समाचारं

यात्री विमानयाने ई-सिगरेट् धूमपानं कृतवान्, ततः पुलिसैः विमानात् अवतारितः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के एकः नेटिजनः विमाने एकः यात्री धूम्रपानं करोति इति पोस्ट् कृतवान् । स्क्रीनशॉट्

अगस्तमासस्य २५ दिनाङ्के एकः नेटिजनः विमाने एकः यात्री धूम्रपानं करोति इति पोस्ट् कृतवान् "विमानसेविका द्विवारं स्मरणं कृतवान्, विमानं च धावनमार्गे उड्डयनार्थं सज्जम् आसीत्, परन्तु ततः परिवर्त्य पश्चात् गतवान्" इति ।

अगस्तमासस्य २६ दिनाङ्के द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता स्प्रिंग एयरलाइन्स् इत्यस्मात् ज्ञातवान् यत् अगस्तमासस्य २५ दिनाङ्के शाङ्घाईतः विमानयाने एकः यात्री विमानदलस्य निवृत्तिम् अङ्गीकृतवान्, केबिने ई-सिगरेट् धूमपानं च कृतवान् विमानदलः तत्क्षणमेव पुलिसं आहूतवान्, ततः यात्रिकः पुलिसैः विमानात् अवतारितः ।

अस्मिन् विषये परिचितेभ्यः जनाभ्यः संवाददाता ज्ञातवान् यत् अत्र सम्बद्धः विमानसङ्ख्या ९C८५५९ इति अस्ति, यत् अगस्तमासस्य २५ दिनाङ्के शङ्घाई पुडोङ्गतः सियोल् इन्चेओन्-नगरं प्रति उड्डीयत।

"फ्लाईङ्ग चाङ्गझुन्" एप् दर्शयति यत् अगस्तमासस्य २५ दिनाङ्के ९C८५५९ शङ्घाई पुडोङ्गतः सियोल् इन्चेओन् यावत् १२:५० वादने उड्डीयमानः आसीत्, परन्तु वास्तवतः १४:३२ वादने उड्डीयत।

विमाने किमर्थं धूम्रपानं कर्तुं न शक्नोषि ?

"China Civil Aviation Network" WeChat सार्वजनिक खातेः अनुसारं विमानस्य केबिने वातावरणं वायुरोधकं भवति, धूम्रपानेन यात्रिकाणां स्वास्थ्यं हानिः भविष्यति। विमानस्य केबिन् धूम-अलार्म-प्रणाल्याः सज्जः अस्ति सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् केबिन् मध्ये धूम्रपानं कृत्वा सहजतया अग्निः उत्पद्येत, विमानस्य सुरक्षायाः गम्भीरः संकटः अपि भवितुम् अर्हति ।

किं ई-सिगरेट्-धूम्रपानं “धूम्रपानम्” इति गण्यते ? विमानेषु ई-सिगरेट् अपि निषिद्धम् अस्ति । ई-सिगरेट्-मध्ये लिथियम-बैटरी-प्रयोगः भवति, येन बैटरी-विस्फोटः, ई-द्रव-रिसावः इत्यादयः सुरक्षा-जोखिमाः भवन्ति ।

"नागरिकविमाननव्यवस्थां निर्वाहयितुम् वायुपरिवहनसुरक्षां च सुनिश्चित्य चीनस्य नागरिकविमानप्रशासनस्य जनसुरक्षाब्यूरो इत्यस्य सूचना" इत्यस्मिन् प्रासंगिकविनियमाः स्पष्टतया वदन्ति यत् "धूम्रपानं (ई-सिगरेट् सहितम्)" जहाजे निषिद्धव्यवहारेषु अन्यतमम् अस्ति विमानम् ।