यनेन सुसज्जितम् अस्ति, यस्य प्रबन्धनं Huawei इत्यस्य क्लाउड् BMS इत्यनेन क्रियते, अस्य CLTC शुद्धविद्युत् क्रूजिंग् रेन्जः 230km, CLTC व्यापकः क्रूजिंग रेन्जः 1,290km अस्ति .

स्मार्टड्राइविंग् इत्यस्य दृष्ट्या वेन्जी इत्यस्य नूतनं M7 Pro HUAWEI ADS इत्यस्य मूलभूतसंस्करणेन सुसज्जितम् अस्ति, यस्य दावानुसारं "सक्रियसुरक्षा, राजमार्गेषु नगरेषु च द्रुतस्मार्टड्राइविंग्, उद्योगस्तरं अतिक्रम्य पार्किङ्गक्षमता च" अस्ति