समाचारं

गुओ जिंग्जिङ्ग् तस्य पत्नी च स्वपुत्रीद्वयं लिजियाङ्ग-नगरं गन्तुं नीतवन्तौ, गुओ-माता च मिलित्वा सद्भावेन यात्रां कृतवन्तौ ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किञ्चित्कालपूर्वं हुओ किगाङ्ग्, गुओ जिंग्जिंग् च स्वसन्ततिं वृद्धान् च युन्नान्-नगरे यात्रायां नीतवन्तौ यद्यपि ते स्ववेषे अतीव निम्न-कुंजी आसीत् तथापि ते बहवैः नेटिजनैः परिचितौ आस्ताम् ।

अगस्तमासस्य २५ दिनाङ्के अन्यः नेटिजनः हुओ किगाङ्ग-गुओ जिंग्जिङ्ग्-योः युवानां वृद्धानां च परिवारस्य प्रेमदृश्यं उजागरितवान् येषां साक्षात्कारः लिजियाङ्ग-नगरे यदृच्छया अभवत् ।

अयं ब्लोगरः अतीव विचारशीलः अस्ति ।

ब्लोगरः प्रथमं हुओ किगाङ्गं तस्य मातरं झू लिङ्गलिंग् च ज्ञातवान्, ततः अवलोकितवान् यत् तस्याः पार्श्वे रक्तवर्णीयं विद्यालयपुटं वहन् व्यक्तिः गुओ जिंगजिंग् इति सा अपि तस्याः प्रशंसाम् अकरोत् यत् सा अतीव सुरुचिपूर्णा अस्ति

फोटोषु गुओ जिंग्जिङ्ग्, हुओ किगाङ्ग् च खलु साधारणपर्यटकानाम् इव सरलौ स्तः, दम्पती अपि मुखौटं धारयति, येन लक्षयितुम् कठिनम् अस्ति ।

धनिनः जनाः अधिकांशतः डिजाइनर-पुटं वा अटैचीं वा वहन्ति, परन्तु हुओ किगाङ्ग्, गुओ जिंग्जिङ्ग् च द्वौ अपि बैकपैकं वहितुं चयनं कुर्वतः, ये अतीव पृथिव्याः अधः सन्ति

हुओ किगाङ्गः स्वस्य ज्येष्ठपुत्रीं मिलित्वा अग्रे नेतवान् । ७ वर्षीयः हुओ झोङ्ग्यान् स्वमातुः सरलतां उत्तराधिकारं प्राप्तवती, सा उज्ज्वलं राजकुमारीवेषं धारयितुं स्थाने सम्भवतः मार्गे एव सुप्तवती, अतः तस्याः अश्वपुच्छं किञ्चित् शिथिलं दृश्यते स्म ।

गुओ जिंग्जिङ्ग् स्वस्य लघुपुत्रीं हस्ते गृहीत्वा गच्छति स्म । गुओ जिङ्ग्जिङ्ग् कृष्णवर्णीयं जैकेटं जीन्सं च धारयति स्म, स्वस्य सामान्यं सरलशैलीं निर्वाहयति स्म ।

पञ्चवर्षीयः हुओ झोङ्गी पुष्पशिखरस्य उच्चे अश्वपुच्छस्य च अतीव प्रियः अस्ति । ज्ञातव्यं यत् एतावता अल्पवयसि एव बालकाः स्वमातृवत् कष्टानि सहितुं शक्नुवन्ति इति भाति।

हुओ किगाङ्गः दृश्यानां चित्रं ग्रहीतुं बहु रोचते सः मार्गे स्थगितवान्, स्वस्य कैमरेण लिजियाङ्गस्य सुन्दरं दृश्यं जमयितुं च।

गुओ जिंग्जिङ्ग् इत्यस्य अग्रभागं दर्शयति इति फोटो अपि अस्ति । गुओ जिंग्जिंग् अपि रक्तवर्णीयं डाउन जैकेट अस्तरणं धारयति स्म स्पष्टतया व्यवहारात् तापमानं अधिकं महत्त्वपूर्णम् अस्ति। गुओ जिङ्ग्जिङ्ग् मुखौटं धारयति, दीर्घकेशाः च एकं नेत्रं अवरुद्धयन्ति, येन तस्याः परिचयः कठिनः भवति ।

ऑनलाइन प्रकाशितानां छायाचित्रेभ्यः न्याय्यं चेत्, हुओ किगाङ्ग्, गुओ जिंग्जिङ्ग् च तस्मिन् दिने स्थानीययात्रायां गतवन्तौ स्यात्, परन्तु कार्यार्थम् अपि ।

तदतिरिक्तं गुओ जिंग्जिङ्ग् इत्यस्य माता, श्वश्रूः च एकत्र यात्रां कृतवन्तौ इति उल्लेखनीयम् ।

यद्यपि गुओ जिंग्जिंग् इत्यस्याः मातुः केशाः श्वेताः अभवन् तथापि तस्याः आकृतिः, स्वभावः च उत्तमः अस्ति तथापि सा प्रत्येकं बहिः गच्छन्ती सर्वदा पृष्ठपुटं वहति ।

श्वश्रूः झू लिङ्गलिंग् इत्यस्याः केशाः अद्यापि कृष्णाः सुन्दराः च सन्ति, तस्याः स्वभावः अपि अधिकं उत्कृष्टः अस्ति, सा मिस् हाङ्गकाङ्ग-विजेता भवितुम् अर्हति । वृद्धौ पार्श्वे पार्श्वे गतवन्तौ, उभौ एकस्वरेण समानदिशि पश्यन्तौ, अनुमानतः अतीव सम्यक् मिलितवन्तौ ।

यदा गुओ जिंगजिङ्गस्य माता श्वश्रू च महत्त्वपूर्णेषु अवसरेषु गच्छतः तदा तौ द्वौ अपि अतीव सुरुचिपूर्णौ दृश्यतः, परन्तु एकान्तरूपेण तौ गुओ जिंगिंग इव अतीव निम्नस्तरीयौ अपि भवतः, येन ज्ञायते यत् एषा एव पारिवारिकपरम्परा अस्ति

बहुकालपूर्वं एकः ब्लोगरः होटेलस्य समीपे उद्याने जेड् ड्रैगन स्नो पर्वतं पश्यन् गुओ जिंग्जिंग् इत्यस्य परिवारं दृष्टवान् तदा केचन नेटिजनाः अनुमानं कृतवन्तः यत् कृष्णवर्णीयं बनियानधारी व्यक्तिः लिङ्ग्लिंग् चू अस्ति -श्वशुरः खलु उपस्थितः आसीत्।

तस्मिन् समये हुओ किगाङ्ग इत्यस्य छायाचित्रं अपि किञ्चित् गोल-मटोलरूपेण गृहीतम् आसीत्, सर्वेषां मनसि आसीत् यत् तस्य वजनं मध्यमवयसि वर्धितम्, परन्तु अस्मिन् समये छायाचित्रं गृहीतं आकृतिः अतीव सु-आनुपातिकं दृश्यते स्म, यत् छायाचित्रण-प्रौद्योगिक्याः समस्या अवश्यमेव अस्ति

पेरिस-ओलम्पिक-क्रीडायां कार्यात् प्रत्यागमनस्य बहुकालानन्तरं ते स्वसन्ततिं बहुदिवसीय-अवकाशार्थं युन्नान्-नगरं नीतवन्तौ .अवश्यं वक्तव्यं यत् त्रयः भ्रातरः वास्तवतः पुनर्जन्मस्य शुभकामनाः सन्ति।