समाचारं

लेस्ली चेउङ्गस्य जीवनदुःखदघटनायाः स्रोतः अवसादः नासीत्, ताङ्ग शेङ्गः किमपि न इति अवगन्तुं मम २० वर्षाणि यावत् समयः अभवत् ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताङ्ग हेडे इत्यस्य “प्रेम-अफवाः” तथा लेस्ली चेउङ्गः : २० वर्षाणाम् अनन्तरं पश्चात् पश्यन् चिन्तयन् च

यदा ६५ वर्षीयः ताङ्ग हेडे पुनः "प्रेम-अफवाः" इति कारणेन जनदृष्टौ आगतः तदा वयं पुनः लेस्ली चेउङ्ग् इत्यस्य विषये चिन्तनं न शक्तवन्तः । २० वर्षाणि गतानि, एकदा भव्यं तत् नाम अद्यापि असंख्यजनानाम् स्मृतिः उद्दीपयितुं शक्नोति ।

अधुना ताङ्ग हेडे इत्यस्य विषये सर्वविधाः अफवाः, भवेत् तत् सरोगेट् गर्भधारणं वा लेस्ली चेउङ्गस्य पूर्वगृहे नूतनप्रेमिणा सह निवसन् वा, जनान् निःश्वासं जनयति। परन्तु ताङ्ग हेडे इत्यस्य स्पष्टीकरणं तस्य सामान्यं निम्नस्तरीयं संयमितं च स्वभावं इव सरलं स्पष्टं च आसीत् : सः दशवर्षेभ्यः अधिकं यावत् स्वस्य पुरातननिवासस्थानात् दूरं गतः आसीत्, अन्तर्जालस्य अफवाः च सज्जनस्य सः केवलं मित्रः आसीत्, सः अपि कृतवान् कदापि प्रतिनिधी बालकः नासीत् ।

एतादृशं स्पष्टीकरणं वस्तुतः अस्मान् स्मारयति यत् बहुकालः गतः, एतावत्कालं यावत् स्मृतिः अपि धुन्धला भवितुं आरब्धा। परन्तु लेस्ली चेउङ्गस्य प्रशंसकानां कृते विषादः, स्मरणं च कदापि न्यूनीकृतं न अभवत् । तस्य मृत्युः चीनीयसङ्गीतस्य चलच्चित्रवृत्तस्य च महती हानिः इति निःसंदेहं, ताङ्ग हेडे इत्यस्य कृते जीवने असह्यभारः अस्ति ।

लेस्ली चेउङ्गस्य जीवनं पश्चाद् अवलोक्य वयं पश्यामः यत् वस्तुतः तस्य तेजः पृष्ठे बहवः अज्ञाताः कटुताः, संघर्षाः च निगूढाः सन्ति । सः सम्पन्नकुटुम्बे जातः, परन्तु पितुः मातुः च प्रेम्णः अभावेन सः बाल्यकालात् एव एकाकी, असहजतां च अनुभवति स्म ।

सः पितामहस्य षष्ठभगिन्याः च परिचर्यायां पालितः यद्यपि भौतिकस्य कदापि अभावः नासीत् तथापि आध्यात्मिकच्छिद्रस्य पूरणं कठिनम् आसीत् । पश्चात् तस्य पितुः आघातः जातः इति कारणतः तस्य विद्यालयं त्यक्त्वा हाङ्गकाङ्ग-नगरं प्रत्यागन्तुम् अभवत् एतत् निःसंदेहं स्वप्न-युक्तस्य युवकस्य कृते महत् आघातम् आसीत् ।

जीवनयापनार्थं लेस्ली चेउङ्गः विविधानि विषमकार्यं कृतवान्, दर्जीदुकाने प्रशिक्षुः आरभ्य भोजनालये परिचारकः यावत्, सः तानि सर्वाणि एकैकशः प्रयतितवान् सः समूहान् निर्माय स्पर्धासु प्रविष्टवान्, परन्तु प्रायः सः निर्मूलितः अभवत् । यदा सः प्रथमवारं मनोरञ्जनक्षेत्रे प्रविष्टवान् तदा तस्य अनेकाः कष्टानि, विघ्नाः च अभवन् । परन्तु एते एव अनुभवाः तस्य धैर्यं, स्वप्नानां निरन्तरं अनुसरणं च निर्मितवन्तः ।

अन्ते यदा सः लोकप्रियः अभवत् तदा दबावः अपि लोकप्रियः अभवत् । सः सर्वदा चिन्तितः भवति यत् सः स्वप्रशंसकान्, स्वप्रियजनान् च निराशं करिष्यति इति। कार्ये कलानां अनुसरणं च तस्य समर्पणं चरमपर्यन्तं प्राप्तम् अस्ति । परन्तु सम्भवतः, एषः एव अत्यन्तं यः सः बहुवस्तूनि सहितवान्, यावत् एकस्मिन् दिने, सः तत् सहितुं न शक्तवान् ।

लेस्ली चेउङ्ग इत्यस्य भावात्मकानुभवेषु अनिता मुई इत्यनेन सह मैत्री निःसंदेहं सर्वाधिकं मर्मस्पर्शी अस्ति । परस्परं प्रशंसन्ति स्म, समर्थनं च कुर्वन्ति स्म, परन्तु ते कदापि प्रेमिणः न अभवन् । कदाचित् तेषां हृदये सा गभीरा मैत्री प्रेमपरिभाषां अतिक्रान्तवती अस्ति।

ताङ्ग हेडे इत्यनेन सह प्रेम्णः जीवनस्य महत्त्वपूर्णः भागः अस्ति । एतावता वर्षेभ्यः प्रेम्णा एतावता उत्थान-अवस्थाः अपि अनुभवन्ति स्म, परन्तु अन्ते रोगस्य आक्रमणेन ते विरक्ताः अभवन् ।

लेस्ली चेउङ्गस्य मृत्युः निःसंदेहं ताङ्ग हेडे इत्यस्य कृते महती आघातः अस्ति। सः स्वजीवनस्य महत्त्वपूर्णं व्यक्तिं त्यक्तवान्, अपि च मूलतः तेषां जीवनस्य बहुभागं नष्टवान् । परन्तु २० वर्षाणि व्यतीतानि, ताङ्ग् हेडे अद्यापि सुदृढं जीवनं यापयति, लेस्ली चेउङ्ग् इत्यस्य स्मृतिः प्रेम च स्वरीत्या रक्षति ।

सः कदापि लेस्ली चेउङ्गस्य प्रसिद्धिं स्वस्य कृते किमपि प्राप्तुं न प्रयुक्तवान् सः केवलं शान्ततया जीवति तथा च यदा कदा स्वजीवनस्य केचन स्निपेट् सामाजिकमाध्यमेषु साझां करोति यत् प्रशंसकाः अनुभवन्ति यत् सः अद्यापि स्वस्थः अस्ति।

अधुना ताङ्ग हेडे इत्यस्य विषये "प्रेम-अफवाः" पुनः तं अग्रे धकेलितवन्तः । परन्तु बाह्यजगत् किमपि अनुमानं कृत्वा चर्चां करोति चेदपि सः केवलं तथ्यं स्पष्टीकरोति, स्वजीवनं च गच्छति । एषा मनोवृत्तिः सर्वोत्तमप्रतिक्रिया भवितुम् अर्हति। किन्तु जीवनं भवतः एव, अन्यैः सह किमपि सम्बन्धः नास्ति ।

लेस्ली चेउङ्गस्य जीवनं पश्चाद् अवलोक्य वयं पश्यामः यत् तस्य दुःखदघटना केवलं अवसादस्य वा ताङ्ग हेडे इत्यस्य वा कारणेन नासीत् । तस्य मृत्युः कारकसंयोगस्य परिणामः आसीत् ।

तस्य कार्यदबावः, तस्य पारिवारिकपृष्ठभूमिः, तस्य व्यक्तित्वगुणाः... सर्वे तस्य हृदये भारं वहन्तः विशालाः शिलाः अभवन् । तथा च ताङ्ग हेडे इत्यस्य वर्तमानस्थितिः अपि अतीव भावुकः अस्ति। सः लेस्ली चेउङ्गस्य स्मृतिः स्वरीत्या रक्षति स्म, स्वरीत्या च जीवति स्म ।

सम्भवतः, वर्तमानं सर्वोत्तमं रूपम् अस्ति। ताङ्ग हेडे वा लेस्ली चेउङ्ग् इत्यस्य प्रशंसकाः वा, तेषां पुरतः जीवनं पोषयितव्यं, एकदा अस्माकं कृते सुन्दराणि स्मृतयः आनयन्तः जनाः, वस्तूनि च पोषयितव्याः।

लेस्ली चेउङ्ग् २० वर्षपूर्वं स्वर्गं गतः, परन्तु तस्य सङ्गीतं चित्राणि च अद्यापि अस्माभिः सह सन्ति । तथा च ताङ्ग हेडे अपि स्वरीत्या अस्मान् वदति यत् जीवनं चलति, वयं किमपि अनुभवामः चेदपि अस्माभिः दृढतया जीवितव्यम्।

अन्ते सर्वेभ्यः पाठकेभ्यः वक्तुम् इच्छामि यत् भवतः पुरतः स्थितान् जनान् पोषयन्तु, प्रत्येकं सम्बन्धं पोषयन्तु। मैत्री वा प्रेम वा सर्वे अस्माकं सावधानीपूर्वकं परिचर्यायाः योग्याः सन्ति। तत्सह, अहम् अपि आशासे यत् सर्वे ताङ्ग हेडे अधिकं अवगमनं समर्थनं च दातुं शक्नुवन्ति। किन्तु सः अत्यधिकं तनावं, पीडां च सहितवान् आसीत् । इदानीं सः केवलं शान्ततया जीवितुं इच्छति तथा च लेस्ली चेउङ्ग इत्यस्य स्मृतिः प्रेम च रक्षितुं इच्छति।

सम्पूर्णं लेखं पश्चाद् दृष्ट्वा वयं ताङ्ग हेडे इत्यस्य "प्रेम-अफवाः" आरब्धाः, लेस्ली चेउङ्गस्य अतीतस्य, सम्बन्ध-अनुभवानाम् च विषये चर्चां कृतवन्तः । वस्तुतः ताङ्ग हेडे वा लेस्ली चेउङ्गः वा, ते वास्तविकाः जनाः सन्ति येषां स्वकीयाः आनन्दाः, दुःखाः, आनन्दाः, दुःखाः च अभवन् । प्रेक्षकाः वयं केवलं तेषां अनुभवेभ्यः कथाभ्यः च काश्चन अन्वेषणं प्रेरणाञ्च आकर्षितुं शक्नुमः।